श्रीरेणुका अष्टोत्तरशतनामस्तोत्रम्

श्रीरेणुका अष्टोत्तरशतनामस्तोत्रम्

॥ श्री गणेशाय नमः ॥ ॥ श्री भगवत्यै रेणुकाजगदम्बायै नमोनमः ॥ ॐ अस्य श्री रेणुका देव्यष्टोत्तरशत नामावलिस्तोत्रमहामन्त्रस्य शाण्डिल्य महर्षिः अनुष्टुप् छन्दः श्रीजगदम्बा रेणुका देवता ॐ बीजं नमः शक्तिः ॐ महादेवीति कीलकं श्री जगदम्बा रेणुका प्रसादसिद्ध्यर्थं सर्वं पापक्षय द्वारा श्रीजगदम्बारेणुकाप्रीत्यर्थं सर्वाभीष्ट फल प्राप्त्यर्थं च जपे विनियोगः । अथ करन्यासः ॐ ह्रां रेणुकायै नमः अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं राममात्रे नमः तर्जनीभ्यां नमः । ॐ ह्रूं महापुरुषवासिन्यै नमः मध्यमाभ्यां नमः । ॐ ह्रैं एकवीरायै नमः अनामिकाभ्यां नमः । ॐ ह्रौं कालरात्र्यै नमः कनिष्ठिकाभ्यां नमः । ॐ ह्रः एककाल्यै नमः करतलकरपृष्ठाभ्यां नमः । अथ षडङ्गन्यासः ॐ ह्रां रेणुकायै नमः हृदयाय नमः । ॐ ह्रीं राममात्रे नमः शिरसे स्वाहा । ॐ ह्रूं महापुरुषवासिन्यै नमः शिखायै वषट् । ॐ ह्रैं एकवीरायै नमः कवचाय हुं । ॐ ह्रौं कालरात्र्यै नमः नेत्रत्रयाय वौषट् । ॐ ह्रः एककाल्यै नमः अस्त्राय फट् । अथ देहन्यासः ॐ ह्रां रेणुकायै नमः शिरसे स्वाहा । ॐ ह्रीं राममात्रे नमः मुखे । ॐ ह्रूं महापुरुषवासिन्यै नमः हृदये । ॐ ह्रैं एकवीरायै नमः गुह्ये । ॐ ह्रौं कालरात्र्यै नमः पादयोः । ॐ ह्रः एककाल्यै नमः सर्वाङ्गे । ॐ भूर्भुवः स्वः इति दिग्बन्धः । ध्यानम् ध्यायेन्नित्यमपूर्ववेशललितां कन्दर्प लावण्यदां देवीं देवगणैरुपास्यचरणां कारुण्यरत्नाकराम् ॥ लीलाविग्रहणीं विराजितभुजां सच्चन्द्रहासादिभिर्- भक्तानन्दविधायिनीं प्रमुदितां नित्योत्सवां रेणुकाम् ॥ ॐ जगदम्बा जगद्वन्द्या महाशक्तिर्महेश्वरी । महादेवी महाकाली महालक्ष्मीः सरस्वती ॥ महावीरा महारात्रिः कालरात्रिश्च कालिका । सिद्धविद्या राममाता शिवा शान्ता ऋषिप्रिया ॥ नारायणी जगन्माता जगद्बीजा जगत्प्रभा । चन्द्रिका चन्द्रचूडा च चन्द्रायुधधराशुभा ॥ भ्रमराम्बा तथानन्दा रेणुका मृत्युनाशिनी । दुर्गमा दुर्लभा गौरी दुर्गा भर्गकुटुम्बिनी ॥ कात्यायनी महामाता रुद्राणी चाम्बिका सती । कल्पवृक्षा कामधेनुः चिन्तामणिरूपधारिणी ॥ सिद्धाचलवासिनी च सिद्धवृन्दसुशोभिनी । ज्वालामुखी ज्वलत्कान्ता ज्वालाप्रज्वलरूपिणी ॥ अजा पिनाकिनी भद्रा विजया विजयोत्सवा । कुष्ठरोगहरा दीप्ता दुष्टासुरगर्वमर्दिनी ॥ सिद्धिदा बुद्धिदा शुद्धा नित्यानित्यतपःप्रिया । निराधारा निराकारा निर्माया च शुभप्रदा ॥ अपर्णा चान्नपूर्णा च पूर्णचन्द्रनिभानना । कृपाकरा खड्गहस्ता छिन्नहस्ता चिदम्बरा ॥ चामुण्डी चण्डिकानन्ता रत्नाभरणभूषिता । विशालाक्षी च कामाक्षी मीनाक्षी मोक्षदायिनी ॥ सावित्री चैव सौमित्री सुधा सद्भक्तरक्षिणी । शान्तिश्च शान्त्यतीता च शान्तातीततरा तथा ॥ जमदग्नितमोहन्त्री धर्मार्थकाममोक्षदा । कामदा कामजननी मातृका सूर्यकान्तिनी ॥ मन्त्रसिद्धिर्महातेजा मातृमण्डलवल्लभा । लोकप्रिया रेणुतनया भवानी रौद्ररूपिणी ॥ तुष्टिदा पुष्टिदा चैव शाम्भवी सर्वमङ्गला । एतदष्टोत्तरशत नामस्तोत्रं पठेत् सदा ॥ सर्वं सम्पत्करं दिव्यं सर्वाभीष्टफलप्रदम् । अष्टसिद्धियुतं चैव सर्वपापनिवारणम् ॥ दिग्बन्धन शान्तिमन्त्राः इन्द्रादि दिग्पालकाः स्वस्थस्थानेषु स्थिरी भवन्तु । ॐ शान्तिः शान्तिः शान्तिः । इति श्री शाण्डिल्यमहर्षिविरचिता श्रीरेणुकादेव्यष्टोत्तरशतनामावलिः सम्पूर्णा । Encoded and proofread by Kaushal S. Kaloo kaushalskaloo at gmail.com
% Text title            : reNukA aShTottarashatanAma stotram
% File name             : reNukA108nAmastotra.itx
% itxtitle              : reNukA aShTottarashatanAmastotram
% engtitle              : Sri Renuka Ashtottarashatanama Stotram
% Category              : aShTottarashatanAma, devii, reNukA, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : reNukA
% Texttype              : stotra
% Author                : shANDilyamaharShi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Kaushal S. Kaloo kaushalskaloo at gmail.com
% Proofread by          : Kaushal S. Kaloo kaushalskaloo at gmail.com, NA
% Description-comments  : from shrIreNukAtantram, Pitambarapeeth, Datia
% Indexextra            : (shANDilyamaharShi)
% Latest update         : May 11, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org