% Text title : shriiraadhaakavacham % File name : raadhaakavacham.itx % Category : kavacha, devii, rAdhA, maheshvarAnandasarasvatI, devI % Location : doc\_devii % Author : maheshvara % Transliterated by : Daniel Mohanpersad (danielmohanpersad98 at msn.com) % Proofread by : Daniel Mohanpersad (danielmohanpersad98 at msn.com) % Source : brahmavaivarta puraaNa % Latest update : August 15, 2002 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIrAdhAkavacham ..}## \itxtitle{.. shrIrAdhAkavacham ..}##\endtitles ## maheshvara उवाच । श्रीजगन्मङ्गलस्यास्य कवचस्य प्रजापतिः ॥ 1॥ ऋषिश्चन्दोऽस्य गायत्री देवी रासेश्वरी स्वयम् । श्रीकृष्णभक्तिसम्प्राप्तौ विनियोगः प्रकीर्तितः ॥ 2॥ शिष्याय कृष्णभक्ताय ब्रह्मणाय प्रकाश्येत् । शठाय परशिष्याय दत्त्वा मृत्युमवाप्नुयात् ॥ 3॥ राज्यं देयं शिरो देयं न देयं कवचं प्रिये । कण्ठे धृतमिदं भक्त्या कृष्णेन परमात्मना ॥ 4॥ मया दृष्टं च गोलोके ब्रह्मणा विष्णुना पुरा । AUM राधेति चतुर्थ्यन्तं वह्निजायान्तमेव च ॥ 5॥ कृष्णेनोपासितो मन्त्रः कल्पवृक्षः शिरोऽवतु । AUM ह्रीं श्रीं राधिकाङेन्तं वह्निजायान्तमेव च ॥ 6॥ कपालं नेत्रयुग्मं च श्रोत्रयुग्मं सदावतु । AUM रां ह्रीं श्रीं राधिकेति ङेन्तं वह्नि जायान्तमेव च ॥ 7॥ मस्तकं केशसंघांश्च मन्त्रराजः सदावतु । AUM रां राधेति चतुर्थ्यन्तं वह्निजायान्तमेव च ॥ 8॥ सर्वसिद्धिप्रदः पातु कपोलं नासिकां मुखम् । क्लीं श्रीं कृष्णप्रियाङेन्तं कण्ठं पातु नमोऽन्तकम् ॥ 9॥ AUM रां रासेश्वरीङेन्तं स्कन्धं पातु नमोऽन्तकम् । AUM रां रासविलासिन्यै स्वाहा पृष्ठं सदावतु ॥ 10॥ वृन्दावनविलासिन्यै स्वाहा वक्षः सदावतु । तुलसीवनवासिन्यै स्वाहा पातु नितम्बकम् ॥ 11॥ कृष्णप्राणाधिकाङेन्तं स्वाहान्तं प्रणवादिकम् । पादयुग्मं च सर्वाङ्गं संततं पातु सर्वतः ॥ 12॥ राधा रक्षतु प्राच्यां च वह्नौ कृष्णप्रियावतु । तुलसीवनवासिन्यै स्वाहा पातु नितम्बकम् ॥ 13॥ पश्चिमे निर्गुणा पातु वायव्ये कृष्णपूजिता । उत्तरे संततं पातु मूलप्रकृतिरीश्वरी ॥ 14॥ सर्वेश्वरी सदैशान्यां पातु मां सर्वपूजिता । जले स्थले चान्तरिक्षे स्वप्ने जागरणे तथा ॥ 15॥ महाविष्णोश्च जननी सर्वतः पातु संततम् । कवचं कथितं दुर्गे श्रीजगन्मङ्गलं परम् ॥ 16॥ यस्मै कस्मै न दातव्य गुढाद् गुढतरं परम् । तव स्नेहान्मयाख्यातं प्रवक्तं न कस्यचित् ॥ 17॥ गुरुमभ्यर्च्य विधिवद् वस्त्रालंकारचन्दनैः । कण्ठे वा दक्षिणे बाहौ धृत्वा विष्णोसमो भवेत् ॥ 18॥ शतलक्षजपेनैव सिद्धं च कवचं भवेत् । यदि स्यात् सिद्धकवचो न दग्धो वह्निना भवेत् ॥ 19॥ एतस्मात् कवचाद् दुर्गे राजा दुर्योधनः पुरा । विशारदो जलस्तम्भे वह्निस्तम्भे च निश्चितम् ॥ 20॥ मया सनत्कुमाराय पुरा दत्तं च पुष्करे । सूर्यपर्वणि मेरौ च स सान्दीपनये ददौ ॥ 21॥ बलाय तेन दत्तं च ददौ दुर्योधनाय सः । कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ॥ 22॥ नित्यं पठति भक्त्येदं तन्मन्त्रोपासकश्च यः । विष्णुतुल्यो भवेन्नित्यं राजसूयफलं लभेत् ॥ 23॥ स्नानेन सर्वतीर्थानां सर्वदानेन यत्फलम् । सर्वव्रतोपवासे च पृथिव्याश्च प्रदक्षिणे ॥ 24॥ सर्वयज्ञेषु दीक्षायां नित्यं च सत्यरक्षणे । नित्यं श्रीकृष्णसेवायां कृष्णनैवेद्यभक्षणे ॥ 25॥ पाठे चतुर्णां वेदानां यत्फलं च लभेन्नरः । यत्फलं लभते नूनं पठनात् कवचस्य च ॥ 26॥ राजद्वारे श्मशाने च सिंहव्याघ्रान्विते वने । दावाग्नौ संकटे चैव दस्युचौरान्विते भये ॥ 27॥ कारागारे विपद्ग्रस्ते घोरे च दृढबन्धने । व्याधियुक्तो भवेन्मुक्तो धारणात् कवचस्य च ॥ 28॥ इत्येतत्कथितं दुर्गे तवैवेदं महेश्वरि । त्वमेव सर्वरूपा मां माया पृच्छसि मायया ॥ 29॥ श्रीनारायण उवाच । इत्युक्त्वा राधिकाख्यानं स्मारं च माधवम् । पुलकाङ्कितसर्वाङ्गः साश्रुनेत्रो बभुव सः ॥ 30॥ न कृष्णसदृशो देवो न गङ्गासदृशी सरित् । न पुष्करसमं तीर्थं नाश्रामो ब्राह्मणात् पर ॥ 31॥ परमाणुपरं सूक्ष्मं महाविष्णोः परो महान् । नभ परं च विस्तीर्णं यथा नास्त्येव नारद ॥ 32॥ तथा न वैष्णवाद् ज्ञानी यिगीन्द्रः शंकरात् परः । कामक्रोधलोभमोहा जितास्तेनैव नारद ॥ 33॥ स्वप्ने जागरणे शश्वत् कृष्णध्यानरतः शिवः । यथा कृष्णस्तथा शम्भुर्न भेदो माधवेशयोः ॥ 34॥ यथा शम्भुर्वैष्णवेषु यथा देवेषु माधवः । तथेदं कवचं वत्स कवचेषु प्रशस्तकम् ॥ 35॥ इति श्रीब्रह्मवैवर्ते श्रीराधिकाकवचं सम्पूर्नम् । ##\medskip\hrule\medskip Encoded by Daniel Mohanpersad danielmohanpersad98@msn.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}