% Text title : Rajasvala Stotram % File name : rajasvalAstotram.itx % Category : devii, stavarAja, otherforms, devI % Location : doc\_devii % Proofread by : Rajesh Thyagarajan % Latest update : March 10, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rajasvala Stotram ..}## \itxtitle{.. rajasvalA stotram ..}##\endtitles ## श्री गणेशाम्बिकाभ्यां नमः ॥ अस्य श्रीरजस्वलास्तोत्रमन्त्रस्य ईश्वरऋषिः । अनुष्टुप्छन्दः । रजस्वला देवता । हक्लीं बीजम् । हक्लौं शक्तिः । हक्लः कीलकम् । ममोपासनार्थे जपे विनियोगः ॥ अथ षडङ्गः । OM रजस्वलायै अङ्गुष्टाभ्यां हृदयाय । OM हक्लीं तर्जनीभ्यां शिरसे स्वाहा । OM हक्लौं मध्यमाभ्यां शिखायै वषट् । OM हक्लः अनामिकाभ्यां कवचाय हुम् । OM रजस्वलायै नमः कनिष्ठिकाभ्यां नेत्रत्रया वौषट् । OM रजस्वलायै हक्लीं हक्लौं करतलकरपृष्ठाभ्यां अस्त्राय फट् । अथ ध्यानम् । बालार्ककोटिलावण्यां भालचन्द्रनिभाननाम् । अनन्तबाणसहितां ध्यायेद्देविरजस्वलाम् ॥ मानसैः सम्पूज्य । अथमनुः\- ॥ OM ह्रां रजस्वला हुं हुं हक्लौं हक्लैं हक्लः रजस्वलायै नमः इति मनुः ॥ भगोदेवं जगद्सर्वं त्रैलोक्यं सचराचरम् । सत्यपाताललोचनञ्च सत्यकाशोभवोद्भवम् ॥ 1॥ कमलं च भगाकारं विरञ्ची कमलोद्भवम् । तस्मात्भगमायोति सृष्टिस्थितिलयात्मका ॥ 2॥ भगवान् भगरूपश्च नौम्यहं भगदेवताम् । चतुरसितिलक्षानां जीवयोनिसमुद्भवः ॥ 3॥ भगलिङ्गात्मकं रूपं प्रदर्श्ये सचराचरम् । निन्दत्ये नरकं यान्ति कल्पकोटी न संशयः ॥ 4॥ यदि भाग्यवशोद्रष्टं पुष्टीभुतं भगं शिवः । दर्शयात्फलमाप्नोति शृणु एवात्मनोप्रिये ॥ 5॥ गजाश्वरथदानञ्च गृहणेदत्त्यते फलम् । रूप्यश्रवणं तुलादिनाम लक्षकोटिगुणम्फलम् ॥ 6॥ भगलिङ्गार्चनं कृत्वा एकान्ते निश्चलव्रते । स्वर्गपातालभूर्लोके पुजनं फलमाप्नुयात् ॥ 7॥ भगन्दृष्ट्वा जपङ्कृत्वा स्वल्पमात्रं च कोटिधा । पूजयोत्वा वन्दित्वाजपान्ते च पुनःपुनः ॥ 8॥ ते धन्यं सर्वलोकेषु पुनर्जन्म न लभ्यते । तरन्ति तारयन्ति च निर्भयो यत्रकुत्रचित् ॥ 9॥ रूपयौवनलावण्यां पोडशब्दन्तु सुन्दरी । रजो दृष्ट्वा भगं दृष्ट्वा नमस्कृत्वा च चन्द्रवत् ॥ 10॥ संसिद्धी पूजयित्वा च ध्यात्वा नत्वा पुनःपुनः । तरं ते तारयन्ति च नौकावनं नवकार्णवात् ॥ 11॥ एककालं द्विकालं वा त्रीकालं मध्यरात्रि के । एकान्ते निश्चलस्थाने पूजयित्वा पठन्ति च ॥ 12॥ अनेककोटीविघ्नानान्नाशयेत् नात्र संशयः । अनन्तफलमवाप्नोति ममवाक्ये च पार्वती ॥ 13॥ गुरूदेवात्मना नेक्यं भावित्वा जपन्ति च । तत्सर्वं फलं यन्यथा न च सिध्यते ॥ 14॥ सप्तकोटी महामन्त्रे सावर्णा सगुणान्वीता । सर्वेप्रश्नमायान्ति क्रोधद्रोहादिकं त्यजेत् ॥ 15॥ रजस्वलामाहास्तोत्रं पठ्यते प्रत्यहं सदा । जपार्चनादिहोमेन प्रयोगेन च सिद्धिदम् ॥ 16॥ जपहोमार्चन कृत्वा विधियुक्तं वरानने । रजस्वला विनास्तोत्रं न च सिध्यन्ति भूतले ॥ 17॥ सर्वेशाक्तमहामन्त्र शक्ति उत्कीलनं तथा । एतत्परमं श्रेष्ठं शाक्तानां नास्ति सुन्दरि ॥ 18॥ महाबीजन्त्रयं देवी राध्यते च रजस्वला । प्रणवादि जपं मात्र त्रिबीजं सर्वसिद्धिदा ॥ 19॥ एषां रजस्वलाविद्या पितापुत्रं न कथ्यते । दाम्भिकाय कृतघ्नाय गुरुद्रोहरताय च ॥ 20॥ घातकाय च दुष्टाय रजस्वला न दीयते । दद्याय शान्ताय शिष्याय गुरुभक्ताय विशेषतः ॥ 21॥ दुर्जनञ्चापि दुष्टाश्च आयुर्भाग्यञ्च नश्यति । इति श्री गर्भकुलार्णवे ईश्वर पार्वतीसंवादे रजस्वला स्तोत्रं सम्पूर्णम् ॥ ॥ श्री ललिताम्बार्पणमस्तु । ## Proofread by rajesh thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}