% Text title : sarasvatIdevIstotram % File name : sarasvatIdevIstotram.itx % Category : devii, sarasvatI % Location : doc\_devii % Transliterated by : DPD % Proofread by : DPD % Description/comments : Parishishta 15 of Bhairava Padmavati Kalpa, Jain/Gujarati publication, 1993 % Latest update : November 14, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. devIstotram ..}## \itxtitle{.. devIstotram ..}##\endtitles ## श्रीसरस्वत्यै नमः । श्री शारदे (सरस्वति)! नमस्तुभ्यं जगद्भवनदीपिके । विद्वज्जनमुखाम्भोजभृङ्गिके! मे मुखे वस ॥ 1॥ वागीश्वरि! नमस्तुभ्यं नमस्ते हंसगामिनि! | नमस्तुभ्यं जगन्मातर्जगत्कर्त्रिं! नमोऽस्तु ते ॥ 2॥ शक्तिरूपे! नमस्तुभ्यं कवीश्वरि! नमोऽस्तु ते । नमस्तुभ्यं भगवति! सरस्वति! नमोऽस्तुते ॥ 3॥ जगन्मुख्ये नमस्तुभ्यं वरदायिनि! ते नमः । नमोऽस्तु तेऽम्बिकादेवि! जगत्पावनि! ते नमः ॥ 4॥ शुक्लाम्बरे! नमस्तुभ्यं ज्ञानदायिनि! ते नमः । ब्रह्मरूपे! नमस्तुभ्यं ब्रह्मपुत्रि! नमोऽस्तु ते ॥ 5॥ विद्वन्मातर्नमस्तुभ्यं वीणाधारिणि! ते नमः । सुरेश्वरि! नमस्तुभ्यं नमस्ते सुरवन्दिते! ॥ 6॥ भाषामयि! नमस्तुभ्यं शुकधारिणि! ते नमः । पङ्कजाक्षि! नमस्तुभ्यं मालाधारिणि! ते नमः ॥ 7॥ पद्मारूढे! नमस्तुभ्यं पद्मधारिणि! ते नमः । शुक्लरूपे नमस्तुभ्यं नमञ्जिपुरसुन्दरि ॥ 8॥ श्री(धी)दायिनि! नमस्तुभ्यं ज्ञानरूपे! नमोऽस्तुते । सुरार्चिते! नमस्तुभ्यं भुवनेश्वरि! ते नमः ॥ 9॥ कृपावति! नमस्तुभ्यं यशोदायिनि! ते नमः । सुखप्रदे! नमस्तुभ्यं नमः सौभाग्यवर्द्धिनि! ॥ 10॥ विश्वेश्वरि! नमस्तुभ्यं नमस्त्रैलोक्यधारिणि । जगत्पूज्ये! नमस्तुभ्यं विद्यां देहि (विद्यादेवी) महामहे ॥ 11॥ श्रीर्देवते! नमस्तुभ्यं जगदम्बे! नमोऽस्तुते । महादेवि! नमस्तुभ्यं पुस्तकधारिणि! ते नमः ॥ 12॥ कामप्रदे नमस्तुभ्यं श्रेयोमाङ्गल्यदायिनि । सृष्टिकर्त्रिं! स्तुभ्यं सृष्टिधारिणि! नमः ॥ 13॥ जगद्धिते! नमस्तुभ्यं नमः संहारकारिणि! | विद्यामयि! नमस्तुभ्यं विद्यां देहि दयावति! ॥ 14॥ अथ लक्ष्मीनामानि \- महालक्ष्मि नमस्तुभ्यं पीतवस्त्रे नमोऽस्तु ते । पद्मालये! नमस्तुभ्यं नमः पद्मविलोचने ॥ 15॥ सुवर्णाङ्गि नमस्तुभ्यं पद्महस्ते नमोऽस्तु ते । नमस्तुभ्यं गजारूढे विश्वमात्रे नमोऽस्तु ते ॥ 16॥ शाकम्भरि नमस्तुभ्यं कामधात्रि नमोऽस्तु ते । क्षीराब्धिजे नमस्तुभ्यं शशिस्वस्रे नमोऽस्तु ते ॥ 17॥ हरिप्रिये! नमस्तुभ्यं वरदायिनि ते नमः । सिन्दूराभे नमस्तुभ्यं नमः सन्मतिदायिनि ॥ 18॥ ललिते! च नमस्तुभ्यं वसुदायिनि ते नमः । शिवप्रदे नमस्तुभ्यं समृद्धिं देहि मे रमे! ॥ 19॥ अथ योगिनीरूपाणि \- गणेश्वरि! नमस्तुभ्यं दिव्ययोगिनि ते! नमः । विश्वरूपे! नमस्तुभ्यं महायोगिनि! ते नभः ॥ 20॥ भयङ्करि! नमस्तुभ्यं सिद्धयोगिनि! ते नमः । चन्द्रकान्ते! नमस्तुभ्यं चक्रेश्वरि! नमोऽस्तु ते ॥ 21॥ पद्मावति! नमस्तुभ्यं रुद्रवाहिनि! ते नमः । परमेश्वरि! नमस्तुभ्यं कुण्डलिनि! नमोऽस्तु ते ॥ 22॥ कलावति! नभस्तुभ्यं मन्त्रवाहिनि! ते नमः । मङ्गले! च नमस्तुभ्यं श्रीजयन्ति! नमोऽस्तु ते ॥ 23॥ अथान्यनामानि \- चण्डिके! च नमस्तुभ्यं दुर्गे! देवि! नमोऽस्तु ते । स्वाहारूपे नमस्तुभ्यं स्वधारूपे नमोऽस्तु ते ॥ 24॥ प्रत्यङ्गिरे नमस्तुभ्यं गोत्रदेवि नमोऽस्तु ते । शिवे! कृष्णे नमस्तुभ्यं नमः कैटभनाशिनि ॥ 25॥ कात्यायनि! नमस्तुभ्यं नमो धूम्रविनाशिनि! नारायणि! नमस्तुभ्यं नमो महिषखण्डिनि! ॥ 26॥ सहस्राक्षि! नमस्तुभ्यं नमश्चण्डविनाशिनि! तपस्विनि! नमस्तुभ्यं नमो मुण्डविनाशिनि! ॥ 27॥ अग्निज्वाले! नमस्तुभ्यं नमो निशुम्भखण्डिनि! भद्रकालि! नमस्तुभ्यं मधुमर्दिनि! ते नमः ॥ 28॥ महाबले! नमस्तुभ्यं शुम्भखण्डिनि! ते नमः । श्रुतिमयि! नमस्तुभ्यं रक्तबीजवधे! नमः ॥ 29॥ धृतिमयि! नमस्तुभ्यं दैत्यमर्दिनि! ते नमः । दिवागते! नमस्तुभ्यं ब्रह्मदायिनि! ते नभः ॥ 30॥ माये! क्रिये! नमस्तुभ्यं श्रीमालिनि! नमोऽस्तु ते । मधुमति! नमस्तुभ्यं कले! कालि! नमोऽस्तु ते ॥ 31॥ श्रीमातङ्गि नमस्तुभ्यं विजये! च नमोऽस्तु ते । जयदे! च नमस्तुभ्यं श्रीशाम्भवि! नमोऽस्तु ते ॥ 32॥ त्रिनयने नमस्तुभ्यं नमः शङ्करवल्लभे! | वाग्वादिनि नमस्तुभ्यं श्रीभैरवि! नमोऽस्तु ते ॥ 33॥ मन्त्रमयि! नमस्तुभ्यं क्षेमङ्करि! नमोऽस्तु ते । त्रिपुरे! च नमस्तुभ्यं तारे शबरि! ते नमः ॥ 34॥ हरसिद्धे! नमस्तुभ्यं ब्रह्मवादिनि! ते नमः । अङ्गे! वङ्गे! नमस्तुभ्यं कालिके! च नमोऽस्तु ते ॥ 