सावित्रीपञ्जरस्तोत्रम् अथवा गायत्रीपञ्जरस्तोत्रम्

सावित्रीपञ्जरस्तोत्रम् अथवा गायत्रीपञ्जरस्तोत्रम्

श्रीगणेशाय नमः ॥ भगवन्तं देवदेवं ब्रह्माणं परमेष्ठिनम् । विधातारं विश्वसृजं पद्मयोनिं प्रजापतिम् ॥ १॥ शुद्धस्फटिकसङ्काशं महेन्द्रशिखरोपमम् । बद्धपिङ्गजटाजूटं तडित्कनककुण्डलम् ॥ २॥ शरच्चन्द्राभवदनं स्फुरदिन्दीवरेक्षणम् । हिरण्मयं विश्वरूपमुपवीताजिनावृतम् ॥ ३॥ मौक्तिकाभाक्षवलयस्तन्त्रीलयसमन्वितः । कर्पूरोद्धूलिततनुः स्रष्टुर्नयनवर्धनम् ॥ ४॥ विनयेनोपसङ्गम्य शिरसा प्रणिपत्य च । नारदः परिपप्रच्छ देवर्षिगणमध्यगः ॥ ५॥ नारद उवाच । भगवन् देवदेवेश सर्वज्ञ करुणानिधे । श्रोतुमिच्छामि प्रश्नेन भोगमोक्षैकसाधनम् ॥ ६॥ ऐश्वर्यस्य समग्रस्य फलदं द्वन्द्ववर्जितम् । ब्रह्महत्यादिपापघ्नं पापाद्यरिभयापहम् ॥ ७॥ यदेकं निष्कलं सूक्ष्मं निरञ्जनमनामयम् । यत्ते प्रियतमं लोके तन्मे ब्रूहि पितर्मम ॥ ८॥ ब्रह्मोवाच । श‍ृणु नारद वक्ष्यमि ब्रह्ममूलं सनातनम् । सृष्ट्यादौ मन्मुखे क्षिप्तं देवदेवेन विष्णुना ॥ ९॥ प्रपञ्चबीजमित्याहुरुत्पत्तिस्थितिहेतुकम् । पुरा मया तु कथितं कश्यपाय सुधीमते ॥ १०॥ सावित्रीपञ्जरं नाम रहस्यं निगमत्रये । ऋष्यादिकं च दिग्वर्णं साङ्गावरणकं क्रमात् ॥ ११॥ वाहनायुधमन्त्रास्त्रं मूर्तिध्यानसमन्वितम् । स्तोत्रं श‍ृणु प्रवक्ष्यामि तव स्नेहाच्च नारद ॥ १२॥ ब्रह्मनिष्ठाय देयं स्याददेयं यस्य कस्यचित् । आचम्य नियतः पश्चादात्मध्यानपुरःसरम् ॥ १३॥ ओमित्यादौ विचिन्त्याथ व्योमहैमाब्जसंस्थितम् । धर्मकन्दगतज्ञानमैश्वर्याष्टदलान्वितम् ॥ १४॥ वैराग्यकर्णिकाऽऽसीनां प्रणवग्रहमध्यगाम् । ब्रह्मवेदिसमायुक्तां चैतन्यपुरमध्यगाम् ॥ १५॥ तत्त्वहंससमाकीर्णां शब्दपीठे सुसंस्थिताम् । नादबिन्दुकलातीतां गोपुरैरुपशोभिताम् ॥ १६॥ विद्याविद्यामृतत्वादिप्रकारैरभिसंवृताम् । निगमार्गलसञ्च्छन्नां निर्गुणद्वारवाटिकाम् ॥ १७॥ चतुर्वर्गफलोपेतां महाकल्पवनैवृताम् । साद्रानन्दसुधासिन्धुनिगमद्वारवाटिकाम् ॥ १८॥ ध्यानधारणयोगादितृणगुल्मलतावृताम् । सदसच्चित्स्वरूपाख्यां मृगपक्षिसमाकुलाम् । विद्याविद्याविचारत्वाल्लोकालोकाचलावृताम् ॥ १९॥ अविकारसमाश्लिष्टनिजध्यानगुणावृताम् । पञ्चीकरणपञ्चोत्थभूततत्त्वनिवेदिताम् ॥ २०॥ वेदोपनिषदर्थाख्यदेवर्षिगणसेविताम् । इतिहासग्रहगणैः सदारैरभिवन्दिताम् ॥ २१॥ गाथाप्सरोभिर्यक्षैश्च गणकिन्नरसेविताम् । नारसिंहपुराणाख्यैः पुरुषैः कल्पचारणैः ॥ २२॥ कृतगानविनोदादिकथालापनतत्पराम् । तदित्यवाङ्मनोगम्यतेजोरूपधरां पराम् ॥ २३॥ जगतः प्रसवित्रीं तां सवितुः सृष्टिकारिणीम् । वरेण्यमित्यन्नमयीं पुरुषार्थफलप्रदाम् ॥ २४॥ अविद्यावर्णवर्ज्यां च तेजोवद्गर्भसंज्ञिकाम् । देवस्य सच्चिदानन्दपरब्रह्मरसात्मिकाम् ॥ २५॥ धीमह्यहं स वै तद्वद्ब्रह्माद्वैतस्वरूपिणीम् । धियो यो नस्तु सविता प्रचोदयादुपासिताम् ॥ २६॥ परोऽसौ सविता साक्षादेनोनिर्हरणाय च । परो रजस इत्यादि परं ब्रह्म सनातनम् ॥ २७॥ आपो ज्योतिरिति द्वाभ्यां पाञ्चभौतिकसंज्ञकम् । रसोऽमृतं ब्रह्मपदैस्तां नित्यां तपिनीं पराम् ॥ २८॥ भूर्भुवःसुवरित्येतैर्निगमत्वप्रकाशिकाम् । महर्जनस्तपःसत्यलोकोपरिसुसंस्थिताम् ॥ २९॥ तादृगस्या विराड्रूपकिरीटवरराजिताम् । व्योमकेशालकाकाशरहस्यं प्रवदाम्यहम् ॥ ३०॥ मेघभ्रुकुटिकाक्रान्तविधिविष्णुशिवार्चिताम् । गुरुभार्गवकर्णान्तां सोमसूर्याग्निलोचनाम् ॥ ३१॥ इडापिङ्गलसूक्ष्माभ्यां वायुनासापुटान्विताम् । सन्ध्याद्विरोष्ठपुटितां लसद्वाग्भूपजिह्विकाम् ॥ ३२॥ सन्ध्यासौ द्युमणेः कण्ठलसद्बाहुसमन्विताम् । पर्जन्यहृदयासक्तवसुसुस्तनमण्डलाम् ॥ ३३॥ आकाशोदरवित्रस्तनाभ्यवान्तरदेशकाम् । प्रजापत्याख्यजघनां कटीन्द्राणीति संज्ञिकाम् ॥ ३४॥ ऊरू मलयमेरुभ्यां शोभमानासुरद्विषम् । जानुनी जह्नुकुशिकवैश्वदेवसदाभुजाम् ॥ ३५॥ अयनद्वयजङ्घाद्यखुराद्यपितृसंज्ञिकाम् । पदाङ्घ्रिनखरोमाद्यभूतलद्रुमलाञ्छिताम् ॥ ३६॥ ग्रहराश्यृक्षदेवर्षिमूर्तिं च परसंज्ञिकाम् । तिथिमासर्तुवर्षाख्यसुकेतुनिमिषात्मिकाम् ॥ ३७॥ अहोरात्रार्धमासाख्यां सूर्याचन्द्रमसात्मिकाम् । मायाकल्पितवैचित्र्यसन्ध्याच्छादनसंवृताम् ॥ ३८॥ ज्वलत्कालानलप्रख्यां तडित्कोटिसमप्रभाम् । कोटिसूर्यप्रतीकाशां चन्द्रकोटिसुशीतलाम् ॥ ३९॥ सुधामण्डलमध्यस्थां सान्द्रानन्दामृतात्मिकाम् । प्रागतीतां मनोरम्यां वरदां वेदमातरम् ॥ ४०॥ चराचरमयीं नित्यां ब्रह्माक्षरसमन्विताम् । ध्यात्वा स्वात्मनि भेदेन ब्रह्मपञ्जरमारभेत् ॥ ४१॥ पञ्जरस्य ऋषिश्चाहं छन्दो विकृतिरुच्यते । देवता च परो हंसः परब्रह्माधिदेवता ॥ ४२॥ प्रणवो बीजशक्तिः स्यादों कीलकमुदाहृतम् । तत्तत्त्वं धीमहि क्षेत्रं धियोऽस्त्रं यः परं पदम् ॥ ४३॥ मन्त्रमापो ज्योतिरिति योनिर्हंसः सबन्धकम् । विनियोगस्तु सिद्ध्यर्थं पुरुषार्थचतुष्टये ॥ ४४॥ ततस्तैरङ्गषट्कं स्यात्तैरेव व्यापकत्रयम् । पूर्वोक्तदेवतां ध्यायेत् साकारगुणसंयुताम् ॥ ४५॥ पञ्चवक्त्रां दशभुजां त्रिपञ्चनयनैर्युताम् । मुक्ताविद्रुमसौवर्णां सितशुभ्रसमाननाम् ॥ ४६॥ वाणीं परां रमां मायां चामरैर्दर्पणैर्युताम् । षडङ्गदेवतामन्त्रै रूपाद्यवयवात्मिकाम् ॥ ४७॥ मृगेन्द्रमृगपक्षीन्द्रमृगहंसासने स्थिताम् । अर्धेन्दुबद्धमुकुटकिरीटमणिकुण्डलाम् ॥ ४८॥ रत्नताटङ्कमाङ्गल्यपरग्रैवेयनूपुराम् । अङ्गुलीयककेयूरकङ्कणाद्यैरलङ्कृताम् ॥ ४९॥ दिव्यस्रग्वस्त्रसञ्च्छन्नरविमण्डलमध्यगाम् । वराभयाब्जयुगलां शङ्खचक्रगदाङ्कुशान् ॥ ५०॥ शुभ्रं कपालं दधतीं वहन्तीमक्षमालिकाम् । गायत्रीं वरदां देवीं सावित्रीं वेदमातरम् ॥ ५१॥ आदित्यपथगामिन्यां स्मरेद्ब्रह्मस्वरूपिणीम् । विचित्रमन्त्रजनर्नीं स्मरेद्विद्यां सरस्वतीम् ॥ ५२॥ त्रिपदा ऋह्मयी पूर्वामुखी ब्रह्मास्त्रसंज्ञिका । चतुर्विंशतितत्त्वाख्या पातु प्राचीं दिशं मम ॥ ५३॥ चतुष्पादयजुर्ब्रह्मदण्डाख्या पातु दक्षिणाम् । षट्त्रिशत्तत्त्वयुक्ता सा पातु मे दक्षिणां दिशम् ॥ ५४॥ प्रत्यङ्मुखी पञ्चपदी पञ्चाशत्तत्त्वरूपिणी । पातु प्रतीचीमनिशं सामब्रह्मशिरोऽङ्किता ॥ ५५॥ सौम्या ब्रह्मस्वरूपाख्या साथर्वाङ्गिरसात्मिका । उदीचीं षट्पदा पातु चतुःषष्टिकलात्मिका ॥ ५६॥ पञ्चाशत्तत्त्वरचिता भवपादा शताक्षरी । व्योमाख्या पातु मे चोर्ध्वां दिशं वेदाङ्गसंस्थिता ॥ ५७॥ विद्युन्निभा ब्रह्मसंज्ञा मृगारूढा चतुर्भुजा । चापेषुचर्मासिधरा पातु मे पावकीं दिशम् ॥ ५८॥ ब्राह्मी कुमारी गायत्री रक्ताङ्गी हंसवाहिनी । बिभ्रत्कमण्डल्वक्षस्रक्स्त्रुवान्मे पातु नैरृतीम् ॥ ५९॥ चतुर्भुजा वेदमाता शुक्लाङ्गी वृषवाहिनी । वराभयकपालाक्षस्रग्विणी पातु वारुणीम् ॥ ६०॥ श्यामा सरस्वती वृद्धा वैष्णवी गरुडासना । शङ्खाराब्जाभयकरा पातु शैवीं दिशं मम ॥ ६१॥ चतुर्भुजा वेदमाता गौराङ्गी सिंहवाहना । वराभयाब्जयुगलैर्भुजैः पात्वधरां दिशम् ॥ ६२॥ तत्तत्पार्श्वस्थिताः स्वस्ववाहनायुधभूषणाः । स्वस्वदिक्षु स्थिताः पान्तु ग्रहशक्त्यङ्गदेवताः ॥ ६३॥ मन्त्राधिदेवतारूपा मुद्राधिष्ठान देवता । व्यापकत्वेन पात्वस्मानापहृत्तलमस्तकी ॥ ६४॥ तत्पदं मे शिरः पातु भालं मे सवितुःपदम् । वरेण्यं मे दृशौ पातु श्रुतीर्भगः सदा मम ॥ ६५॥ घ्राणं देवस्य मे पातु पातु धीमहि मे मुखम् । जिह्वा मम धियः पातु कण्ठं मे पातु यःपदम् ॥ ६६॥ नःपदं पातु मे स्कन्धौ भुजौ पातु प्रचोदयात् । करौ मे च परः पातु पादौ मे रजसेऽवतु ॥ ६७॥ असौ मे हृदयं पातु मम मध्यं सदावतु । ॐ मे नाभिं सदा पातु कटिं मे पातु मे सदा । ओमापः सक्थिनी पातु गुह्यं ज्योतिः सदा मम ॥ ६८॥ ऊरू मम रसः पातु जानुनी अमृतं मम । जङ्घे ब्रह्मपदं पातु गुल्फौ भूः पातु मे सदा ॥ ६९॥ पादौ मम भुवः पातु सुवः पात्वखिलं वपुः । रोमाणि मे महः पातु रोमकं पातु मे जनः ॥ ७०॥ प्राणांश्च धातुतत्त्वानि तदीशः पातु मे तपः । सत्यं पातु ममायूंषि हंसो शुद्धिं च पातु मे ॥ ७१॥ शुचिवत् पातु मे शुक्रं वसुः पातु श्रियं मम । मतिं पात्वन्तरिक्षं सद्धोता दानं च पातु मे ॥ ७२॥ वेदिषत् पातु मे विद्यामतिथिः पातु मे गृहम् । धर्मं दुरोणसत् पातु नृषत् पातु सुतान्मम ॥ ७३॥ वरसत् पातु मे भार्यां मृतसत् पातु मे सुतान् । व्योमसत्पातु मे बन्धून् भ्रातॄनब्जाश्च पातु मे ॥ ७४॥ पशून्मे पातु गोजाश्च ऋतजाः पातु मे भवम् । सर्वं मे अद्रिजाः पातु यानं मे पात्वृतं सदा ॥ ७५॥ अनुक्तमथ यत्स्थानं शरीरेऽन्तर्बहिश्च यत् । तत्सर्वं पातु मे नित्यं हंसः सोऽहमहर्निशम् ॥ ७६॥ इदं तु कथितं सम्यङ् मया ते ब्रह्मपञ्जरम् । सन्ध्ययोः प्रत्यहं भक्त्या जपकाले विशेषतः ॥ ७७॥ धारयेद्द्विजवर्यो यः श्रावयेद्वा समाहितः । स विष्णुः स शिवः सोऽहं सोऽक्षरः स विराट् स्वराट् ॥ ७८॥ इति वसिष्ठसंहितायां ब्रह्मनारदसंवादे सावित्रीपञ्जरस्तोत्रं अथवा गायत्रीपञ्जरस्तोत्रं सम्पूर्णम् ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : Savitri or Gayatri Panjarastotram
% File name             : sAvitrIpanjarastotram.itx
% itxtitle              : sAvitrIpanjarastotram athavA gAyatrIpanjarastotram (vasiShThasaMhitAyAm)
% engtitle              : sAvitrIpanjarastotram gAyatrIpanjarastotram
% Category              : devii, gAyatrI, panjara, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : gAyatrI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Indexextra            : (Scan)
% Latest update         : March 24, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org