% Text title : sItArAma stavaH % File name : sItArAmastava.itx % Category : devii, puShpAshrIvatsan, sItA, raama, devI % Location : doc\_devii % Author : Pushpa Srivatsan % Transliterated by : N V Vathsan nvvathsan at gmail.com % Proofread by : N V Vathsan nvvathsan at gmail.com % Source : Stotra Pushapavali % Latest update : February 13, 2022 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sri Sita Rama Stavah ..}## \itxtitle{.. shrIsItArAmastavaH ..}##\endtitles ## OM shrIrAmajayam | OM sadgurushrItyAgarAjasvAmine namo namaH | OM sItAvarAya vidmahe | gurugeyAya dhImahi | tanno rAmaH prachodayAt || dhyAnam\- brahmANDanAyakaM rAmaM brahmAsha~NkarasaMstutam | brahmaj~nAnasamaShTiM cha brahmAnandasvarUpakam || 1|| pUrNAyuShkArapUrNaM taM pUrNasadbhaktikArakam | pUrNasajj~nAnasadbodhaM pUrNatvarUpasadgurum || 2|| kShityAbhAsasutejaskaM kShitijAramaNaM harim | kShiprApravAhasushlokaM kShipraprasAdadAyakam || 3|| (1) vande.ahaM karakAmbhojaM smitavaktraM sunetrakam | paramAnandasadrUpaM sItArAmaM shubhAkaram || 4|| sItArAmaM naroddhAraM parabrahmasvarUpiNam | (2) abhayapradahastAbjaM sItArAmaM namAmyaham || 1|| padapallavabAlArkaM tejomayAsyavigraham | smitalochanakAruNyaN sItArAmaM namAmyaham || 2|| tyAgabrahmagurupreShThaM gurusvAmibahustutam | gurukIrtanasamrAjaM sItArAmaM namAmyaham || 3|| sItAsAdhvIkalatraM taM sItAhR^itpadmavAsanam | sItAmiShTasvarAvAsaM sItArAmaM namAmyaham || 4|| dAsharathyatilAvaNyaM rAghavaM dharmasaMsthiram | pitR^ivAkparipAlaM taM sItArAmaM namAmyaham || 5|| sItAjAniM chApapANiM lakShmaNAnujasevitam | A~njaneyanutaM dhyAtaM sItArAmaM namAmyaham || 6|| ghorarAkShasasaMhAraM ghorapApavimochanam | ghorasaMsAratAraM taM sItArAmaM namAmyaham || 7|| vAsanAsurasaMhAraM kumanojagaNApaham | prasannamAnasAbhAsaM sItArAmaM namAmyaham || 8|| dhyAnatatparasaMrakShaM dhyAnArichchhedanaM harim | dhyAtR^ihR^inmIrakhadyotaM sItArAmaM namAmyaham || 9|| (3) sharaNAgatavAtsalyaM gurugAnasupUjitam | varasusvaramAdhuryaM sItArAmaM namAmyaham || 10|| sharaNArthyabhirakShaM taM abhayavratapAlanam | paripAlitasadbhaktaM sItArAmaM namAmyaham || 11|| ekavAksatyashIlaM svaM ekashabdanarAkR^itim | ekapatnIkarAjAnaM sItArAmaM namAmyaham || 12|| ekAgradhyAnasa.ngamyaM ekAntadhyAtR^igocharam | ekAntaM ekashabdArthaM sItArAmaM namAmyaham || 13|| mantratArakanAmAnaM rUpatArakanAmakam | mantrarAjajapApAlaM sItArAmaM namAmyaham || 14|| (4) AtmArAmaM svarArAmaM natabhaktahR^idAramam | abhirAmaM layArAmaM sItArAmaM namAmyaham || 15|| shrItyAgopaniShatsAraM kIrtanAsAravarShitam | kR^itiga~NgAbhiShiktaM taM sItArAmaM namAmyaham || 16|| tyAgarAjanutashreShThaM kR^itiratnasubhUShaNam | tyAgarAjasuvAkchelaM sItArAmaM namAmyaham || 17|| tyAgarAjakR^itiprItaM gurukIrtanasannidhim | bhajanAhlAdasAnnidhyaM sItArAmaM namAmyaham || 18|| nAdopAsanasAnandaM nAdasusvarasAtmakam | nAdasadgurusAtmAnaM sItArAmaM namAmyaham || 19|| upadeshaguruM shrIdaM rAgadaM anurAgadam | mokShadaM shAshvatAnandaM sItArAmaM namAmyaham || 20|| tyAgabrahmagurusvAmishiShyApuShpAprakIrtitam | shishujalpanibhAlApasvIkAraM taM namAmyaham || 21|| sItArAmanutistotraM sItArAmakR^ipAvaham | sadgurupreraNAgItaM sItArAmapadArpaNam || 22|| tava pAdaM gR^ihItAhaM abhayaM kuru me.achyuta | j~nAtAj~nAtAparAdhAnme kShamasva matprabho hare || 23|| ma~NgalaM rAmabhadrAya sItArAmAya ma~Ngalam | ma~NgalaM j~nAnamokShAya shrIrAmAya suma~Ngalam || 24|| iti sadgurushrItyAgarAjasvAminaH shiShyayA bhaktayA puShpayA kR^itaH shrIsItArAmastavaH gurau samarpitaH | OM shubhamastu | ## Footnotes ## (1) kShiprA \- ## Ganga ## (2) sItA ##+##ArAmaM \- ## Delight of Sita 33 ## (3) ## The Sun obver the sea of mind of the meditator ## (4) mantrarAja \- ## Sri rAma tAraka mantra Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}