% Text title : Shri SantoShi Matuh Suprabhata Stotram % File name : santoShImAtuHsuprabhAtastotram.itx % Category : devii, suprabhAta % Location : doc\_devii % Transliterated by : Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com % Proofread by : Sivakumar Thyagarajan Iyer, PSA Easwaran % Latest update : January 1, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri SantoShi Matuh Suprabhata Stotram ..}## \itxtitle{.. shrIsantoShImAtuHsuprabhAtastotram ..}##\endtitles ## OM श्रीगणेशाय नमः । श्रीसन्तोषीमातुःसुप्रभातस्तोत्रम् । विघ्नेश्वरस्य महिता किल सिद्धिबुद्धि पुत्रद्वस्य भगिनी किल या बभूव । दुर्गा रमा महित वाणी महास्वरूपा सन्तोषिणी भगवती शरणं ममास्तु ॥ 1॥ सर्वत्र शान्तिगुरुभक्तिदयाप्रपूर्णे सन्तोषनित्यसुजने वरमध्यदेशे । उत्तुङ्गशैलरमणीयनिजालयेऽद्य सन्तोषनित्यजननी जननी चकास्ति ॥ 2॥ यां वै स्तुवन्ति सुजनाः परशक्तिरूपां शक्तित्रयात्मकतनुं धनदानतुष्टाम् । सन्तोषपूर्णहृदयां स्मरणादपीह सन्तोषमातरममुं प्रणमामि मूर्ध्ना ॥ 3॥ स्वस्यैव सोदरकृते सहजातकन्या रक्षासुबन्धनमहो कृते दयाढ्या । तत्कर्म कर्तुमिभवक्त्रकृपालवेन सन्तोषिणीसुजनिमाप हिमालयेऽस्मिन् ॥ 4॥ आनन्दनित्यनगरे वसति स्म पूर्वं गोपालनाथ इति विश्रुतवैश्यवर्यः । तस्यात्मजा च गुरुदैवतभक्तिपूर्णा नाम्ना सुनीतिरभवत्सुगुणा सुरूपा ॥ 5॥ तस्यान्तिके सुमहती सनकन्दवाटी तस्यां निवासमकरोद्बहुपुत्रिणी सा । पुत्रेषु चैव चरमो बलभोलनाथो वव्रे सुनीतिमतुलां निजपूर्वपुण्यात् ॥ 6॥ भक्त्या सुनीतिबलभोलसुनाथयोश्च श्रीशुक्रवारपरिपूजनतुष्टचित्ता । शोकापनोदबहुभाग्यसुदाननित्यं सन्तोषमातुरधुना तव सुप्रभातम् ॥ 7॥ कल्याणनित्यजननि कलिकल्मषघ्नि कामप्रपूरणपरे करुणाऽऽर्द्रचित्ते । श्रीखड्गशूलकमनीयभुजद्वयेऽम्ब सन्तोषमातुरधुना तव सुप्रभातम् ॥ 8॥ सन्तप्तकाञ्चनमयी सकलेष्टदात्री सम्पूर्णनैजविभवा सकलागमेड्या । सम्पत्प्रदा च सहसा निजभक्तवर्गे सन्तोषमातुरधुना तव सुप्रभातम् ॥ 9॥ भाग्यप्रदे भयहरे भवरोगवैद्ये भद्रप्रदे भगवति भजतां जननाम् । शत्रुक्षयैकनिरते श्रितकामधेनो सन्तोषमातुरधुना तव सुप्रभातम् ॥ 10॥ सृष्टिस्थितिप्रळयकारिणि शूलहस्ते सिंहासनस्थितमनोहरराज्यलक्ष्मि । राराजमानरमणीयसुरत्नभूषे सन्तोषमातुरधुना तव सुप्रभातम् ॥ 11॥ क्षिप्रप्रसादनिरते क्षमिताखिललोके क्षेमङ्करि क्षितिधरेन्द्रसुवंशकेतो । अक्षीणपुण्यविभवैः परिचिन्त्यमाने सन्तोषमातुरधुना तव सुप्रभातम् ॥ 12॥ आर्त्तार्तिवारणपटो ह्यणिमादिवन्द्ये अव्याजपूर्णकरुणावरुणालये त्वम् । अस्तोकभाग्यविभवप्रदनैजसिद्धे सन्तोषमातुरधुना तव सुप्रभातम् ॥ 13॥ दुर्गा त्वमेव दुरितौघविनाशशीला लक्ष्मीस्त्वमेव नरवरत्नहिरण्यदात्री । सारस्वतप्रदलना च सरस्वती त्वं सन्तोषमातुरधुना तव सुप्रभातम् ॥ 14॥ त्वं सान्द्रनैजहृदया सुशरण्यमूर्त्तिस्त्वं विघ्नवारणपरा च वरेण्यमूर्त्तिः । वैरिप्रणाशनविधौ वरवीरमूर्तिः सन्तोषमातुरधुना तव सुप्रभातम् ॥ 15॥ विद्याप्रदानसमये वरशुक्लवस्त्रा लक्ष्मीप्रदानसमये नवरक्तवस्त्रा । विद्वेषिवर्गदलने च तमालनीला सन्तोषमातुरधुना तव सुप्रभातम् ॥ 16॥ श्रीवीरवर्यपरमासननित्यजुष्टे विख्याति ते विजयते विपदां निहन्त्री । वन्दारुलोकनवगानसुतुष्टचित्ते सौभाग्यमातुरधुना तव सुप्रभातम् ॥ 17॥ त्वं भीषयस्यखिलदुर्गवर्गमेव त्वं तोषयस्यखिलभक्तसमूहमेव । त्वं दापयस्यखिलसम्पदमाशु नित्यं सन्तोषमातुरधुना तव सुप्रभातम् ॥ 18॥ आसेतुहैमशिखरावधि वन्द्यमाने आबालवृद्धमनुसन्ध्यमुपास्यमाने । आपादचूडमखिलाभरणोज्ज्वलाङ्गे सन्तोषमातुरधुना तव सुप्रभातम् ॥ 19॥ काष्ठेन जीवनपरस्य च गोमयेन कृत्यस्य भक्तसुजनस्य सुभाग्यदात्री । विद्रावणी च निजभक्तसुमातरं द्राक् सन्तोषमातुरधुना तव सुप्रभातम् ॥ 20॥ सम्वर्धिनी त्वमसि सर्वसुमङ्गलानां सम्पूरणी च सकलेष्टमनोरथानाम् । संरोधिनी च विपदामपि नित्यभक्ते सन्तोषमातुरधुना तव सुप्रभातम् ॥ 21॥ संशोषिणी च विषसर्पभयं नतानां सन्दायिनी च सततं सुनराधिपत्यम् । संरक्षणी च निजभक्तजनान् सदापि सन्तोषमातुरधुना तव सुप्रभातम् ॥ 22॥ शोकापनोदनपरे निजभक्तवृन्दे रोगापहारचतुरे निजपादनम्रे । भाग्यप्रदैकनिरते निजपूजकेभ्यः सन्तोषमातुरधुना तव सुप्रभातम् ॥ 23॥ यो भार्गवस्य सुदिने तव नित्यपूजां भक्त्या करोति शुभगोमयलिप्तगेहे । गोभिश्च रौप्यसुहिरण्यसुधान्यराश्या पूर्णां करोषि दयया तव सुप्रभातम् ॥ 24॥ दारिद्र्यदुःखभरितं दुरितातिरेकात् त्वामेव पूजनपरं भृगुवासरेषु । लक्षाधिपं प्रकुरुषे करुणाऽऽर्द्रदृष्ट्या सन्तोषमातुरधुना तव सुप्रभातम् ॥ 25॥ श्रीमाधवाख्यसुपुरे बहुचोरसङ्घान् विद्राव्य तस्य धनरक्षणहृष्टवैश्यात् । उद्योगमाप्य सुधनी हि बभूव भक्तः सन्तोषमातुरधुना तव सुप्रभातम् ॥ 26॥ इत्येव नारदमुखेरितमाप्तभाग्याः सन्तोषमातुरखिलां हि कथां पठन्तु । सर्वस्वपूर्णभवनाः निवसन्तु सौख्यात् सन्तोषमातुरधुना तव सुप्रभातम् ॥ 27॥ सूर्यः शशी कुजबुधौ गुरुशुक्रमन्दाः राहुश्च केतुरपरे तिथिलग्नताराः । आज्ञाप्रतीक्षणपरास्तव भक्तरक्षादक्षा भवन्ति तव मङ्गळसुप्रभातम् ॥ 28॥ त्वां वै नताश्च सहसा धनिका भवन्ति पुण्यार्त्थिनश्च बहुपौत्रसुनप्त्रृपूर्णाः । प्रासादवासमपि ते कृपया लभन्ते सन्तोषमातुरधुना तव सुप्रभातम् ॥ 29॥ शृण्वन्ति ये तव तु पुण्यकथां हि मर्त्याः ये वा पठन्ति च मुदा किल पाठयन्ति । लक्ष्म्यष्टकं हि सहसा समनुप्रविष्टं नैवापयाति भवनात्तदिदं हि सत्यम् ॥ 30॥ नाग्नौ जले वियति नापि च भूमिभागे नैवापदस्ति पथि चोरभयं न चैव । न्यायालयेऽपि विजयस्तव पूजकानां सन्तोषमातुरधुना तव सुप्रभातम् ॥ 31॥ यः श्री धनानि विविधानि च धान्यराशिं धैर्यं धियं सुसुतमप्यथ पौत्रलाभम् । दारांश्च भोगमखिलं स्मृतिमात्रतुष्टा सन्तोषिणी वितरतीह हि सत्यमेव ॥ 32॥ दारिद्र्यभीतिरथ रोगभयादिभीतिः नो मृत्युभीतिरथ शत्रुविषादिभीतिः । पुष्टः सुतुष्टहृदयो निवसेच्चिराय सन्तोषमातुरधिकाधिकसत्कटाक्षात् ॥ 33॥ सन्तोषमातुरखिलेष्टदमद्भुतं च यः सुप्रभातमुषसि प्रपठेत् स भक्तः । संप्राप्य नन्दतितरां सुधनं सुपुत्रं गेहं च भूषणचयं च चिरायुरेव ॥ 34॥ आस्थाय वीरपरमासनमार्तिहन्त्री खड्गत्रिशूलवरदाभयहस्तभूषा । मन्दस्मिताञ्चितमुखी विलसत्किरीटा सन्तोषनित्यजननी प्रददातु कामान् ॥ 35॥ राजेश्वरीपदद्वन्द्वे श्रीषण्मुखपदाब्जयो H । निविष्टहृदयो रामचन्द्रः तत्कृपयाऽलिखत् ॥ 36॥ इति श्रीसन्तोषीमातुःसुप्रभातस्तोत्रं सम्पूर्णम् । ## Encoded by Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}