% Text title : Sarasvati Suktam % File name : sarasvatIsUktam.itx % Category : devii, सरस्वती, सूक्त, स्वर, देवी % Location : doc\_devii % Transliterated by : PSA Easwaran, Kr. PK % Proofread by : PSA Easwaran, Kr. PK % Description/comments : Rigveda Mandala 6, 61st Suktam % Latest update : December 9, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Sarasvati Suktam ..}## \itxtitle{.. shrIsarasvati sUktam ..}##\endtitles ## || OM श्री गणेशाय नमः ॥ OM श्री महागणपतये\` नम\'H ॥ पा\`व\`का नः\` सर\'स्वती\` वाजे\"भिर्वा\`जिनी\"वती । य\`ज्ञं व\'ष्टु धि\`याव\'सुः ॥ 1\.003\.10 चो\`द\`यि\`त्री सू\`नृता\"नां\` चेत\'न्ती सुमती\`नाम् । य\`ज्ञं द\'धे\` सर\'स्वती ॥ 1\.003\.11 म\`हो अर्णः\` सर\'स्वती\` प्र चे\"तयति के\`तुना\" | धियो\` विश्वा\` वि रा\"जति ॥ 1\.003\.12 i\`यम\'ददाद्रभ\`समृ\'ण\`च्युतं\` दिवो\"दासं वध्र्य\`श्वाय\' दा\`शुषे\" | या शश्व\"न्तमाच\`खादा\"व\`सं प\`णिं ता ते\" दा\`त्राणि\' तवि\`षा स\'रस्वति ॥ 6\.061\.01 i\`यं शुष्मे\"भिर्बिस\`खा i\'वारुज\`त्सानु\' गिरी\`NAM त\'वि\`षेभि\'रू\`र्मिभि\'H । पा\`रा\`व\`त\`घ्नीमव\'से सुवृ\`क्तिभिः\` सर\'स्वती\`मा वि\'वासेम धी\`तिभि\'H ॥ 6\.061\.02 सर\'स्वति देव\`निदो\` नि ब\'र्हय प्र\`जां विश्व\'स्य\` बृस\'यस्य मा\`यिन\'H । u\`त क्षि\`तिभ्यो\`.अवनी\"रविन्दो वि\`षमे\"भ्यो अस्रवो वाजिनीवति ॥ 6\.061\.03 प्रणो\" दे\`वी सर\'स्वती\` वाजे\"भिर्वा\`जिनी\"वती । धी\`नाम\'वि\`त्र्य\'वतु ॥ 6\.061\.04 यस्त्वा\" देवि सरस्वत्युपब्रू\`ते धने\" हि\`ते । इन्द्रं\` न वृ\'त्र\`तूर्ये\" ॥ 6\.061\.05 त्वं दे\"वि सरस्व\`त्यवा\` वाजे\"षु वाजिनि । रदा\" पू\`षेव\' नः स\`निम् ॥ 6\.061\.06 u\`त स्या नः\` सर\'स्वती घो\`रा हिर\"ण्यवर्तनिः । वृ\`त्र\`घ्नी व\'ष्टि सुष्टु\`तिम् ॥ 6\.061\.07 यस्या\" अन\`न्तो अह्रु\'तस्त्वे\`षश्च\'रि\`ष्णुर\'र्ण\`वः । अम\`श्चर\'ति\` रोरु\'वत् ॥ 6\.061\.08 सा नो\` विश्वा\` अति\` द्विषः\` स्वसॄ\"र\`न्या ऋ\`ताव\'री । अत\`न्नहे\"व\` सूर्य\'H ॥ 6\.061\.09 u\`त न\'H प्रि\`या प्रि\`यासु\' स\`प्तस्व\'सा\` सुजु\'ष्टा । सर\'स्वती\` स्तोम्या\" भूत् ॥ 6\.061\.10 A\`प\`प्रुषी\` पार्थि\'वान्यु\`रु रजो\" a\`न्तरि\'क्षम् । सर\'स्वती नि\`दस्पा\"तु ॥ 6\.061\.11 त्रि\`ष\`धस्था\" स\`प्तधा\"तुः\` पञ्च\' जा\`ता व\`र्धय\"न्ती । वाजे\"वाजे\` हव्या\" भूत् ॥ 