% Text title : Sarasvatinakshatramala Stava % File name : sarasvatInakShatramAlAstavaH.itx % Category : devii, devI, sarasvatI, shrIkRiShNalIlAshukamuni % Location : doc\_devii % Author : Shrikrishnalilashukamuni % Proofread by : Mohan Chettoor % Description/comments : From Stotras Samahara Part 1 (ed. K.Raghavan Pillai) % Latest update : September 4, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sarasvatinakshatramala Stava ..}## \itxtitle{.. sarasvatInakShatramAlAstavaH ..}##\endtitles ## ayi devi sarasvati! त्वदीयाः स्तुतिधाराः परिलेढुमुद्यतां नः । स्वयमेव तव स्तवं दुहानां रसनां मातरिमां सनाथयेथाः ॥ 1॥ अरुणाघरविश्वमग्बुजाक्षं करुणावर्षि कटाक्ष केलिलक्षम् । वदनं तव हन्त! भारति! त्व\- त्पथमुल्लङ्घय विशृङ्खलं चकास्ति ॥ 2॥ अकलङ्कशरच्छशाङ्कलक्षा\- प्यसदृक्षा तव वाणि! व क्त्भङ्गयाः । अधरः पुनरम्ब! पक्कविम्बी\- पटलीपाटलिमापवादवीरः ॥ 3॥ नवपल्लवदर्पविभ्रमान् वा शरदम्भोजवनच्छविच्छटां वा । परिजेतुमलं भवत्पदश्री\- रिति वादोऽप्यसदृक्षदिक्षु गण्यः ॥ 4॥ तव देवि! न केवलं मुखेन्दु\- र्विकलङ्केषु विशेषलेखनीयः । अपि तु स्फुटमङ्घ्रिपङ्कजाग्रे विहरन्तः सुकृतो नखेन्दवोऽपि ॥ 5॥ अणिमा तव हन्त! मध्यभागे महिमानं निरुणद्धि निर्विवादम् । परिपाटलिमा च पाणिपादा\- धरबिम्बे तनुकान्तिपाण्डिमानम् ॥ 6॥ अपि मौलिपदे पदं भवत्याः शशिना हन्त! जडेन शान्तमेनः । अत एव भवत्पदाब्जसेवा\- विरही नित्यनिरूढमौग्ध्यकार्यः ॥ 7॥ अविशङ्कित दोषगन्धवार्तां विशदाशेषगुणां विचित्रभूषाम् । रसपोषविशेषितां विधाता नयनैस्त्वां श्रवणैर्वयं भजामः ॥ 8॥ जननीं रजनीकरावतंसां जगतां जङ्गमपारिजातवल्लीम् । करुणापरिणाहिनेत्रयात्रां कतिचित् त्वां हृदये वहन्ति धन्याः ॥ 9॥ परिमण्डलकान्तिभारनम्रां त्रिजगन्मङ्गलदीर्घदीपलेशाम् । (दीपलेखाम्) सुकृतां रसनाञ्चले ज्वलन्तीं भवतीं चेतसि भावयन्ति धन्याः ॥ 10॥ भवतीमवतीर्य चित्तवीथ्यां विहरन्तीं विविधैर्विभूतिभारैः । भुवनाद्भुतविभ्रमाभिरामां पुलकैः कैरपि पूजयन्ति धन्याः ॥ 11॥ पतता हृदि हर्षबाप्पमूर्त्या पयसा त्वामभिषिच्य कोऽपि हृद्याम् । पुळकाङ्कुरभूषितां विधत्ते स्फुटमात्मीयतनूमिवार्द्रचेताः ॥ 12॥ मधुरस्मितधौतविश्वविद्या\- विभवोद्गारिमुखेन्दुसम्पदं त्वाम् । परिभावयतां परं मुनीनां निखिलाचार्यपदानि निर्वहन्ते ॥ 13॥ कमलेति भुजान्तरे मुरारे\- गिरिकन्येति शिवस्य वामपार्श्वे । परिराजसि भारतीति धातु\- (परिलयि) र्वदनाम्भोजचतुष्पथे त्वमेका ॥ 14॥ चतुरेषु चतुर्षु वक्त्रचन्द्रे\- ष्वधिवासं भवती विधर्विधत्ताम् । बदने पुनरम्ब मादृशानां किमिदं नृत्यसि नन्वियं कृपा ते ॥ 15॥ भवतीं भवतीव्रवेदनार्ताः परमानन्दपयोधिवीचिमालाम् । वचसामधिदेवते! वयं ते मनसा मङ्क्षु विगाह्य धन्यधन्याः ॥ 16॥ जगतामधिपत्नि! निःसपत्नं त्वयि चित्तं मम मग्नमस्तु मातः । पदयोर्द्वयमद्वयं पदं वा तव जानन्नपि नाम धन्यधन्याः ॥ 17॥ निखिलागम निर्विवादगीतं सहजानन्दतरङ्गदन्तुरं ते । मनसः कुहरे वयं पदं ते गगनोल्लङ्घि कथं कथं वहामः ॥ 18॥ स्वरसप्रतिभासुरं पदं यत् सुखसाम्राज्यमनर्गलप्रसारम् । अखिलाद्भुतमुज्झितोपमानं तदहो! नन्वसि धीरधीविलेह्यम् ॥ 19॥ अतिलङ्घित कालभेद वादं गलिताशेपदिशाविभागगन्धम् । निरवग्रहनिश्चय प्रकाश\- स्फुटमाधुर्यमसि त्वमम्ब! तत्त्वम् ॥ 20॥ सकलव्यवहारदूरदूरं सरसं किञ्चिदकिञ्चनोपभोग्यम् । हृदयं मदयन्मदीयमुच्चै\- हृषितं हृद्यमिदं पदं ननु त्वम् ॥ 21॥ निजयैव कयापि हन्त! कान्त्या दलितध्वान्तपरम्परोपरागम् । मधुरिम्णि परं महिम्नि चोच्चै\- र्विशदं धाम विशृङ्खलं खलु त्वम् ॥ 22॥ अपवर्गपदास्पदं पदं य\- द्यपवर्गः पशुपाशबन्धनानाम् । अपतत् तव रूपमद्वितीय\- क्षममालक्षयतां सतां किल त्वम् ॥ 23॥ सहजा तव कापि रूपसम्पद् वचसां वर्त्मनि नैव नैव नैव । अपरा पुनरात्तचित्रवेषा भ्रुवनं पुष्यति भूमिकाविभूतिः ॥ 24॥ अथवा कथयेम तं भवत्या महिमानं महतोऽपि भो! महत्याः । अपि वाङ्मनसाध्वनि ध्वनन्तीं कथयेत् कः खलु चिन्तयेच्च तां त्वाम् ॥ 25॥ न तदस्ति विनापि यत् त्वया स्या\- चिदचि द्भ्यां प्रविभागभाञ्जि विश्वे । तदहो महिमाद्भुतं तवेदं परमस्मात् पुनरम्ब! यासि सासीः ॥ 26॥ तदलं पदलङ्घिनि त्वदीये मुखरीभ्रूय मुहुर्विभूतिपूरे । अपि वा विनयोक्तिभिः कृतं ते शिशुसंलापवशो हि मातृवर्गः ॥ 27॥ जय देवि! गुणत्रयैकवेषे! जय हे देवि! गुणत्रयैकभूषे! | जय देवि! तमःप्रवेशदूरे! जय हे देवि! निजप्रकाशधारे! ॥ 28॥ इति ते स्तुतिमौक्तिकाद्भुतश्रीः स्वयमग्रन्थत हन्त! सन्निधानात् । तदियं तव देवि! कण्ठभूषा\- पदवीं प्राप्य कृतार्थतां प्रयातु ॥ 29॥ श्रीकृष्णलीलाशुकवाक्सुभिक्षं नक्षत्रमालेयमभूतपूर्वा । कृष्णस्य देवस्य गिरश्च देव्याः कलाञ्चले वर्षतु हर्षधाराः ॥ 30॥ इति कृष्णकेलिशुकवाङ्मयीमिमां मतिमान् जनः परिचिनोतु जिह्वया । उरुचेतसा श्रवणमण्डलेन वा त्रितयेन वा त्रिभुवनाद्भुतां सुधाम् ॥ 31॥ (स्तवोऽयं गोश्रीराज्यान्तर्गत\-कणयन्नूर्\-देशस्थ\-पटिञ्ञा ट्टियेटत्तुगृहाभिजन रामन् वासुदेवन्नम्पूतिरिस्वामिकात् |) इति श्रीलीलाशुकमुनिविरचिता सरस्वतीनक्षत्रमाला समाप्ता । ## Proofread by Mohan Chettoor \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}