35॥ उमे! नन्दे! नमस्तुभ्यं यमघण्टे! नमोऽस्तु ते । श्रीकौमारि! नमस्तुभ्यं वातकारिणि! ते नमः ॥ 36॥ दीर्घदंष्ट्रे! नमस्तुभ्यं महादंष्ट्रे! नमोऽस्तु ते । प्रभे! रौद्रि! नमस्तुभ्यं सुप्रभे! ते नमो नमः ॥ 37॥ महाक्षमे! नमस्तुभ्यं क्षमाकारि! नमोऽस्तु ते । सुतारिके! नमस्तुभ्यं भद्रकालि! नमोऽस्तु ते ॥ 38॥ चन्द्रावति नमस्तुभ्यं वनदेवि नमोऽस्तु ते । नारसिंहि! नमस्तुभ्यं महाविद्ये! नमोऽस्तु ते ॥ 39॥ अग्निहोत्रि! नमस्तुभ्यं सूर्यपुत्रि! नमोऽस्तु ते । सुशीतले! नमस्तुभ्यं ज्वालामुखि! नमोऽस्तु ते ॥ 40॥ सुमङ्गले! नमस्तुभ्यं वैश्वानरि! नमोऽस्तु ते निरञ्जने! नमस्तुभ्यं श्रीवैष्णवि! नमोऽस्तु ते ॥ 41॥ श्रीवाराहि! नमस्तुभ्यं तोतलायै नमो नमः । कुरुकुल्ले! नमस्तुभ्यं भैरवपत्नि! ते नमः ॥ 42॥ अथागमोक्तनामानि स्वयमूह्यानि पण्डितैः । कथ्यन्ते कानि नामानि प्रसिद्धानि तथा न वा ॥ 43॥ हेमकान्ते! नमस्तुभ्यं हिङ्गुलायै नमो नमः । यज्ञविद्ये नमस्तुभ्यं वेदमातर्नमोऽस्तु ते ॥ 44॥ श्रीमृडानि नमस्तुभ्यं विन्ध्यवासिनि ते नमः । पृथ्वीज्योत्सने! नमस्तुभ्यं नमो नारदसेविते! ॥ 45॥ प्रह्लादिनि! नमस्तुभ्यमपर्णायै नमो नमः । जैनेश्वरि! नमस्तुभ्यं सिंहगामिनि! ते नमः ॥ 46॥ बौद्धमातर्नमस्तुभ्यं जिनमातर्नमोऽस्तु ते । OM कारे च नमस्तुभ्यं राज्यलक्ष्भि! नमोऽस्तु ते ॥ 47॥ सुधात्मिके! नमस्तुभ्यं राजनीते! नमोऽस्तु ते । मन्दाकिनि! नमस्तुभ्यं गोदावरि! नमोऽस्तु ते ॥ 48॥ पताकिनि! नमस्तुभ्यं भगमालिनि! ते नमः । वज्रायुधे! नमस्तुभ्यं परापरकले! नमः ॥ 49॥ वज्रहस्ते! नमस्तुभ्यं मोक्षदायिनि! ते नमः । शतबाहु नमस्तुभ्यं कुलवासिनि ते नमः ॥ 50॥ श्रीत्रिशक्ते नमस्तुभ्यं नमश्चण्डपराक्रमे । महाभुजे! नमस्तुभ्यं नमः षट्वक्रभेदिनि! ॥ 51॥ नभःश्यामे! नमस्तुभ्यं षट्चक्रक्रमवासिनि! | वसुप्रिये! नमस्तुभ्यं रक्तादिनि! नमो नमः ॥ 52॥ महामुद्रे! नमस्तुभ्यमेकचक्षुर्नमोऽस्तु ते । पुष्पबाणे! नमस्तुभ्यं खगगामिनि ते नमः ॥ 53॥ मधुमत्ते! नमस्तुभ्यं बहुवर्णे! नमो नमः । मदोद्धते! नमस्तुभ्यं इन्द्रचापिनि! ते नमः ॥ 54॥ चक्रहस्ते! नमस्तुभ्यं श्रीखड्गिनि! नमो नभः । शक्तिहस्ते! नमस्तुभ्यं नमस्त्रिशूलधारिणि! ॥ 