6\.061\.12 प्र या म\'हि\`म्ना म\`हिना\"सु\` चेकि\'ते द्यु\`म्नेभि\'र\`न्या a\`पसा\"म\`पस्त\'मा । रथ\' इव बृह\`ती वि\`भ्वने\" कृ\`तोप\`स्तुत्या\" चिकि\`तुषा\` सर\'स्वती ॥ 6\.061\.13 सर\'स्वत्य\`भि नो\" नेषि\` वस्यो\` माप\' स्फरीः\` पय\'सा\` मा न\` आ ध\'k । जु\`षस्व\' नः स\`ख्या वे\`श्या\" च\` मा त्वत्क्षेत्रा\`ण्यर\'णानि गन्म ॥ 6\.061\.14 प्रक्षोद\'सा\` धाय\'सा सस्र e\`षा सर\'स्वती ध\`रुण\`माय\'सी\` पूः । प्र\`बाब\'धाना र\`थ्ये\"व याति\` विश्वा\"a\`पो म\'हि\`ना सिन्धु\'र\`न्याः ॥1॥ एका\"चेत\`t सर\'स्वती न\`दीनां\` शुचि\'र्य\`ती गि\`रिभ्य\` आ स\'मु\`द्रात् । रा\`यश्चेत\"न्ती\` भुव\'नस्य\` भूरे\"र्घृ\`तं पयो\" दुदुहे\` नाहु\'षाय ॥2॥ स वा\"वृधे\` नर्यो\` योष\'णासु\` वृषा\` शिशु\'र्वृष\`भो य\`ज्ञिया\"सु । स वा\`जिन\"M म\`घव\'द्भ्यो दधाति\` वि सा\`तये\" त\`न्व\"M मामृजीत ॥3॥ u\`त स्या नः\` सर\'स्वती जुषा\`णोप\' श्रवत्सु\`भगा\" य\`ज्ञे a\`स्मिन् । मि\`तज्ञु\'भिर्नम\`स्यै\"रिया\`ना रा\`या यु\`जा चि\`दुत्त\'रा\` सखि\'भ्यः ॥4॥ i\`मा जुह्वा\"ना यु\`प्मदा नमो\"भिः\` प्रति\` स्तोम\"M सरस्वति जुषस्व । तव\` शर्म\"n प्रि\`यत\'मे\` दधा\"ना\` उप\' स्थेयाम शर\`णं न वृ\`क्षम् ॥5॥ a\`पमु\' ते सरस्वति\` वसि\'ष्ठो\` द्वारा\"वृ\`तस्य\' सुभगे\` व्या\"वः । वर्ध\' शुभ्रे स्तुव\`ते रा\"सि\` वाजा\"n यू\`यं पा\"त स्व\`स्तिभिः\` सदा\"नः ॥6॥ बृ\`हदु\' गायिषे\` वचो\".असु\`र्या\" न\`दीना\"m । सर\'स्वती\`मिन्म\'हया सुवृ\`क्तिभिः\` स्तोमै\"र्वसिष्ठ\` रोद\'सी ॥7॥ u\`भे यत्ते\" महि\`ना शु\'भ्रे\` अन्ध\'सी अधिक्षि\`यन्ति\' पू\`रव\'H । सा नो\" बोध्यवि\`त्री म\`रुत्स\'खा\` चोद\` राधो\" म\`घोना\"m ॥8॥ भ\`द्रमिद् भ\`द्रा कृ\'णव\`t सर\'स्व\`त्यक\'वारी चेतति वा\`जिनी\"वती । गृ\`NA\`ना ज\'मदग्नि\`वत् स्तु\'वा\`ना च\' वसिष्ठ\`वत् ॥9॥ ज\`नी\`यन्तो\` न्वग्र\'वः पुत्री\`यन्त\'H सु\`दान\'वः । सर\'स्वन्तं हवामहे ॥10॥ ये ते\" सरस्व U\`र्मयो\` मधु\'मन्तो घृत\`श्चुत\'H । तेभि\'र्नोऽवि\`ता भ\'व ॥11॥ पी\`पि\`वांसं\` सर\'स्वतः\` स्तनं\` यो वि\`श्वद\'र्शतः । भ\`क्षी\`महि\' प्र\`जामिष\"m ॥12॥ अम्बि\'तमे\` नदी\"तमे\` देवि\'तमे\` सर\'स्वति । a\`प्र\`श\`स्ता i\'व स्मसि\` प्रश\'स्तिमम्ब नस्कृधि ॥13॥ त्वे विश्वा\" सरस्वति चि\`तायू\"ंषि दे\`व्याम् । शु\`नहो\"त्रेषु मत्स्व प्र\`जां दे\"वि दिदिड्ढि नः ॥14॥ i\`मा ब्रह्म\' सरस्वति जु\`षस्व\' वाजिनीवति । या ते\` मन्म\' गृत्सम\`दा ऋ\'तावरि प्रि\`या दे\`वेषु\` जुह्व\'ति ॥15॥ पा\`व\`का नः\` सर\'स्वती\` बाजे\"भिर्वा\`जिनी\"वती । य\`ज्ञ व\'ष्टु धि\`याव\'सूः ॥16॥ चो\`दा\`यि\`त्री सू\`नृता\"नां\` चेत\"न्ती सुमती\`नाम् । य\`ज्ञं द\'धे\` सर\'स्वती ॥17॥ म\`हो अर्णः\` सर\'स्वती\` प्र चे\"तयति के\`तुना\" | धियो\` विश्वा\` वि री\"जति ॥18॥ सर\'स्वतीं दैव्य\`न्तो\" हवन्ते\` सर\'स्वतीमध्व\`रे ता\`यमा\"ने । सर\'स्वतीं सु\`कृतो\" अह्वयन्त\` सर\'स्वती दा\`शुषे\` वार्य\"ंदात् ॥19॥ सर\'स्वति\` या स\`रथ\"M य\`याथ\' स्व\`धाभि\'र्देवि पि\`तृभि\`र्मद\"न्ती । A\`सद्या\`स्मिन् ब\`र्हिषि\' मादयस्वानमी\`वा इष\` आ धे\"ह्य\`स्मे ॥20॥ सर\'स्वतीं\` यां पि\`तरो\` हव\"न्ते दक्षि\`NA य\`ज्ञम\'भि\`नक्ष\'माणाः । स\`ह\`स्रा\`र्घमि\`ळो अत्र\' भा\`गं रा\`यस्पोषं\` यज\'मानेषु धेहि ॥21॥ आ नो\" दि\`वो बृ\'ह\`तः पर्व\'ता\`दा सर\'स्वती यज\`ता ग\"न्तु य\`ज्ञम् । हव\"M दे\`वी जु\'जुषा\`NA घृ\`ताची\" श\`ग्मां नो\` वाच\'मुश\`ती शृ\'णोतु ॥22॥ रा\`काम\`हं सु\`हवी\"M सुष्टु\`ती हु\'वे शृ\`णोतु\' नः सु\`भगा\` बोध\'तु\` त्मना\" | सीव्य\`त्वप\'H सू\`च्याच्छि\'द्यमानया\` ददा\"तु वी\`रं श\`तदा\"य यमु\`क्थ्य\"m ॥23॥ यास्ते\" राके सुम\`तय\'H सु\`पेश\'सो\` याभि\`र्ददा\"सि दा\`शुषे\` वसू\"नि । ताभि\'र्नो a\`द्य सु\`मना\" u\`पाग\'हि सहस्रपो\`षं सु\'भगे\` ररा\"NA ॥24॥ सिनी\"वालि\` पृथु\'ष्टुके\` या दे\`वाना\`मसि\` स्वसा\" | जु\`षस्व\' ह\`व्यमाहु\'तं प्र\`जां दे\"वि दिदिड्ढि नः ॥25॥ या सु\'बा\`हुः स्व\"ङ्गु\`रिः सु\`षूमा\" बहु\`सूव\'री । तस्यै\" वि\`श्पन्त्यै\" ह\`विः सि\'नीवा\`ल्यै जु\'होतन ॥26॥ या गु\`ङ्गूर्या सि\'नीवा\`ली या रा\`का या सर\'स्वती । i\`न्द्रा\`णीम\'ह्व U\`तये\" वरुणा\`नीं स्व\`स्तये\" ॥27॥ OM शान्तिः\` शान्तिः\` शान्ति\'H ॥ OM श्री सरस्वत्यै नमः ॥ \chapter{niHsvaraH} || OM श्री गणेशाय नमः ॥ OM श्री महागणपतये नमः ॥ पावका नः सरस्वती वाजेभिर्वाजिनीवती । यज्ञं वष्टु धियावसुः ॥ 1\.003\.10 चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् । यज्ञं दधे सरस्वती ॥ 1\.003\.11 महो अर्णः सरस्वती प्र चेतयति केतुना । धियो विश्वा वि राजति ॥ 