श्रीसीतालक्ष्मीस्तोत्रम्

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ भूमिपुत्र्यै च विद्महे । रामपत्न्यै च धीमहि । तन्नः सीता प्रचोदयात् ॥ सीता श्रीरामसज्जाया सानन्दवाक्स्वरूपिणी । सा सम्पूर्णसुमाङ्गल्या ज्वलदग्निशुचिस्फुरा ॥ १॥ (१) मदम्बा श्रीमहालक्ष्मीर्मच्चित्तविलसत्प्रभा । क्षमागुण्यातिसान्त्वा मा सहजस्थितसद्गुणा ॥ २॥ क्षपानाथप्रभारूपा चन्द्रार्कमुखमण्डला । सानसीविग्रहाभासा चारुसारप्रभासिनी ॥ ३॥ पदकोकनदात्नाभा पदाम्बुजसुलक्षणा । (२) पदपावित्र्यलक्षण्या पदाश्रितसुरक्षणा ॥ ४॥ कराम्भोजाभयादात्री स्मिताम्भोरुहलोचनी । करुणामयवीक्षण्या नयनाब्जविमोचनी ॥ ५॥ सौन्दर्यदेवता सीता क्ष्मापुत्री जनकात्मजा । शिवचापलघूद्धारा कोमला शक्तिशालिनी ॥ ६॥ श्रीरामतन्मया सीता रामपत्नी लसच्छविः । कल्याणरामसाराध्या सीता भव्यसुरूपिणी ॥ ७॥ वैदेही मृदुसद्वाणी ऐहिकापरपूरणी । रामप्रेष्ठा महाराज्ञी पूर्णसद्भक्तिकारिणी ॥ ८॥ रामनामसुधापाना नामसारप्रमोदिता । नामसद्ध्यानसँल्लीना दहराकाशदर्शना ॥ ९॥ श्रीरामपूर्णसच्चित्ता श्रीरामानन्यचिन्तना । श्रीरामकीर्तिसम्मूला रामेण सह चारिणी ॥ १०॥ रामावतारसम्पूर्णा रामायणसुबीजता । (३) श्रीरामाभिन्नदिव्याभा साक्षात् ब्रह्मस्वरूपिणी ॥ ११॥ सुस्वराजितमाधुर्या सङ्गीतमृदुलस्वरा । श्रीत्यागब्रह्मसङ्गीता गुरुस्वामिसुकीर्तिता ॥ १२॥ त्यागराजगुरुस्वामिशिष्यापुष्पासुसंस्तुता । बालालापस्तुतिप्रीता पुत्रीपुष्पाबहुप्रिया ॥ १३॥ मयेति कीर्तिते मातर्मच्चित्तं परिपूरय । चित्तप्रसादनं मातः कुरु मे भक्तिवर्धनम् ॥ १४॥ मङ्गलं रामसत्यै च सीतालक्ष्म्यै सुमङ्गलम् । मङ्गलं मम मात्रे च महालक्ष्म्यै सुमङ्गलम् ॥ १५॥ सीतास्तोत्रं सुसम्पूर्णं सीतानुग्रहकारकम् । सीतानुग्रहसम्भावं सर्वमङ्गलदायकम् ॥ १६॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं श्रीसीतालक्ष्मीस्तोत्रं गुरौ समर्पितम् । ॐ शुभमस्तु । Footnotes (१) सा - Lakshmi (२) पद + कोकनद + अत्न (Sun) + आभा (३) ता - Lakshmi Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : sItAlakShmI stotra
% File name             : sItAlakShmIstotram.itx
% itxtitle              : sItAlakShmIstotram (puShpA shrIvatsena virachitam)
% engtitle              : Sita Lakshmi stotra
% Category              : devii, puShpAshrIvatsan, lakShmI, sItA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sItA
% Texttype              : svara
% Author                : Pushpa Srivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan nvvathsan at gmail.com
% Proofread by          : N V Vathsan nvvathsan at gmail.com
% Source                : Stotra Pushapavali, 2016
% Indexextra            : (Video, Collection)
% Latest update         : December 30, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP