% Text title : Shakinisadashivarchanam % File name : shAkinIsadAshivArchanam.itx % Category : devii, ShaTchakrashakti, shiva, devI % Location : doc\_devii % Transliterated by : staff of Muktabodha.org Mark S.G. Dyczkowski % Proofread by : Aruna Narayanan narayanan.aruna at gmail.com % Description/comments : रुद्रयामले उत्तरतन्त्रे 2 भैरव भैरवी संवादे % Source : Rudrayamalam part 2 edited by Ram Prasad Tripathi and Sudhakar Malaviya % Acknowledge-Permission: Marjorie Woollacott, Ph.D., Digital Library Coordinator muktabodha.org % Latest update : February 16, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shakinisadashivarchanam ..}## \itxtitle{.. shAkinIsadAshivArchanam ..}##\endtitles ## atha पञ्चषष्टितमः पटलः श्रीआनन्दभैरवी उवाच अथ कान्त प्रवक्ष्यामि समुदायफलोदयम् । कण्ठाम्भोजस्य वर्णानां ध्यानं मन्त्रं शृणु प्रभो ॥ 65\-1॥ शाकिनीसहितं नित्यं पूजयित्वा सदाशिवम् । मूढोऽपि योगिनां श्रेष्ठः किमन्ये ध्यानयोगिनः ॥ 65\-2॥ ध्यात्वा सम्पूजयेद्यस्तु सोऽभीष्टं फलमाप्नुयात् । ततो ध्यानं प्रवक्ष्यामि वीरनाथ शृणु प्रभो ॥ 65\-3॥ आदौ श्रीशाकिनीध्यानं पश्चाद् ध्यानं सदाशिवे । द्वयोरभेदबुद्ध्या च कामजेता स्वयं भवेत् ॥ 65\-4॥ वन्दे नित्यां सुशीलां त्रिभुवनवरदां शाकिनीं पीतवस्त्रां वेदाद्यां वेदमातां सुखमयललितां वेदहस्तोज्ज्वलाङ्गीम् । ध्याये पीयूषधारामलघटसुधया स्निग्धदेहां हसन्तीं मायां शम्भोर्ललाटे विधुकिरणकरां श्रीसदानन्दयुक्ताम् ॥ 65\-5॥ अम्भोजास्त्रादिमुद्रासिवरदजटा धारयन्तीं करालं श्यामां पीनस्तनाढ्यां त्रिनयनकमलां प्रेतलिङ्गासनस्थाम् । सर्वाङ्गालङ्कृतां श्रीं विधुशतवदनाम्भोजशोभां वहन्तीं शम्भोरानन्दकर्त्रीं चरमगुणपदां स्थूलसूक्ष्मस्वरूपाम् ॥ 65\-6॥ एवं ध्यायेन्महायोगी स्थूलसूक्ष्मस्वरूपिणीम् । अभेद्यभेदकरणीं शङ्कर प्रेमवल्लभ ॥ 65\-7॥ या विद्या वाग्भवाढ्या हरिवधुकमला केवले निष्फलन्ते मायालक्ष्मीस्त्रिकूटं शशिमुखितदधः शाकिनी क्षेत्रपालम् । वक्षद्वन्द्वं त्रिकूटं वधुमधरमिवासिद्धिमिष्टां विधेहि स्वाहान्तोऽयं महेशत्रिभुवनभविकाह्लादहेतोः प्रकाशः ॥ 65\-8॥ प्रणवं पूर्वमुद्धृत्य वाग्भवं तदनन्तरम् । शाकिनी त्वं तदन्ते तु मम दोषान् विनाशय ॥ 65\-9॥ युगलं वह्निकान्तां च मन्त्रार्थाः सारदाः स्मृताः । कामराजं समुद्धृत्य हिरण्याक्षि सनातनि ॥ 65\-10॥ शाकिन्यन्ते महामाये मायावह्निश्रिया युतम् । एषा मन्त्रात्मिका विद्या कण्ठाम्भोजप्रकाशिनी ॥ 65\-11॥ शाकम्भरी महाविद्या तस्य वामे विभाति च । तस्य मन्त्रं प्रवक्ष्यामि ज्ञात्वैव योगवित् प्रभुः ॥ 65\-12॥ महामन्त्रस्य माहात्म्यं कथितुं नैव शक्यते । भावमात्रेण सिद्धिः स्यात् किं पुनर्मोक्षसाधनम् ॥ 65\-13॥ विद्यां कामकलां विचित्रवसनां पद्मासनस्थां शिवां कामाख्यां सकलान् स्वरान् त्रिजगतां शाकैर्महायोगिनी । नित्यं या परिपाल्यते भगवतीं शाकम्भरीं तां भजे सा योगाधिप\-रक्षका निशि दिशि श्रीकण्ठपद्मे प्रभा ॥ 