1\.003\.12 इयमददाद्रभसमृणच्युतं दिवोदासं वध्र्यश्वाय दाशुषे । या शश्वन्तमाचखादावसं पणिं ता ते दात्राणि तविषा सरस्वति ॥ 6\.061\.01 इयं शुष्मेभिर्बिसखा इवारुजत्सानु गिरीणां तविषेभिरूर्मिभिः । पारावतघ्नीमवसे सुवृक्तिभिः सरस्वतीमा विवासेम धीतिभिः ॥ 6\.061\.02 सरस्वति देवनिदो नि बर्हय प्रजां विश्वस्य बृसयस्य मायिनः । उत क्षितिभ्योऽवनीरविन्दो विषमेभ्यो अस्रवो वाजिनीवति ॥ 6\.061\.03 प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती । धीनामवित्र्यवतु ॥ 6\.061\.04 यस्त्वा देवि सरस्वत्युपब्रूते धने हिते । इन्द्रं न वृत्रतूर्ये ॥ 6\.061\.05 त्वं देवि सरस्वत्यवा वाजेषु वाजिनि । रदा पूषेव नः सनिम् ॥ 6\.061\.06 उत स्या नः सरस्वती घोरा हिरण्यवर्तनिः । वृत्रघ्नी वष्टि सुष्टुतिम् ॥ 6\.061\.07 यस्या अनन्तो अह्रुतस्त्वेषश्चरिष्णुरर्णवः । अमश्चरति रोरुवत् ॥ 6\.061\.08 सा नो विश्वा अति द्विषः स्वसॄरन्या ऋतावरी । अतन्नहेव सूर्यः ॥ 6\.061\.09 उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा । सरस्वती स्तोम्या भूत् ॥ 6\.061\.10 आपप्रुषी पार्थिवान्युरु रजो अन्तरिक्षम् । सरस्वती निदस्पातु ॥ 6\.061\.11 त्रिषधस्था सप्तधातुः पञ्च जाता वर्धयन्ती । वाजेवाजे हव्या भूत् ॥ 6\.061\.12 प्र या महिम्ना महिनासु चेकिते द्युम्नेभिरन्या अपसामपस्तमा । रथ इव बृहती विभ्वने कृतोपस्तुत्या चिकितुषा सरस्वती ॥ 6\.061\.13 सरस्वत्यभि नो नेषि वस्यो माप स्फरीः पयसा मा न आ धक् । जुषस्व नः सख्या वेश्या च मा त्वत्क्षेत्राण्यरणानि गन्म ॥ 6\.061\.14 प्रक्षोदसा धायसा सस्र एषा सरस्वती धरुणमायसी पूः । प्रबाबधाना रथ्येव याति विश्वाअपो महिना सिन्धुरन्याः ॥ 1॥ एकाचेतत् सरस्वती नदीनां शुचिर्यती गिरिभ्य आ समुद्रात् । रायश्चेतन्ती भुवनस्य भूरेर्घृतं पयो दुदुहे नाहुषाय ॥ 2॥ स वावृधे नर्यो योषणासु वृषा शिशुर्वृषभो यज्ञियासु । स वाजिनं मघवद्भ्यो दधाति वि सातये तन्वं मामृजीत ॥ 3॥ उत स्या नः सरस्वती जुषाणोप श्रवत्सुभगा यज्ञे अस्मिन् । मितज्ञुभिर्नमस्यैरियाना राया युजा चिदुत्तरा सखिभ्यः ॥ 4॥ इमा जुह्वाना युप्मदा नमोभिः प्रति स्तोमं सरस्वति जुषस्व । तव शर्मन् प्रियतमे दधाना उप स्थेयाम शरणं न वृक्षम् ॥ 5॥ अपमु ते सरस्वति वसिष्ठो द्वारावृतस्य सुभगे व्यावः । वर्ध शुभ्रे स्तुवते रासि वाजान् यूयं पात स्वस्तिभिः सदानः ॥ 6॥ बृहदु गायिषे वचोऽसुर्या नदीनाम् । सरस्वतीमिन्महया सुवृक्तिभिः स्तोमैर्वसिष्ठ रोदसी ॥ 7॥ उभे यत्ते महिना शुभ्रे अन्धसी अधिक्षियन्ति पूरवः । सा नो बोध्यवित्री मरुत्सखा चोद राधो मघोनाम् ॥ 8॥ भद्रमिद् भद्रा कृणवत् सरस्वत्यकवारी चेतति वाजिनीवती । गृणाना जमदग्निवत् स्तुवाना च वसिष्ठवत् ॥ 9॥ जनीयन्तो न्वग्रवः पुत्रीयन्तः सुदानवः । सरस्वन्तं हवामहे ॥ 10॥ ये ते सरस्व ऊर्मयो मधुमन्तो घृतश्चुतः । तेभिर्नोऽविता भव ॥ 11॥ पीपिवांसं सरस्वतः स्तनं यो विश्वदर्शतः । भक्षीमहि प्रजामिषम् ॥ 12॥ अम्बितमे नदीतमे देवितमे सरस्वति । अप्रशस्ता इव स्मसि प्रशस्तिमम्ब नस्कृधि ॥ 13॥ त्वे विश्वा सरस्वति चितायूंषि देव्याम् । शुनहोत्रेषु मत्स्व प्रजां देवि दिदिड्ढि नः ॥ 14॥ इमा ब्रह्म सरस्वति जुषस्व वाजिनीवति । या ते मन्म गृत्समदा ऋतावरि प्रिया देवेषु जुह्वति ॥ 15॥ पावका नः सरस्वती बाजेभिर्वाजिनीवती । यज्ञ वष्टु धियावसूः ॥ 16॥ चोदायित्री सूनृतानां चेतन्ती सुमतीनाम् । यज्ञं दधे सरस्वती ॥ 17॥ महो अर्णः सरस्वती प्र चेतयति केतुना । धियो विश्वा वि रीजति ॥ 18॥ सरस्वतीं दैव्यन्तो हवन्ते सरस्वतीमध्वरे तायमाने । सरस्वतीं सुकृतो अह्वयन्त सरस्वती दाशुषे वार्यंदात् ॥ 19॥ सरस्वति या सरथं ययाथ स्वधाभिर्देवि पितृभिर्मदन्ती । आसद्यास्मिन् बर्हिषि मादयस्वानमीवा इष आ धेह्यस्मे ॥ 20॥ सरस्वतीं यां पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः । सहस्रार्घमिळो अत्र भागं रायस्पोषं यजमानेषु धेहि ॥ 21॥ आ नो दिवो बृहतः पर्वतादा सरस्वती यजता गन्तु यज्ञम् । हवं देवी जुजुषाणा घृताची शग्मां नो वाचमुशती शृणोतु ॥ 22॥ राकामहं सुहवीं सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना । सीव्यत्वपः सूच्याच्छिद्यमानया ददातु वीरं शतदाय यमुक्थ्यम् ॥ 23॥ यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि । ताभिर्नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा ॥ 24॥ सिनीवालि पृथुष्टुके या देवानामसि स्वसा । जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः ॥ 25॥ या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी । तस्यै विश्पन्त्यै हविः सिनीवाल्यै जुहोतन ॥ 26॥ या गुङ्गूर्या सिनीवाली या राका या सरस्वती । इन्द्राणीमह्व ऊतये वरुणानीं स्वस्तये ॥ 27॥ OM शान्तिः शान्तिः शान्तिः ॥ OM श्री सरस्वत्यै नमः ॥ ## Original unaccented encoded and proofread by PSA Easwaran Reencoded and proofread with Vedic accents by Kr. PK \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}