% Text title : sarasvatIkavacham rudrayAmala % File name : sarasvatIkavachamrudrayAmala.itx % Category : kavacha, devii, sarasvatI, devI % Location : doc\_devii % Transliterated by : DPD % Proofread by : DPD, NA % Description-comments : rudrayAmalatantra dashavidyArahasye % Latest update : June 1, 2017 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri SarasvatI Kavacham ..}## \itxtitle{.. shrIsarasvatIkavacham ..}##\endtitles ## bhairava उवाच \- शृणु देवि! प्रवक्ष्यामि वाणीकवचमुत्तमम् । त्रैलोक्यमोहनं नाम दिव्यं भोगापवर्गदम् ॥ 1॥ मूलमन्त्रमयं साध्यमष्टसिद्धिप्रदायकम् । सर्वैश्वर्यप्रदं लोके सर्वाङ्गमविनिश्चितम् ॥ 2॥ पठनाच्छ्रवणात् देवि! महापातकनाशनम् । महोत्पातप्रशमनं मूलविद्यामनोहरम् ॥ 3॥ यद्धृत्वा कवचं ब्रह्मा विष्णुरीशः शचीपतिः । यमोऽपि वरुणश्चैव कुबेरोऽपि दिगीश्वराः ॥ 4॥ ब्रह्मा सृजति विश्वं च विष्णुर्दैत्यनिसूदनः । शिवः संहरते विश्व जिष्णुः सुमनसां पतिः ॥ 5॥ दिगीश्वराश्च दिक्पाला यथावदनुभूतये । त्रैलोक्यमोहनं वक्ष्ये भोगमोक्षैकसाधनम् ॥ 6॥ सर्वविद्यामयं ब्रह्मविद्यानिधिमनुत्तमम् । त्रैलोक्यमोहनस्यास्य कवचस्य प्रकीर्तितः ॥ 7॥ विनियोगः \- ऋषिः कण्वो विराट् छन्दो देवी सरस्वती शुभा । अस्य श्रीसरस्वती देवता\, ह्रीं बीजं\, OM शक्तिः\, ऐं कीलकं\, त्रिवर्गफलसाधने विनियोगः । ऋष्यादिन्यासः \- कण्वऋषये नमः शिरसि । विराट् छन्दसे नमः मुखे । देवीसरस्वत्यै नमः हृदि । ह्रीं बीजाय नमः गुह्ये । OM शक्तये नमः नाभौ । ऐं कीलकाय नमः पादयोः । त्रिवर्गफलसाधने विनियोगाय नमः सर्वाङ्गे॥ OM ऐं ह्रीं ह्रीं पातु वाणी शिरो मे सर्वदा सती । OM ह्रीं सरस्वती देवी भालं पातु सदा मम ॥ 8॥ OM ह्रीं भ्रुवौ पातु दुर्गा दैत्यानां भयदायिनी । OM ऐं ह्रीं पातु नेत्रे सर्वमङ्गलमङ्गला ॥ 9॥ OM ह्रीं पातु श्रोत्रयुग्मं जगदभयकारिणी । OM ऐं नासा पातु नित्यं विद्या विद्यावरप्रदा ॥ 10॥ OM ह्रीं ऐं पातु वक्त्रं वाग्देवी भयनाशिनी । अं AM इं IM पातु दन्तान् त्रिदन्तेश्वर पूजिताः ॥ 11॥ उं UM ऋं ॠं ऌं ॡं एं ऐं पातु ओष्ठौ च भारती । ओं औं अं अः पातु कण्ठं नीलकण्ठाङ्कवासिनी ॥ 12॥ कं खं गं घं ङं पायान्मे चांसौ देवेशपूजिता । चं छं जं झं ञं मे पातु वक्षो वक्षःस्थलाश्रया ॥ 13॥ टं ठं डं ढं णं पायान्मे पार्श्वौ पार्श्वनिवासिनी । तं थं दं धं नं मे पातु मध्ये लोकेशपूजिता ॥ 14॥ पं फं बं भं मं पायान्मे नाभिं ब्रह्मेशसेविता । यं रं लं वं पातु गुह्य नितम्बप्रियवादिनी ॥ 15॥ शं षं सं हं कटिं पातु देवी श्रीवगलामुखी । ऊरू ळं क्षं सदा पातु सर्वाविद्याप्रदा शिवा ॥ 16॥ सरस्वती पातु जङ्घे रमेश्वरप्रपूजिता । OM ह्रीं ऐं ह्रीं पातु पादौ पादपीठनिवासिनी ॥ 17॥ विस्मारितं च यत् स्थानं यद्देशो नाम वर्जितः । तत्सर्वं पातु वागेशी मूलविद्यामयी परा ॥ 18॥ पूर्वे मां पातु वाग्देवी वागेशी वह्निके च माम् । सरस्वती दक्षिणे च नैरृत्ये चानलप्रिया ॥ 19॥ पश्चिमे पातु वागीशा वायौ वेणामुखी तथा । उत्तरे पातु विद्या चैशान्यां विद्याधरी तथा ॥ 20॥ असिताङ्गो जलात् पातु पयसो रुरुभैरवः । चण्डश्च पातु वातान्मे क्रोधेशः पातु धावतः ॥ 21॥ उन्मत्तस्तिष्ठतः पातु भीषणश्चाग्रतोऽवतु । कपाली मार्गमध्ये च संहारश्च प्रवेशतः ॥ 22॥ पादादिमूर्धपर्यन्तं वपुः सर्वत्र मेऽवतु । शिरसः पादपर्यन्तं देवी सरस्वती मम ॥ 23॥ इतीदं कवचं वाणी मन्त्रगर्भं जयावहम् । त्रैलोक्यमोहनं नाम दारिद्र्यभयनाशनम् ॥ 24॥ सर्वरोगहरं साक्षात् सिद्धिदं पापनाशनम् । विद्याप्रदं साधकानां मूलविद्यामयं परम् ॥ 25॥ परमार्थप्रदं नित्यं भोगमोक्षैककारणम् । यः पठेत् कवचं देवि! विवादे शत्रुसङ्कटे ॥ 26॥ वादिमुखं स्तम्भयित्वा विजयी गृहमेष्यति । पठनात् कवचस्यास्य राज्यकोपः प्रशाम्यति ॥ 27॥ त्रिवारं यः पठेद् रात्रो श्मशाने सिद्धिमाप्नुयात् । रसैर्भूजे लिखेद् वर्म रविवारे महेश्वरि! ॥ 28॥ अष्टगन्धेर्लाक्षया च धूपदीपादितर्पणैः । सुवर्णगुटिकां तत्स्थां पूजयेत् यन्त्रराजवत् ॥ 29॥ गुटिकैषा महारूपा शुभा सरस्वतीप्रदा । सर्वार्थसाधनी लोके यथाऽभीष्टफलप्रदा ॥ 30॥ गुटिकेयं शुभा देव्या न देया यस्य कस्यचित् । इदं कवचमीशानि मूलविद्यामयं ध्रुवम् ॥ 31॥ विद्याप्रदं श्रीपदं च पुत्रपौत्रविवर्धनम् । आयुष्यकरं पुष्टिकरं श्रीकरं च यशः प्रदम् ॥ 32॥ इतीदं कवचं देवि! त्रैलोक्यमोहनाभिधम । कवचं मन्त्रगर्भं तु त्रैलोक्य मोहनाभिधम् ॥ 33॥ ॥ इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये सरस्वती kavacham ॥ ## Encoded and proofread by DPD \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}