श्रीशाकम्भरीप्रातःस्मरणस्तोत्रम्

श्रीशाकम्भरीप्रातःस्मरणस्तोत्रम्

प्रातः स्मरामि तव शङ्करि वक्त्रपद्मं कान्तालकं मधुरमन्दहसं प्रसन्नम् । काश्मीरदर्पमृगनाभिलसल्ललाटं लोकत्रयाभयदचारुविलोचनाढ्यम् ॥ १॥ प्रातर्भजामि तव शङ्करि हस्तवृन्दं माणिक्यहेमवलयादिविभूषणाढ्यम् । घण्टात्रिशूलकरवालसुपुस्तखेट- पात्रोत्तमाङ्गडमरूल्लसितं मनोज्ञम् ॥ २॥ प्रातर्नमामि तव शङ्करि पादपद्मं पद्मोभवादिसुमनोगणसेव्यमानम् । मञ्जुक्वणत्कनकनूपुरराजमानं नन्दारुवृन्दसुरवीरुधमार्यहृद्यम् ॥ ३॥ प्रातः स्तुवे च तव शङ्करि दिव्यमूर्तिं कादम्बकाननगतां करुणारसाद्रीम् । कल्याणधाम नवनीरदनीलभासां पञ्चास्ययानलसितां परमार्तिहन्त्रीम् ॥ ४॥ प्रातर्वदामि तव शङ्करि दिव्यनाम शाकम्भरीति ललितेति शतेक्षणेति । दुर्गेति दुर्गममहासुरनाशिनीति श्रीमङ्गलेति कमलेति महेश्वरीति ॥ ५॥ यः श्लोकपञ्चकमिदं पठति प्रभाते शाकम्भरीप्रियकरं दुरितौघनाशम् । तस्मै ददाति शिवदा वनशङ्करी सा विद्यां प्रजां श्रियमुदारमतिं सुकीर्तिम् ॥ ६॥ इति श्रीशाकम्भरीप्रातःस्मरणस्तवः सम्पूर्णः ॥ Encoded and proofread by Sunder Hattangadi
% Text title            : shAkambharI or vanashankarI prAtaH smaraNa stotram
% File name             : shAkambharIprAtaHsmaraNastotram.itx
% itxtitle              : shAkambharIprAtaHsmaraNastotram athavA vanashaNkarIprAtaHsmaraNastotram
% engtitle              : Shakambhari Pratahsmarana
% Category              : suprabhAta, devii, shAkambharI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : shAkambharI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Indexextra            : (Audio-Video)
% Latest update         : April 2, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org