% Text title : Sarasvati Nadi Stotram % File name : sarasvatInadIstotram.itx % Category : devii, वासुदेवानन्द-सरस्वती, देवी, नदी, सरस्वती % Location : doc\_devii % Author : vAsudevAnandasarasvatI TembesvAmi % Description-comments : From stotrAdisangraha % Latest update : May 12, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sarasvati Nadi Stotram ..}## \itxtitle{.. sarasvatInadIstotram ..}##\endtitles ## %55 वाग्वादिनी पापहरासि भेदचोद्यादिकं मद्धर दिव्यमूर्ते । सुशर्मदे वन्द्यपदेऽस्तुवित्तादयाचतेऽहो मयि पुण्यपुण्यकीर्ते ॥ 1॥ देव्यै नमः कालजितेऽस्तु मात्रेऽयि सर्वभा अस्यखिलार्थदे त्वम् । वासोऽत्र ते नः स्थितये शिवाया त्रीशस्य पूर्णस्य कलासि सा त्वम् ॥ 2॥ नन्दप्रदे सत्यसुतेऽभवा य सूक्ष्मां धियं सम्प्रति मे विधेहि । दयस्व सारस्वजलाधिसेविनृलोकपेरम्मयि सन्निधेहि ॥ 3॥ सत्यं सरस्वत्यसि मोक्षसद्म तारिण्यसि स्वस्य जनस्य भर्म । रम्यं हि ते तीरमिदं शिवाहे नाङ्गीकरोतीह पतेत्स मोहे ॥ 4॥ स्वभूतदेवाधिहरेस्मि वा अचेता अपि प्रज्ञ उपासनात्ते । तीव्रतैर्जेतुमशक्यमेव तं निश्चलं चेत इदं कृतं ते ॥ 5॥ विचित्रवाग्भिर्ज्ञगुरूनसाधू तीर्थाश्ययां तत्त्वत एव गातुम् । रजस्तनुर्वा क्षमतेध्यतीता सुकीर्तिरायच्छतु मे धियं सा ॥ 6॥ चित्राङ्गि वाजिन्यघनाशिनीयमसौ सुमूर्तिस्तव चाम्मयीह । तमोघहं नीरमिदं यदाधीतीतिघ्न मे केऽपि न ते त्यजन्ति ॥ 7॥ सद्योगिभावप्रतिमं सुधाम नान्दीमुखं तुष्टिदमेव नाम । मन्त्रो व्रतं तीर्थमितोऽधिकं हि यन्मे मतं नास्त्यत एव पाहि ॥ 8॥ त्रयीतपोयज्ञमुखा नितान्तं ज्ञं पान्ति नाधिघ्न इमेऽज्ञमार्ये । कस्त्वल्पसंज्ञं हि दयेत यो नो दयार्हयार्योझ्झित ईशवर्ये ॥ 9॥ समस्तदे वर्षिनुते प्रसीद धेह्यस्यके विश्वगते करं ते । रक्षस्व सुष्टुत्युदिते प्रमत्तः सत्यं न विश्वान्तर एव मत्तः ॥ 10॥ स्वज्ञं हि मां धिक्कृतमत्र विप्ररत्नैर्वरं विप्रतरं विधेहि । तीक्ष्णद्युतेर्याऽधिरुगिष्टवाचोऽस्वस्थाय मे रात्विति ते रिरीहि ॥ 11॥ स्तोतुं न चैव प्रभुरस्मि वेद तीर्थाधिपे जन्महरे प्रसीद । त्रपैव यत्सुष्टुतयेस्त्यपायात् सा जाड्य्हातिप्रियदा विपद्भ्यः ॥ 12॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीसरस्वतीनदीस्तोत्रं सम्पूर्णम् । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}