55॥ वसुधारे! नमस्तुभ्यं नमो मयूरवाहिनि! | जालन्धरे! नमस्तुभ्यं सुबाणायै! नमो नमः ॥ 56॥ अनन्तर्वीर्ये! नमस्तुभ्यं वरायुधधरे! नमः । वृषप्रिये! नमस्तुभ्यं शत्रुनाशिनि! ते नमः ॥ 57॥ वेदशक्ते! नमस्तुभ्यं वरधारिणि! ते नमः । वृषारूढं! नमस्तुभ्यं वरदायै! नमो नमः ॥ 58॥ शिवदूति! नमस्तुभ्यं नमो धर्मपरायणे! | घनध्वनि! नमस्तुभ्यं षट्कोणायै! नमो नमः ॥ 59॥ जगद्गर्भे! नमस्तुभ्यं त्रिकोणायै! नमोनमः । निराधारे! नमस्तुभ्यं सत्यमार्गप्रबोधिनि! ॥ 60॥ निराश्रये! नमस्तुभ्यं छत्रच्छायाकृतालये! | निराकारे! नमस्तुभ्यं वह्निकुण्डकृतालये! ॥ 61॥ प्रभावति! नमस्तुभ्यं रोगनाशिनि! ते नमः । तपोनिष्टे! नमस्तुभ्यं सिद्धिदायिनि! ते नमः ॥ 62॥ त्रिसन्ध्यिके! नमस्तुभ्यं दृढबन्धविमोक्षणि! | तपोयुक्ते! नमस्तुभ्यं काराबन्धविमोचनि! ॥ 63॥ मेघमाले! नमस्तुभ्यं भ्रमनाशिनि! ते नमः । ह्रीङ्क्लीङ्कारि! नमस्तुभ्यं सामगायनि! ते नमः ॥ 64॥ OM ऐंरूपे! नमस्तुभ्यं बीजरूपं! नमोऽस्तु ते । नृपवश्ये! नमस्तुभ्यं शस्यवर्द्धिनि! ते नमः ॥ 65॥ नृपसेव्ये! नमस्तुभ्यं धनवर्द्धिनि! ते नमः । नृपमान्ये! नमस्तुभ्यं लोकवश्यविधायिनि! ॥ 66॥ नमः सर्वाक्षरमयि! वर्णमालिनि! ते नमः । श्रीब्रह्माणि! नमस्तुभ्यं चतुराश्रमवासिनि! ॥ 67॥ शास्त्रमयि! नमस्तुभ्यं वरशस्त्रास्त्रधारिणि! | तुष्टिदे! च नमस्तुभ्यं पापनाशिनि! ते नमः ॥ 68॥ पुष्टिदे! च नमस्तुभ्यमार्तिनाशिनि! ते नमः । धर्मदे! च नमस्तुभ्यं गायत्रीमयि! ते नमः ॥ 69॥ कविप्रिये! नमस्तुभ्यं चतुर्वर्गफलप्रदे! | जगज्जीवे! नमस्तुभ्यं त्रिवर्गफलदायिनि! ॥ 70॥ जगद्बीजे! नमस्तुभ्यमष्टसिद्धिप्रदे! नमः । मातङ्गिनि! नमस्तुभ्यं नमो वेदाङ्गधारिणि! ॥ 71॥ हंसगते! नमस्तुभ्यं परमार्थप्रबोधिनि! चतुर्बाहु! नमस्तुभ्यं शैलवासिनि! ते नमः ॥ 72॥ चतुर्मुखि! नमस्तुभ्यं द्युतिवर्द्धिनि! ते नमः । चतुःसमुद्रशयिनि! तुभ्यं देवि! नमो नमः ॥ 73॥ कविशक्ते! नमस्तुभ्यं कलिनाशिनि! ते नमः । कवित्वदे! नमस्तुभ्यं मत्तमातङ्गगामिनि! ॥ 74॥ ॥ इति देवीस्तोत्रं समाप्तम् ॥ ## Encoded and proofread by DPD From Bhairava Padmavati Kalpa \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}