श्रीसरस्वत्यष्टोत्तरशतनामावलिः २

श्रीसरस्वत्यष्टोत्तरशतनामावलिः २

ॐ अस्यश्री मातृकासरस्वती महामन्त्रस्य शब्द ऋषिः लिपिगायत्री छन्दः श्री मातृका सरस्वती देवता ॥ ध्यानम् पञ्चाषद्वर्णभेदैर्विहितवदनदोष्पादहृत्कुक्षिवक्षो- देशां भास्वत्कपर्दाकलितशशिकलामिन्दुकुन्दावदाताम् । अक्षस्रक्कुम्भचिन्तालिखितवरकरां त्रीक्षणां पद्मसंस्थां अच्छाकल्पामतुच्छस्तनजघनभरां भारतीं तां नमामि ॥ मन्त्रः - अं आं इं ईं ....... ळं क्षं अथ नामावलिः । ॐ सरस्वत्यै नमः । ॐ भगवत्यै नमः । ॐ कुरुक्षेत्रवासिन्यै नमः । ॐ अवन्तिकायै नमः । ॐ काश्यै नमः । ॐ मधुरायै नमः । ॐ स्वरमयायै नमः । ॐ अयोध्यायै नमः । ॐ द्वारकायै नमः । ॐ त्रिमेधायै नमः । १० ॐ कोशस्थायै नमः । ॐ कोशवासिन्यै नमः । ॐ कौशिक्यै नमः । ॐ शुभवार्तायै नमः । ॐ कौशाम्बरायै नमः । ॐ कोशवर्धिन्यै नमः । ॐ पद्मकोशायै नमः । ॐ कुसुमावासायै नमः । ॐ कुसुमप्रियायै नमः । ॐ तरलायै नमः । २० ॐ वर्तुलायै नमः । ॐ कोटिरूपायै नमः । ॐ कोटिस्थायै नमः । ॐ कोराश्रयायै नमः । ॐ स्वायम्भव्यै नमः । ॐ सुरूपायै नमः । ॐ स्मृतिरूपायै नमः । ॐ रूपवर्धनायै नमः । ॐ तेजस्विन्यै नमः । ॐ सुभिक्षायै नमः । ३० ॐ बलायै नमः । ॐ बलदायिन्यै नमः । ॐ महाकौशिक्यै नमः । ॐ महागर्तायै नमः । ॐ बुद्धिदायै नमः । ॐ सदात्मिकायै नमः । ॐ महाग्रहहरायै नमः । ॐ सौम्यायै नमः । ॐ विशोकायै नमः । ॐ शोकनाशिन्यै नमः । ४० ॐ सात्विकायै नमः । ॐ सत्यसंस्थापनायै नमः । ॐ राजस्यै नमः । ॐ रजोवृतायै नमः । ॐ तामस्यै नमः । ॐ तमोयुक्तायै नमः । ॐ गुणत्रयविभागिन्यै नमः । ॐ अव्यक्तायै नमः । ॐ व्यक्तरूपायै नमः । ॐ वेदवेद्यायै नमः । ५० ॐ शाम्भव्यै नमः । ॐ कालरूपिण्यै नमः । ॐ शङ्करकल्पायै नमः । ॐ महासङ्कल्पसन्तत्यै नमः । ॐ सर्वलोकमया शक्त्यै नमः । ॐ सर्वश्रवणगोचरायै नमः । ॐ सार्वज्ञवत्यै नमः । ॐ वाञ्छितफलदायिन्यै नमः । ॐ सर्वतत्वप्रबोधिन्यै नमः । ॐ जाग्रतायै नमः । ६० ॐ सुषुप्तायै नमः । ॐ स्वप्नावस्थायै नमः । ॐ चतुर्युगायै नमः । ॐ चत्वरायै नमः । ॐ मन्दायै नमः । ॐ मन्दगत्यै नमः । ॐ मदिरामोदमोदिन्यै नमः । ॐ पानप्रियायै नमः । ॐ पानपात्रधरायै नमः । ॐ पानदानकरोद्यतायै नमः । ७० ॐ विद्युद्वर्णायै नमः । ॐ अरुणनेत्रायै नमः । ॐ किञ्चिद्व्यक्तभाषिण्यै नमः । ॐ आशापूरिण्यै नमः । ॐ दीक्षायै नमः । ॐ दक्षायै नमः । ॐ जनपूजितायै नमः । ॐ नागवल्ल्यै नमः । ॐ नागकर्णिकायै नमः । ॐ भगिन्यै नमः । ८० ॐ भोगिन्यै नमः । ॐ भोगवल्लभायै नमः । ॐ सर्वशास्त्रमयायै नमः । ॐ विद्यायै नमः । ॐ स्मृत्यै नमः । ॐ धर्मवादिन्यै नमः । ॐ श्रुतिस्मृतिधरायै नमः । ॐ ज्येष्ठायै नमः । ॐ श्रेष्ठायै नमः । ॐ पातालवासिन्यै नमः । ९० ॐ मीमाम्सायै नमः । ॐ तर्कविद्यायै नमः । ॐ सुभक्त्यै नमः । ॐ भक्तवत्सलायै नमः । ॐ सुनाभायै नमः । ॐ यातनालिप्त्यै नमः । ॐ गम्भीरभारवर्जितायै नमः । ॐ नागपाशधरायै नमः । ॐ सुमूर्त्यै नमः । ॐ अगाधायै नमः । १०० ॐ नागकुण्डलायै नमः । ॐ सुचक्रायै नमः । ॐ चक्रमध्यस्थितायै नमः । ॐ चक्रकोणनिवासिन्यै नमः । ॐ जलदेवतायै नमः । ॐ महामार्यै नमः । ॐ भारत्यै नमः । ॐ श्री सरस्वत्यै नमः । १०८ ॥ॐ॥ Encoded by R. Harshanand Proofread by R. Harshananda
% Text title            : sarasvatyaShTottarashatanAmAvalI 2 
% File name             : sarasvatyaShTottarashatanAmAvalI.itx
% itxtitle              : sarasvatyaShTottarashatanAmAvaliH 2 mAtRikAsarasvatI
% engtitle              : sarasvatyaShTottarashatanAmAvalI2 
% Category              : aShTottarashatanAmAvalI, devii, sarasvatI, nAmAvalI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : R. Harshananda
% Proofread by          : R. Harshananda
% Indexextra            : (navadurgApUjA)
% Latest update         : May 6, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org