श्रीसरस्वतीध्यानम्

श्रीसरस्वतीध्यानम्

वाणीं पूर्णनिशाकरोज्ज्वलमुखीं कर्पूरकुन्दप्रभां चन्द्रार्काङ्कितमस्तकां निजकरैः सम्बिभ्रतीमादरात् । वीणामक्षगुणां सुधाढ्यकलशं विद्यां च तुङ्गस्तनीं दिव्यैराभरणैर्विभूषिततनुं हंसाधिरूढां भजे ॥ १॥ आसीना कमले करैर्जपवटीं पद्मद्वयं पुस्तकं बिभ्राणा तरुणेन्दुबद्धमकुटा मुक्तेन्दुकुन्दप्रभा । भालोन्मीलितलोचना कुचभराक्रान्ता भवद्भूतये । भूयाद्वागधिदेवता मुनिगणैरासेव्यमानाऽनिशम् ॥ २॥ या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैस्सदा पूजिता सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा ॥ ३॥ दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण । भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना । सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥ ४॥ सुरासुरासेवितपादपङ्कजा करे विराजत्कमनीयपुस्तका विरिञ्चिपत्नी कमलासनस्थिता सरस्वती नृत्यतु वाचि मे सदा ॥ ५॥ सरस्वती सरसिजकेसरप्रभा तपस्विनी सितकमलासनप्रिया । घनस्तनी कमलविलोललोचना मनस्विनी भवतु वरप्रसादिनी ॥ ६॥ सरस्वति नमस्तुभ्यं वरदे कामरूपिणि । विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥ ७॥ श्रीमच्चन्दनचर्चितोज्ज्वलवपुः शुक्लाम्बरा मल्लिका- मालालालितकुन्तला प्रविलसन्मुक्तावलीशोभना ॥ सर्वज्ञाननिधानपुस्तकधरा रुद्राक्षमालाङ्किता । वाग्देवी वदनाम्बुजे वसतु मे त्रैलोक्यमाता शुभा ॥ ८॥ ॥ श्रीरस्तु ॥ इति श्रीसरस्वतीध्यानम् ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : sarasvatIdhyAnam
% File name             : sarasvatIdhyAnam.itx
% itxtitle              : sarasvatIdhyAnam
% engtitle              : sarasvatIdhyAnam
% Category              : dhyAnam, devii, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shree Devi Kumar
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Indexextra            : (stotramanjari 1)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : July 2, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org