65\-14॥ अद्यापि प्रियकण्ठपद्मनिकरे सम्भाति शाकम्भरी विद्यावाक्कमलायुतं स्मितमुखि प्रान्ते च शाकम्भरि । वह्निर्वारुणवायुबीजमनलद्वन्द्वं हि वक्षद्वयं वह्निप्रेमकलान्वितो मनुवरः साक्षाज्जगत्क्षोभकृत् ॥ 65\-15॥ शाकम्भरीं महामायां पूजयेद् द्वारदेवताम् । तदन्ते सर्वदेवाश्च शक्रादीन् परिपूजयेत् ॥ 65\-16॥ ध्यात्वा च शाकिनीं देवीं शाकम्भर्याश्च दक्षिणे । पूजयेत् परया भक्त्या पूर्वोक्तविधिना प्रभो ॥ 65\-17॥ शाकम्भरीं त्रिनयनां सूर्येन्दुवह्नियोजिताम् । रक्तपद्मस्थितां श्यामां वेदबाहुश्रियोज्ज्वलाम् ॥ 65\-18॥ वराभयकरां खड्गकपालकमलान्विताम् । नानालङ्कारशोभाङ्गी मुक्तकुन्तलभूषिताम् ॥ 65\-19॥ प्रसन्नवदनाम्भोजस्मितहास्यविराजिताम् । साधकाभीष्टदां नित्यां महाविद्यां भजाम्यहम् ॥ 65\-20॥ ततो मानसपूजाञ्च ध्यानान्ते तु समाचरेत् । पुनर्ध्यानं ततः कृत्वा चित्तावाहनमाचरेत् ॥ 65\-21॥ पाद्याद्यैः पूजयेन्नित्यं भक्त्या च योगसिद्धये । ततो जपेच्छतं वापि चाष्टोत्तरसहस्रकम् ॥ 65\-22॥ एवं लक्षसमाप्ते तु कण्ठे देवीं प्रपश्यति । होमादीन् क्रमशः कुर्याद् ब्राह्मणानां तु भोजनम् ॥ 65\-23॥ तदन्ते शाकिनीपूजा प्रथमे वापि कारयेत् । तत्प्रकारं शृणु प्राणवल्लभे कामसुन्दरि ॥ 65\-24॥ आदौ जलं शोधयित्वा हस्तौ पादौ च विग्रहम् । क्षालयित्वा द्विराचम्य मूलमन्त्रेण साधकः ॥ 65\-25॥ शिखाबन्धनमाकृत्य चासनं परिशोधयेत् । ततोऽर्घ्यस्थापनं कृत्वा पीठं निर्माय यत्नतः ॥ 65\-26॥ पीठचक्रं शोधयित्वा पीठपूजां समाचरेत् । ततो ध्यानं भूतशुद्धिं न्यासजालं समाचरेत् ॥ 65\-27॥ पुनः प्राणायामयुग्मं कृत्वा देहं दृढं नयेत् । ततो ध्यानं मानसार्चा मुद्रादर्शनमेव च ॥ 65\-28॥ ततः पाद्यं तथार्घ्यं तु चारुशङ्खेन कारयेत् । आचमनीयं ततः स्नानं पुनराचमनं तथा ॥ 65\-29॥ गन्धं पुष्पाणि सर्वाणि बिल्वपत्राणि दापयेत् । निजावरणदेवांश्च पूजयित्वा क्रमेण तु ॥ 65\-30॥ धूपदीपौ निवेद्याथ नैवेद्यं पानकं ततः । पुनराचमनं दत्वा बलिद्रव्याणि दापयेत् ॥ 65\-31॥ बलिं दत्वा जपेन्मन्त्रं सहस्रं वा शताष्टकम् । दिवसे यज्जपं कुर्याद्रात्रौ तज्जाप्यमाश्रयेत् ॥ 65\-32॥ जपं समर्पयेद् विद्वान् गुह्यातिगुह्यमन्त्रकैः । प्राणायामं त्रिषट्कृत्वा वन्दनं च प्रदक्षिणम् ॥ 65\-33॥ स्तोत्रञ्च कवचं नित्यं सहस्रनाममङ्गलम् । पठेद् भक्त्या कण्ठपद्मे कायकल्पनकृन्नरः ॥ 65\-34॥ एवं विधिविधानेन पूजयित्वा सदाशिवम् । अस्मिञ्छास्त्रे क्रिया गुप्ता गुप्तनारी प्रपूजनम् ॥ 65\-35॥ अथवा मनसा सर्वं पूजायागजपं चरेत् । यथा देव्यास्तथा शम्भोर्जपयागः समीरितः ॥ 65\-36॥ एवं क्रमेण पूज्याश्च बाह्यस्था मुनयः क्रमात् । पूज्या वर्णकला नाथ तद्बाह्यस्थानं प्रपूजयेत् ॥ 65\-37॥ एवं हि मासकार्येण वरं सिद्धिं समाप्नुयात् ॥ 65\-38॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे शाकिनीसदाशिवार्चनं नाम पञ्चषष्टितमः पटलः ॥ 65॥ ## The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra. Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}