श्रीराकिणीकेशवसहस्रनामस्तोत्रम्

श्रीराकिणीकेशवसहस्रनामस्तोत्रम्

श्रीगणेशाय नमः । आनन्दभैरवी उवाच । कथयामि महाकाल परमाद्भुतसाधनम् । कुण्डलीरूपिणी देवी राकिण्याः कुलवल्लभ ॥ १॥ मानसं द्रव्यमानीय चाथवा बाह्यद्रव्यकम् । अनष्टहृष्टचित्तश्च पूजयेत् सावधानतः ॥ २॥ भक्त्या जपेन्मूलमन्त्रं मानसं सर्वमेव च । पूजयित्वा ततो जप्त्वा होमं कुर्यात् परामृतैः ॥ ३॥ समासैः पक्वनैवेद्यैः सुगन्धिकुसुमैस्तथा । स्वयम्भूकुसुमैनीत्यमर्घ्यं कृत्त्वा निवेदयेत् ॥ ४॥ सुमुखं पूजयेन्नित्यं मधुमांसेन शङ्कर । हुत्वा हुत्वा पुनर्हुत्वा प्राणवाय्वग्निसङ्गमैः ॥ ५॥ भ्रामयित्त्वा मनो बाह्ये स्थापयित्त्वा पुनः पुनः । पुनरागम्यगमनं कारयित्त्वा सुमङ्गलम् ॥ ६॥ वाचयित्त्वा सुवाणीभिर्याचयित्त्वा सवापिकम् । तर्पणं चाभिषेकञ्च केवलासवमिश्रितैः ॥ ७॥ मांसैर्मुद्रादिभिर्मत्स्यैः सारद्रव्यैः सपिष्टकैः । घृतादिसुफलैर्वापि यद् यदायाति कौलिके ॥ ८॥ अचलां भक्तिमाप्नोति विश्वामित्रो यथा वशी । तत्तद्द्रव्यैः साधकेन्द्रो नित्यं सन्तर्प्य सञ्जपेत् ॥ ९॥ एतन्मन्त्रं पाठित्त्वा च तर्पणञ्च समाचरेत् । तर्पणान्ते चाभिषेकं सदा कुर्याच्च तान्त्रिकः ॥ १०॥ मूलान्ते चाभिषिञ्चामि नमः स्वाहा पदं ततः । ततो हि प्रणमेद्भक्त्या अष्टाङ्गनतिभिः प्रभो ॥ ११॥ सहस्रनाम्ना स्तवनमष्टोत्तरसमन्वितम् । अर्धाङ्ग राकिणीयुक्तं राकिणीकेशवस्तवम् ॥ १२॥ श‍ृणु तं सकलं नाथ यत्र श्रद्धा सदा तव । श्रवणार्थं बहूक्तं तत् कृपया ते वदाम्यह ॥ १३॥ एतत् श्रवणमात्रेण सर्वपापक्षयो भवेत् । राकिणीसङ्गमं नाथ स्तवनं नाम पावनम् ॥ १४॥ ये पठन्ति श्रद्धया चाश्रद्धया वा पुनः पुनः । तस्य सर्वः पापराशिः क्षयं याति क्षणादिह ॥ १५॥ काले काले महावीरो भवत्येव हि योगिराट् । संसारोत्तारणे युक्तो महाबलपराक्रमः ॥ १६॥ ॐ श्रीकृष्णो महामाया यादवो देवराकिणी । गोविन्दो विश्वजननी महाविष्णुर्महेश्वरी ॥ १७॥ मुकुन्दो मालती माला विमला विमलाकृतिः । रमानाथो महादेवी महायोगी प्रभावती ॥ १८॥ वैकुण्ठो देवजननी दहनो दहनप्रिया । दैत्यारिर्दैत्यमथिनी मुनीशो मौनभाविता ॥ १९॥ नारायणो जयकला करुणो करुणामयी । हृषीकेशः कौशिकी च केशवः केशिघातिनी ॥ २०॥ किशोरापि कैशोरी महाकाली महाकला । महायज्ञो यज्ञहर्त्री दक्षेशो दक्षकन्यका ॥ २१॥ महाबली महाबाला बालको देवबालिका । चक्रधारी चक्रकरा चक्राङ्गः चक्रमदीका ॥ २२॥ अमरो युवती भीमो भया देवो दिविस्थिता । श्रीकरो वेशदा वैद्यो गुणा योगी कुलस्थिता ॥ २३॥ समयज्ञो मानसज्ञा क्रियाविज्ञः क्रियान्विता । अक्षरो वनमाला च कालरूपी कुलाक्षरा ॥ २४॥ विशालाक्षो दीर्घनेत्रा जयदो जयवाहना । शान्तः शान्तिकरी श्यामो विमलश्याम विग्रहा ॥ २५॥ कमलेशो महालक्ष्मी सत्यः साध्वी शिशुः प्रभा । विद्युताकारवदनो विद्युत्पुञ्जनभोदया ॥ २६॥ राधेश्वरो राकिणी च कुलदेवः कुलामरा । दक्षिणो दक्षिणी श्रीदा क्रियादक्षो महालया ॥ २७॥ वशिष्ठगमनो विद्या विद्येशो वाक्सरस्वती । अतीन्द्रियो योगमाता रणेशी रणपण्डिता ॥ २८॥ कृतान्तको बालकृष्णा कमनीयः सुकामना । अनन्तो अनन्तगुणदा वाणीनाथो विलक्षणा ॥ २९॥ गोपालो गोपवनिता गोगोप कुलात्मजा । मौनी मौनकरोल्लासा मानवो मानवात्मजा ॥ ३०॥ सर्वाच्छिन्नो मोहिनी च मायी माया शरीरजा । अक्षुण्णो वज्रदेहस्था गरुडस्थो हि गारुडी ॥ ३१॥ सत्यप्रिया रुक्मिणी च सत्यप्राणोऽमृतापहा । सत्यकर्मा सत्यभामा सत्यरूपी त्रिसत्यदा ॥ ३२॥ शशीशो विधुवदना कृष्णवर्णो विशालधीः । त्रिविक्रमो विक्रमस्था स्थितिमार्गः स्थितिप्रिया ॥ ३३॥ श्रीमाधवो माधवी च मधुहा मधुसूदनी । वैकुण्ठनाथो विकला विवेकस्थो विवेकिनी ॥ ३४॥ विवादस्थो विवादेशी कुम्भकः कुम्भकारिका । सुधापानः सुधारूपा सुवेशो देवमोहिनी ॥ ३५॥ प्रक्रियाधारको धन्या धन्यार्थो धन्यविग्रहा । धरणीशो महानन्ता सानन्तो नन्दनप्रिया ॥ ३६॥ प्रियो विप्रियहरा च विप्रपूज्यो द्विजप्रिया । कान्तो विधुमुखी वेद्यो विद्या वागीश्वरोऽरुणा ॥ ३७॥ अकामी कामरहिता कम्रो विलचरप्रिया । पुण्डरीको विकुण्डस्था वैकुण्ठो बालभाविनी ॥ ३८॥ पद्मनेत्र पद्ममाला पद्महस्तोऽम्बुजानना । पद्मनाभिः पद्मनेत्रा पद्मस्थः पद्मवाहना ॥ ३९॥ वासुदेवो बृहद्गर्भा महामानी महाञ्जना । कारुण्यो बालगर्भा च आकाशस्थो विभाण्डजा ॥ ४०॥ तेजोराशिस्तैजसी च भयाच्छन्नो भयप्रदा । उपेन्द्रो वर्णजालस्था स्वतन्त्रस्थो विमानगा ॥ ४१॥ नगेन्द्रस्थो नागिनी च नगेशो नागनन्दिनी । सार्वभौमो महाकाली नगेन्द्रः नन्दिनीसुता ॥ ४२॥ कामदेवाश्रयो माया मित्रस्थो मित्रवासना । मानभङ्गकरो रावा वारणारिप्रियः प्रिया ॥ ४३॥ रिपुहा राकिणी माता सुमित्रो मित्ररक्षिका । कालान्त कलहा देवी पीतवासाम्बरप्रिया ॥ ४४॥ पापहर्ता पापहन्त्री निष्पापः पापनाशिनी । परानन्दप्रियो मीना मीनरूपी मलापहा ॥ ४५॥ इन्द्रनीलमणिश्यामो महेन्द्रो नीलरूपिणी । नीलकण्ठप्रियो दुर्गा दुर्गादुर्गतिनाशिनी ॥ ४६॥ त्रिकोणमन्दिरश्रीदो विमाया मन्दिरस्थिता । मकरन्दरसोल्लासो मकरन्दरसप्रिया ॥ ४७॥ दारुणारिनिहन्ता च दारुणारिविनाशिनी । कलिकालकुलाचारः कलिकालफलावहा ॥ ४८॥ कालक्षेत्रस्थितो रौद्री व्रतस्थो व्रतधारिणी । विशालाक्षो विशालास्या चमत्कारो करोद्यमा ॥ ४९॥ लकारस्थो लाकिनी च लाङ्गली लोलयान्विता । नाकस्थो नाकपदका नाकाक्षो नाकरक्षका ॥ ५०॥ कामगो नामसम्बन्धा सामवेदविशोधिका । सामवेदः सामसन्ध्या सामगो मांसभक्षिणी ॥ ५१॥ सर्वभक्षो रात्रभक्षा रेतस्थो रेतपालिनी । रात्रिकारी महारात्रिः कालरात्रो महानिशा ॥ ५२॥ नानादोषहरो मात्रा मारहन्ता सुरापहा । चन्दनाङ्गी नन्दपुत्री नन्दपालः विलोपिनी ॥ ५३॥ मुद्राकारी महामुद्रा मुद्रितो मुद्रिता रतिः । शाक्तो लाक्षा वेदलाक्षी लोपामुद्रा नरोत्तमा ॥ ५४॥ महाज्ञानधरोऽज्ञानी नीरा मानहरोऽमरा । सत्कीर्तीस्थो महाकीर्तीः कुलाख्यो कुलकीर्तीता ॥ ५५॥ आशावासी वासना सा कुलवेत्ता सुगोपिता । अश्वत्थवृक्षनिलयो वृक्षसारनिवासिनी ॥ ५६॥ नित्यवृक्षो नित्यलता क्लृप्तः क्लृप्तपदस्थितः । कल्पवृक्षो कल्पलता सुकालः कालभक्षिका ॥ ५७॥ सर्वालङ्कारभूषाढ्यो सर्वालङ्कारभूषिता । अकलङ्की निराहारा दुर्नीरीक्ष्यो निरापदा ॥ ५८॥ कामकर्ता कामकान्ता कामरूपी महाजवा । जयन्तो याजयन्ती च जयाख्य जयदायिनी ॥ ५९॥ त्रिजीवनो जीवमाता कुशलाख्यो विसुन्दरा । केशधारी केशिनी च कामजो कामजाड्यदा ॥ ६०॥ किङ्करस्थो विकारस्था मानसंज्ञो मनीषिणी । मिथ्याहरो महामिथ्या मिथ्यासर्गो निराकृति ॥ ६१॥ नागयज्ञोपवीतश्च नागमालाविभूषिता । नागाख्यो नागकुलपा नायको नायिका वधूः ॥ ६२॥ नायकक्षेमदो नारी नरो नारायणप्रिया । किरातवर्णो रासज्ञी तारको गुणतारिका ॥ ६३॥ शङ्कराख्योऽम्बुजाकारा कृपणः कृपणावती । देशगो देशसन्तोषा दर्शो दर्शनिवासिनी ॥ ६४॥ दर्शनज्ञो दर्शनस्था दृग् दृदिक्षा सुरोऽसुराः । सुरपालो देवरक्षा त्रिरक्षो रक्षदेवता ॥ ६५॥ श्रीरामसेवी सुखदा सुखदो व्यासवासिनी । वृन्दावनस्थो वृन्दा च वृन्दावन्यो महत्तनू ॥ ६६॥ ब्रह्मरूपी त्रितारी च तारकाक्षो हि तारिणी । तन्त्रर्थज्ञः तन्त्रविद्या सुतन्त्रज्ञः सुतन्त्रिका ॥ ६७॥ तृप्तः सुतृप्ता लोकानां तर्पणस्थो विलासिनी । मयूरा मन्दिररतो मथुरा मन्दिरेऽमला ॥ ६८॥ मन्दिरो मन्दिरादेवी निर्मायी मायसंहरा । श्रीवत्सहृदयो वत्सा वत्सलो भक्तवत्सला ॥ ६९॥ भक्तप्रियो भक्तगम्या भक्तो भक्तिः प्रभुः प्रभा । जरो जरा वरो रावा हविर्हेमा क्षमः क्षिति ॥ ७०॥ क्षोणीपो विजयोल्लासा विजयोजयरूपिणी । जयदाता दातृजाया बलिपो बलिपालिका ॥ ७१॥ कृष्णमार्जाररूपी च कृष्णमार्जाररूपिणी । घोटकस्थो हयस्था च गजगो गजवाहना ॥ ७२॥ गजेश्वरो गजाधारा गजो गर्जनतत्परा । गयासुरो गयादेवी गजदर्पो गजापीता ॥ ७३॥ कामनाफलसिद्ध्यर्थी कामनाफलसिद्धिदा । धर्मदाता धर्मविद्या मोक्षदो मोक्षदायिनी ॥ ७४॥ मोक्षाश्रयो मोक्षकर्त्री नन्दगोपाल ईश्वरी । श्रीपतिः श्रीमहाकाली किरणो वायुरूपिणी ॥ ७५॥ वाय्वाहारी वायुनिष्ठा वायुबीजयशस्विनी । जेता जयन्ती यागस्थो यागविद्या शिवः शिवा ॥ ७६॥ वासवो वासवस्थी च वासाख्यो धनविग्रहा । आखण्डलो विखण्डा च खण्डस्थो खण्डखञ्जनी ॥ ७७॥ खड्गहस्तो बाणहस्ता बाणगो बाणवाहना । सिद्धान्तज्ञो ध्वान्तहन्त्री धनस्थो धान्यवर्द्धीनी ॥ ७८॥ लोकानुरागो रागस्था स्थितः स्थापकभावना । स्थानभ्रष्टोऽपदस्था च शरच्चन्द्रनिभानना ॥ ७९॥ चन्द्रोदयश्चन्द्रवर्णा चारुचन्द्रो रुचिस्थिता । रुचिकारी रुचिप्रीता रचनो रचनासना ॥ ८०॥ राजराजो राजकन्या भुवनो भुवनाश्रया । सर्वज्ञः सर्वतोभद्रा वाचालो लयधातिनी ॥ ८१॥ लिङ्गरूपधरो लिङ्गा कलिङ्गः कालकेशरी । केवलानन्दरूपाख्यो निर्वाणमोक्षदायिनी ॥ ८२॥ महामेघगाढ महानन्दरूपा महामेघजालो महाघोररूपा । महामेघमालः सदाकारपाला महामेघमालामलालोलकाली ॥ ८३॥ वियद्व्यापको व्यापिका सर्वदेहे महाशूरवीरो महाधर्मवीरा । महाकालरूपी महाचण्डरूपा विवेकी मदैकी कुलेशः कुलेशी ॥ ८४॥ सुमार्गी सुगीता शुचिस्वो विनिता महार्को वितर्का सुतर्कोऽवितर्का । कृतीन्द्रो महेन्द्री भगो भाग्यचन्द्रा चतुर्थो महार्था नगः कीर्तीचन्द्रा ॥ ८५॥ विशिष्टो महेष्टिर्मनस्वी सुतुष्टिर्महाषड्दलस्थो महासुप्रकाशा । गलच्चन्द्रधारामृतस्निग्धदेहो गलत्कोटिसूर्यप्रकाशाभिलाषा ॥ ८६॥ महाचण्डवेगो महाकुण्डवेगी महारुण्डखण्डो महामुण्डखण्डा । कुलालभ्रमच्चक्रसारः प्रकारा कुलालो मलाका रचक्रप्रसारी ॥ ८७॥ कुलालक्रियावान् महाघोरखण्डः कुलालक्रमेण भ्रमज्ञानखण्डा । प्रतिष्ठः प्रतिष्ठा प्रतीक्षः प्रतीक्षा महाख्यो महाख्या सुकालोऽतिदीक्षा ॥ ८८॥ महापञ्चमाचारतुष्टः प्रचेष्टा महापञ्चमा प्रेमहा कान्तचेष्टा । महामत्तवेशो महामङ्गलेशी सुरेशः क्षपेशी वरो दीर्घवेशा ॥ ८९॥ चरो बाह्यनिष्ठा चरश्चारुवर्णा कुलाद्योऽकुलाद्या यतिर्यागवाद्या । कुलोकापहन्ता महामानहन्त्री महाविष्णुयोगी महाविष्णुयोगा ॥ ९०॥ क्षितिक्षोभहन्ता क्षितिक्षुब्धबाधा महार्घो महार्घा धनी राज्यकार्या । महारात्रि सान्द्रान्धकारप्रकाशो महारात्रि सान्द्रान्धकारप्रवेशा ॥ ९१॥ महाभीमगम्भीरशब्दप्रशब्दो महाभीमगम्भीरशब्दापशब्दा । कुला ज्ञानदात्री यमो यामयात्रा वशी सूक्ष्मवेशाश्वगो नाममात्रा ॥ ९२॥ हिरण्याक्षहन्ता महाशत्रुहन्त्री विनाशप्रियो बाणनाशप्रिया च । महाडाकिनीशो महाराकिणीशो महाडाकिनी सा महाराकिणी सा ॥ ९३॥ मुकुन्दो महेन्द्रो महाभद्रचन्द्रा क्षितित्यागकर्ता महायोगकर्त्री । हितो मारहन्त्री महेशेश इन्द्रा गतिक्षोभभावो महाभावपुञ्जा ॥ ९४॥ शशीनां समूहो विधोः कोटिशक्तिः कदम्बाश्रितो वारमुख्या सतीना । महोल्लासदाता महाकालमाता स्वयं सर्वपुत्रः स्वयं लोकपुत्री ॥ ९५॥ महापापहन्ता महाभावभर्त्री हरिः कार्तीकी कार्तीको देवसेना । जयाप्तो विलिप्ता कुलाप्तो गणाप्ता सुवीर्यो सभाषा क्षितीशोऽभियाता ॥ ९६॥ भवान् भावलक्ष्मीः प्रियः प्रेमसूक्ष्मा जनेशो धनेशी कृपो मानभङ्गा । कठोरोत्कटानां महाबुद्धिदाता कृतिस्था गुणज्ञो गुणानन्दविज्ञा ॥ ९७॥ महाकालपूज्यो महाकालपूज्या खगाख्यो नगाख्या खरः खड्गहस्ता । अथर्वोऽथर्वान्दोलितस्थः महार्था खगक्षोभनाशा हविः कूटहाला ॥ ९८॥ महापद्म मालाधृतो गाणपत्या गणस्थो गभीरा गुरुः ज्ञानगम्या । घटप्राणदाता घनाकाररूपा भयार्थोङबीजाङवारीङकर्ता ॥ ९९॥ भवो भावमाता नरो यामध्याता चलान्तोऽचलाख्या चयोऽञ्जालिका च । छलज्ञश्छलाढ्या छकारश्छकारा जयो जीवनस्था जलेशो जलेशा ॥ १००॥ जपञ्जापकारी जगज्जीवनीशा जगत्प्राणनाथो जगदाह्लादकारी । झरो झर्झरीशा झनत्कारशब्दो झनञ्झञ्जनानादझङ्काररावा ॥ १०१॥ ञचैतन्यकारी ञकैवल्यनारी हनोल्लासधारी टनत्टङ्कहस्ता । ठरेशो पविष्टश्ठकारादिकोटी डरो डाकिनीशो डरेशो डमारा ॥ १०२॥ ढमेशो हि ढक्का वरस्थानबीजो णवर्णा तमालतनुः स्थाननिष्ठा । थकारार्णमानस्थनिस्थोऽसंख्या दयावान् दयार्द्रा धनेशो धनाढ्या ॥ १०३॥ नवीनो नगेभागतीर्णाङ्गहारो नगेशी परः पारणी सादिपाला । फलात्मा फला फाल्गुनी फेणनाशः फलाभूषणाढ्या वशी वासरम्या ॥ १०४॥ भगात्मा भवस्त्री महाबीजमानो महाबीजमाला मुकुन्दः सुसूक्ष्मा । यतिस्था यशस्था रतानन्दकर्ता रतिर्लाकिनीशो लयार्थ प्रचण्डा ॥ १०५॥ प्रवालाङ्गधारी प्रवालाङ्गमाला हलोहालहेलापदः पादताला । वशीन्द्रः प्रकाशो वरस्थानवासा शिवः श्रीधराङ्गः शलाका शिला च ॥ १०६॥ षडाधारवासी षडाधारविद्या षडाम्भोजसंस्थः षडब्जोपविष्टा । सदा साधरोग्रोपविष्टाऽपरागी सुसूक्तापयस्था पलाश्रयस्थिता ॥ १०७॥ हरस्थोग्रकर्मा हरानन्दधारा लघुस्थो लिपिस्था क्षयीक्षुब्धक संख्या । अनन्तो निर्वाणाहराकारबीजा उरस्थोऽप्युरुस्था उरा ऊर्ध्वरूपा ॥ १०८॥ ऋचस्थो हि ॠगालसो दीर्घलृस्था त्वमेको हि चैम्बीजगुर्वी गुणस्था । सदौङ्कारवर्णा ह्सौंकारबीजा असङ्कारचन्द्रो ह्युसः कारवीरा ॥ १०९॥ हरीन्द्रो हरीशा हरिः कृष्णरूपा शिवो वेदभाषा च शौरिः प्रसङ्गा । गणाध्यक्षरूपी परानन्दभक्षा परेशो गणेशी रसो वासपूज्या ॥ ११०॥ चकोरि कुलप्राणबुद्धिस्थितिस्था स्वयं कामधेनुस्वरूपी विरूपा । श्रीहिरण्यप्रभः श्री हिरण्यप्रभाङ्गी प्रभातार्कवर्णोऽरुणाकारणाङ्गी ॥ १११॥ विभा कोटिधारा धराधार कोषा रणीशो प्रत्यादिकूटोऽधरो धारणा शौरिरार्या । महायज्ञसंस्थो महायज्ञनिष्ठा सदाकर्मसङ्गः सदामङ्गरङ्गा ॥ ११२॥ किरातीपति राकिणी कालपुत्री शिलाकोट निर्माणदोहा विशाला । कलार्ककलस्थो कलाकिङ्किणीस्था किशोरः किशोरी कुरुक्षेत्रकन्या ॥ ११३॥ महालाङ्गलिश्री बलोद्धामकृष्णः कुलालादिविद्याऽभयो भावशून्या । महालाकिनी काकिनी शाकिनीशो महासुप्रकाशा परो हाकिनीशा ॥ ११४॥ कुरुक्षेत्रवासी कुरुप्रेममूर्तीर्महाभूतिभोगी महायोगिनी च । कुलाङ्गारकारो कुलाङ्गीशकन्या तृतीयस्तृतीयाऽद्वितीयोऽद्वितीया ॥ ११५॥ महाकन्दवासी महानन्दकाशी पुरग्रामवासी महापीठदेशा । जगन्नाथ वक्षः स्थलस्थो वरेण्या च्युतानन्दकर्ता रसानन्दकर्त्री ॥ ११६॥ जगद्दीपकलो जगद्दीपकाली महाकामरूपी महाकामपीठा । महाकामपीठस्थिरो भूतशुद्धिर्महाभूतशुद्धिः महाभूतसिद्धिः ॥ ११७॥ प्रभान्तः प्रवीणा गुरुस्थो गिरिस्था गलद्धारधारी महाभक्तवेषा । क्षणक्षुन्निवृत्तिनीवृत्तान्तरात्मा सदन्तर्गतस्था लयस्थानगामी ॥ ११८॥ लयानन्दकाम्या विसर्गाप्तवर्गो विशालाक्षमार्गा कुलार्णः कुलार्णा । मनस्था मनःश्रीः भयानन्ददाता सदा लाणगीता गजज्ञानदाता महामेरुपाया ॥ ११९॥ तरोर्मूलवासी तरज्ञोपदर्शा सुरेशः समेशः सुरेशा सुखी खड्गनिष्ठा । भयत्राणकर्ता भयज्ञानहन्त्री जनानां मखस्थो मखानन्दभङ्गा ॥ १२०॥ महासत्पथस्थो महासत्पथज्ञा महाबिन्दुमानो महाबिन्दुमाना । खगेन्द्रोपविष्टो विसर्गान्तरस्था विसर्गप्रविष्टो महाबिन्दुनादा ॥ १२१॥ सुधानन्दभक्तो विधानन्दमुक्तिः शिवानन्दसुस्थो विनानन्दधात्री । महावाहनाह्लादकारी सुवाहा सुरानन्दकारा गिरानन्दकारी ॥ १२२॥ हयानन्दकान्तिः मतङ्गस्थदेवो मतङ्गाधिदेवी महामत्तरूपः । तदेको महाचक्रपाणिः प्रचण्डा खिलापस्थलस्थोऽविहम्नीशपत्नी ॥ १२३॥ शिखानन्दकर्ता शिखासारवासी सुशाकम्भरी क्रोष्टरी वेदवेदीसुगन्धा । युगो योगकन्या दवो दीर्घकन्या शरण्यः शरण्या मुनिज्ञानगम्या सुधन्यः सुधन्या ॥ १२४॥ शशी वेदजन्या यमी यामवामा ह्यकामो ह्यकामा सदा ग्रामकामा । धृतीशः धृतीशा सदा हाटकस्थाऽ यनेशोऽयनेशी भकारो भगीरा ॥ १२५॥ चलत्खञ्जनस्थः खलत्खेलनस्था विवाती किराती खिलाङ्गोऽखिलाङ्गी । बृहत्खेचरस्थो बृहत्खेचरी च महानागराजो महानागमाला ॥ १२६॥ हकारार्द्धसंज्ञा वृतोहारमाला महाकालनेमिप्रहा पार्वती च । तमिस्रा तमिस्रावृतो दुःखहत्या विपन्नो विपन्ना गुणानन्दकन्या ॥ १२७॥ सदा दुःखहन्ता महादुःखहन्त्री प्रभातार्क वर्णः प्रभातारुणश्रीः । महापर्वतप्रेमभावोपपन्नो महादेवपत्नीशभावोपपन्ना ॥ १२८॥ महामोक्षनीलप्रिया भक्तिदाता नयानन्द भक्तिप्रदा देवमाता ॥ १२९॥ इत्येतत्कथितं नाथ महास्तोत्रं मनोरमम् । सहस्रनामयोगाऽङ्गमष्टोत्तरसमन्वितमम् ॥ १३०॥ यः पठेत् प्रातरुत्थाय शुचिर्वाशुचिमानसः । भक्त्या शान्तिमवाप्नोति अनायासेन योगिराट् ॥ १३१॥ प्रत्यहं ध्यानमाकृत्य त्रिसन्ध्यं यः पठेत् शुचिः । षण्मासात् परमो योगी सत्यं सत्यं सुरेश्वर ॥ १३२॥ अकालमृत्युहरणं सर्वव्याधिविनाशनम् । अपमृत्य्वादिहरणं वारमेकं पठेद्यदि ॥ १३३॥ पठित्त्वा ये न गच्छन्ति विपत्काले महानिशि । अनायासेन ते यान्ति महाघोरे भयार्णवे ॥ १३४॥ अकाले यः पठेन्नित्यं सुकालस्तत्क्षणाद्भवेत् । राजस्वहरणे चैव सुवृत्तिहरणादिके ॥ १३५॥ मासैकपठनादेव राजस्वं स लभेद् ध्रुवम् । विचरन्ति महावीराः स्वर्गे मर्त्ये रसातले ॥ १३६॥ गणेशतुल्यवलिनो महाक्रोधशरीरिणः । एतत्स्तोत्रप्रसादेन जीवन्मुक्तो महीतले ॥ १३७॥ महानामस्तोत्रसारं धर्माधर्मनिरूपणम् । अकस्मात् सिद्धिदं काम्यं काम्यं परमसिद्धिदम् ॥ १३८॥ महाकुलकुण्डलिन्याः भवान्याः साधने शुभे । अभेद्यभेदने चैव महापातकनाशने ॥ १३९॥ महाघोरतरे काले पठित्वा सिद्धिमाप्नुयात् । षट्चक्रस्तम्भनं नाथ प्रत्यहं यः करोति हि ॥ १४०॥ मनोगतिस्तस्य हस्ते स शिवो न तु मानुषः । योगाभ्यासं यः करोति न स्तवः पठ्यते यदि ॥ १४१॥ योगभ्रष्टो भवेत् क्षिप्रं कुलाचारविलङ्घनात् । कुलीनाय प्रदातव्यं न खल्वकुलेश्वरम् ॥ १४२॥ कुलाचारं समाकृत्य ब्राह्मणाः क्षत्रियादयः । योगिनः प्रभवन्त्येव स्तोत्रपाठात् सदामराः ॥ १४३॥ आनन्दभैरव उवाच वद कान्ते रहस्यं मे मया सर्वञ्च विस्मृतम् । महाविषं कालकूटं पीत्त्वा देवादिरक्षणात् ॥ १४४॥ कण्ठस्थाः देवताः सर्वा भस्मीभूताः सुसम्भृताः । महाविषज्वालया च मम देहस्थदेवताः ॥ १४५॥ कैवल्यनिरताः सर्वे प्रार्थयन्ति निरन्तरम् । षट्चक्रं कथयित्वा तु सन्तोषं मे कुरु प्रभो । षट्चक्रभेदकथनममृतश्रवणादिकम् ॥ १४६॥ कथित्वा मम सन्तोषं कुरु कल्याणि वल्लभे । अमृतानन्दजलधौ सुधाभिः सिक्तविग्रहम् ॥ १४७॥ कृत्त्वा कथय शीघ्रं मे चायुषं परिवर्धय । आनन्दभैरवी उवाच निगूढार्थ महाकाल कालेश जगदीश्वर ॥ १४८॥ भैरवानन्दनिलय कालकूटनिषेवण । इदानीं श‍ृणु योगार्थ मयि संयोग एव च ॥ १४९॥ श्रुत्वा चैतत्क्रियाकार्यं नरो योगीश्वरो भवेत् । ममोद्भवः खेऽमले च सर्वाकारविवर्जीते ॥ १५०॥ भ्रूमध्ये सर्वदेहे च स्थापयित्वा च मां नरः । भाव्यते चापरिच्छन्नं ब्रह्मविष्णुशिवात्मकम् ॥ १५१॥ मम रूपं महाकाल सत्त्वरजस्तमः प्रियम् । केवलं रजोयोगेन शरीरं नापि तिष्ठति ॥ १५२॥ तथा केवलयोगेन तमसा नापि तिष्ठति । तथा केवलसत्त्वेन कुतो देही प्रतिष्ठति । अतस्त्रिगुणयोगेन धारयामि नवाङ्गकम् ॥ १५३॥ शनैः शनैः विजेतव्याः सत्त्वरजस्तमोगुणाः । आदौ जित्वा रजोधर्मं पश्चात्तामसमेव च ॥ १५४॥ सर्वशेषे सत्त्वगुणं नरो योगीश्वरो भवेत् । गुणवान् ज्ञानवान् वाग्मी सुश्रीर्धर्मी जितेन्द्रियः ॥ १५५॥ शुद्धनिर्मलसत्वं तु गुणमाश्रित्य मोक्षभाक् । सदा सत्त्वगुणाच्छन्नं पुरुषं काल एव च ॥ १५६॥ पश्यतीह न कदाचिज्जरामृत्युविवर्जीतम् । तं जनं परमं शान्तं निर्मलं द्वैतवर्जीतम् ॥ १५७॥ सर्वत्यागिनमात्मानं कालः सर्वत्र रक्षति । जले वा पर्वते वापि महारण्ये रणस्थले ॥ १५८॥ भूगर्त्तनिलये भीते संहारे दुष्टविग्रहे । सन्तिष्ठति महायोगी सत्यं सत्यं कुलेश्वर ॥ १५९॥ महायोगं श‍ृणु प्राणवल्लभ श्रीनिकेतन । योगार्थं परमं ब्रह्मयोगार्थ परन्तपः ॥ १६०॥ ये जानन्ति महायोगं मिरयन्ते न च ते नराः । कृत्वा कृत्वा षड्दलस्य साधनं कृत्स्नसाधनम् ॥ १६१॥ ततः कुर्यान्मूलपद्मे कुण्डलीपरिचालनम् । मुहुर्मुहुश्चालनेन नरो योगीश्वरो भवेत् ॥ १६२॥ एकान्तनिर्मले देशे दुर्भीक्षादिविवर्जीते । वर्षमेकासने योगी योगमार्गपरो भवेत् ॥ १६३॥ पद्मासनं सदा कुर्याद् बद्धपद्मासनं तथा । महापद्मासनं कृत्वा तथा चासनमञ्जनम् ॥ १६४॥ तत्पश्चात् स्वस्तिकाख्यञ्च बद्धस्वस्तिकमेव च । योगाभ्यासे सदा कुर्यात् मन्त्रसिद्ध्यादिकर्मणि ॥ १६५॥ चक्रासनं सदा योगी योगसाधनकर्मणि । बद्धचक्रासनं नाम महाचक्रासनं तथा ॥ १६६॥ कृत्वा पुनः प्रकर्तव्यं बद्धयोगेश्वरासनम् । योगेश्वरासनं कृत्वा महायोगेश्वरासनम् ॥ १६७॥ वीरासनं ततः कुर्यात् महावीरासनं तथा । बद्धवीरासनं कृत्वा नरो योगेश्वरो भवेत् ॥ १६८॥ ततः कुर्यान्महाकाल बद्धकुक्कुटासनम् । महाकुक्कुटमाकृत्य केवलं कुक्कुटासनम् ॥ १६९॥ मयूरासनमेवं हि महामयूरमेव च । बद्धमयूरमाकृत्य नरो योगेश्वरो भवेत् ॥ १७०॥ एतत् सर्वं प्रवक्तव्यं विचार्य सुमनःप्रिय । अभिषेकप्रकरणे आसनादिप्रकाशकम् ॥ १७१॥ कथितव्यं विशेषेण इदानीं श‍ृणु षट्क्रमम् । ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ १७२॥ ततः परशिवो देवः षट्शिवाः षट्प्रकाशकाः । एतेषां षड्गुणानन्दाः शक्तयः परदेवताः ॥ १७३॥ षट्चक्रभेदनरता महाविद्याधिदेवताः । एतेषां स्तवनं कुर्यात् परदेवसमन्वितम् ॥ १७४॥ एतत्प्रकारकरणे यश्च प्रत्यहमादरात् । क्रियानिविष्टः सर्वत्र भावनाग्रहरूपधृक् ॥ १७५॥ स पश्यति जगन्नाथं कमलोपगतं हरिम् । आदौ हरेर्दर्शनञ्च कारयेद्येन कुण्डली ॥ १७६॥ ततो रुद्रस्य सञ्ज्ञायां लाकिन्याः शुभदर्शनम् । सर्वशः क्रमशो नाथ दर्शनं प्राप्यते नरः ॥ १७७॥ शनैः शनैर्महाकाल कैलासदर्शनं भवेत् । क्रमेण सर्वसिद्धिः स्यात् अष्टाङ्गयोगसाधनात् ॥ १७८॥ अष्टाङ्गसाधने काले यद्यत् कर्मं करोति हि । तत्सर्वं परियत्नेन श‍ृणु सादरपूर्वकम् । तत्क्रियादिकमाकृत्य शीध्रं योगी भविष्यति ॥ १७९॥ ॥ इति श्रीरुद्रयामले उत्तरतन्त्रे भैरवीभैरवसंवादे श्रीराकिणीकेशवसहस्रनामस्तोत्रं सम्पूर्णम् ॥ Encoded by Mark S.G. Dyczkowski muktAbodha Proofread by Ravin Bhalekar ravibhalekar@hotmail.com
% Text title            : rAkiNIkeshavasahasra (svAdhiShThAna chakrasya shaktiH)
% File name             : rAkiNIkeshavasahasra.itx
% itxtitle              : rAkiNIkeshavasahasranAmastotram
% engtitle              : rAkiNIkeshavasahasranAmastotram
% Category              : sahasranAma, devii, ShaTchakrashakti, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : ShaTchakrashakti
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mark S.G. Dyczkowski muktAbodha
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Description-comments  : rudrayAmale uttaratantre bhairava bhairavI sa.nvAde
% Latest update         : August 22, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org