श्रीराधास्तोत्रं श्रीकृष्णकृतम्

श्रीराधास्तोत्रं श्रीकृष्णकृतम्

श्रीकृष्ण उवाच । एवमेव प्रियोऽहं ते प्रमोदश्चैव ते मयि । सुव्यक्तमद्य कापट्यवचनं ते वरानने ॥ १॥ हे कृष्ण त्वं मम प्राणा जीवात्मेति च संततम् । ब्रूषे नित्यं तु यत् प्रेम्णा साम्प्रतं तद् गतं द्रुतम् ॥ २॥ अस्माकं वचनं सत्यं यद् व्रवीमिती तद् ध्रुवम् । पञ्चप्राणाधिदेवी त्वं राधा प्राणधिकेति मे ॥ ३॥ शक्तो न रक्षितुं त्वां च यान्ति प्राणस्त्वया विना । विनाधिष्ठातृदेवीं च को वा कुत्र च जीवति ॥ ४॥ महाविष्णोश्च माता त्वं मूलप्रकृतिरीश्वरी । सगुणा त्वं च कलया निर्गुणा स्वयमेव तु ॥ ५॥ ज्योतीरूपा निराकारा भक्तानुग्रहविग्रहा । भक्तानां रुचिवैचित्र्यन्नानामूर्तीश्च बिभ्रमती ॥ ६॥ महालक्ष्मिश्च वैकुण्ठे भारती च सतां प्रसूः । पुण्यक्षेत्रे भारते च सती त्वं पार्वती तथा ॥ ७॥ तुलसी पुण्यरूपा च गङ्गा भुवनपावनी । ब्रह्मलोके च सावित्री कलया त्वं वसुन्धरा ॥ ८॥ गोलोके राधिका त्वं च सर्वगोपालकेश्वरी । त्वया विनाहं निर्जीवो ह्यशक्तः सर्वकर्मसु ॥ ९॥ शिवः शक्तस्त्वया शक्त्या शवाकारस्त्वया विना । वेदकर्ता स्वयं ब्रह्मा वेदमात्रा त्वया सह ॥ १०॥ नारायणस्त्वया लक्ष्म्या जगत्पाता जगत्पतिः । फलं ददाति यज्ञश्च त्वया दक्षिणया सह ॥ ११॥ बिभर्ति सृष्टिं शेषश्च त्वां कृत्वा मस्तके भुवम् । बिभर्ति गङ्गारूपां त्वां मूर्घ्नि गङ्गाधरः शिवः ॥ १२॥ शक्तिमच्च जगत् सर्वं शवरूपं त्वया विना । वक्ता सर्वस्त्वया वाण्या सूतो मूकस्त्वया विना ॥ १३॥ यथा मृदा घटं कर्तुं कुलालः शक्तिमान् सदा । सृष्टिं स्रष्टुं तथाहं च प्रकृत्या च त्वया सह ॥ १४॥ त्वया विना जडश्चाहं सर्वत्र च न शक्तिमान् । सर्वशक्तिखरूपा त्वं समागच्छ ममान्तिकम् ॥ १५॥ वह्नौ त्वं दाहिका शक्तिर्नाग्निः शक्तस्त्वया विना । शोभास्वरूपा चन्द्रे त्वं त्वां विना न स सुन्दरः ॥ १६॥ प्रभारूपा हि सूर्ये त्वं विना न स भानुमान् । न कामः कामिनीबन्घुस्त्वया रत्या विना प्रिये ॥ १७॥ इत्येवं स्तवनं कृत्वा तां सम्प्राष जगत्प्रभुः । देवा बभूवुः सथीकाः सभार्याः शक्तिसंयुताः ॥ १८॥ सस्त्रीकं च जगत् सर्वं बभूव् शैलकन्यके । गोपीपूर्णश्च गोलोको बभूव तत्प्रसादतः ॥ १९॥ राजा च जगाम् गोलोकमिति स्तुत्वा हरिप्रियाम् । श्रीकृष्णेन कृतं स्तोत्रं राधाया यः पठेन्नरः ॥ २०॥ कृष्णभक्तिं च तद्दास्यं स प्राप्नोति न संसयः । स्त्रीविच्छेदेयः श‍ृणोति मासमेकमिदं शुचिः ॥ २१॥ अचिराल्लभते भार्यां सुशीलां सुन्दरीं सतीम् । भार्याहीनो भाग्यहीनो वर्षमेकं श‍ृणोति यः ॥ २२॥ अचिराल्लभते भार्यां सुशीलां सुन्दरीं सतीम् । पुर मया च त्वं प्राप्ता स्तोत्रेणानेन पार्वति ॥ २३॥ मृतायां दक्षकन्यायामाज्ञया परमात्मनः । स्तोत्रेणानेन सम्प्राप्ता सावित्री ब्रह्मणा पुरा ॥ २४॥ पुरा दुर्वाससः शापान्निःश्रीके देवतागणे । स्तोत्रेणानेन देवैस्तैः सम्प्राप्ता श्रीः सुदुर्लभा ॥ २५॥ श‍ृणोति वर्षमेकं च पुत्रार्थि लभते सुतम् । महाव्याधी रोगमुक्तो भवेत् स्तोत्रप्रसादतः ॥ २६॥ कार्तिकीपूर्णमायां तु तां सम्पूज्य पठेत्तु यः । अचलां श्रियमाप्नोति राजसूयफलं लभेत् ॥ २७॥ नारी श‍ृणोति चेत् स्तोत्रं स्वामिसौभाग्यसंयुता । भक्त्या श‍ृणोति यः स्तोत्रं बन्धनान्मुच्यते ध्रुवम् ॥ २८॥ नित्यं पठति यो भक्त्या राधां सम्पूज्य भक्तितः । स प्रयाति च गोलोकं निर्मुक्तो भवबनात् ॥ २९॥ इति श्रीब्रह्मवैवर्ते श्रीकृष्णकृष्णकृतं श्रीराधास्तोत्रं सम्पूर्णम् ।
Encoded by Daniel Mohanpersad danielmohanpersad98@msn.com
% Text title            : shrIraadhaastotraM shrIkRiShNakRitam
% File name             : raadhaakrishnakrit.itx
% itxtitle              : rAdhAstotram (kRiShNakRitam)
% engtitle              : ShrI Krishnakritam Radhastotram Shrikrishnakritam
% Category              : devii, rAdhA, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : radha
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : Daniel Mohanpersad (danielmohanpersad98 at msn.com)
% Proofread by          : Daniel Mohanpersad (danielmohanpersad98 at msn.com)
% Translated by         : -
% Indexextra            : (needs proofreading)
% Latest update         : July 1, 2002
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org