% Text title : Sharada Trishati % File name : shAradA300.itx % Category : शती, देवी, सरस्वती, देवी, त्रिशती % Location : doc\_devii % Author : Gangadharamakhin % Transliterated by : Sridhar Seshagiri seshagir at engineering.sdsu.edu % Proofread by : Sridhar Seshagiri seshagir at engineering.sdsu.edu % Latest update : July 14, 2003 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sharada Trishati ..}## \itxtitle{.. shAradAtrishatI ..}##\endtitles ## गङ्गाधरमखिविरचिता । परमाभरणं धातुर्वदनाम्भोजस्य शारदा देवी । या राजति जननी सा लसतु सदा सुप्रसन्ना नः ॥ 1॥ सा शारदा प्रसन्ना राजति मम मानसे नित्यम् । या शारदाब्जवदना जननी कीर्त्या हि सर्वलोकानाम् ॥ 2॥ सम्पद् दिव्या धातुः ख्याता सा शारदा देवी । यद्भजनं देवानामपि तत्त्वज्ञानदं विदुर्विबुधाः ॥ 3॥ सरसकविताविभूत्यै यत्पदमाराध्यते विशेषज्ञैः । सा शारदा श्रियै नः काले सर्वप्रसन्नात्मा ॥ 4॥ नीलारविन्दलोचनयुगला सा शारदा देवी । करकमलकलितवीणा सदा प्रसन्ना श्रियैः वः स्यात् ॥ 5॥ कलये तामहमनिशं फुल्लाब्जविलोचनां वाणीम् । या सृष्ट्यादौ साह्यं कलयति धातुर्जगन्माता ॥ 6॥ यस्या लीलालोलः पद्मासनगोऽपि वेदपाठरतः । तामहमतुलानन्दप्राप्त्यै कलये मनःपद्मे ॥ 7॥ ब्रह्माणं तां वाणीमेकासनभासुरां श्रियः प्राप्त्यै । आराद्विलोक्य मानसमानन्दरसं परं भजते ॥ 8॥ मुक्तामये विमाने पद्मासनयन्त्रिकामध्ये । दृश्यां वाणीं देवीं सेवे सन्ततसुखप्राप्त्यै ॥ 9॥ भाग्यान्मम च कवीनां सा देवी दृश्यतामेति । वीणापुस्तकहस्ता या कमलासनपुरन्ध्री हि ॥ 10॥ मामकमानसकीरं बध्नीयाश्चरणपञ्जरे मातः । तेन मम जन्मलाभः स्तोत्रं च तव प्रकामकलितार्थम् ॥ 11॥ संवित्प्ररोहकलिकाप्राप्त्यै तां नौमि शारदां देवीम् । या किल कवीश्चराणामधिनेत्री काव्यकलनादौ ॥ 12॥ भक्तानां जिह्वाग्रं सिंहासनमादराद् वाणी । कलयन्ति नृत्यति किल ततस्तु तन्नूपुरनिनादः ॥ 13॥ मञ्जुलफणितिझरीति प्रगीयते दिक्तटे रसिकैः । प्रातःफुल्लपयोरुहमरन्दरसकेलिधूर्वहा काले ॥ 14॥ दुर्वारगर्वदुर्मतिदुरर्थनिरसनकलानिपुणाः । मातस्तव पादयोरुहसेवाधन्यतां प्राप्ताः ॥ 15॥ नीचा मम तु मनीषा तथापि तव नुतिकलाप्रवृत्तोऽस्मि । अम्ब तव तत्र हेतुः कृपां परं बुद्धिदा जयति ॥ 16॥ विधिदयिते तव मातः स्तुतौ न शक्ता अपि त्रिदशाः । क्षन्तव्यमत्र दयया मम चापल्यं तव स्तोत्रे ॥ 17॥ शुकवाणीमिव मातर्निरर्थकां मद्वचोभङ्गीम् । सदसि शृणोषि दयया तत् तव चोत्तमपदव्यक्त्यै ॥ 18॥ परदेवते प्रसीद प्राणेश्वरि धातुरम्ब मम वाणीम् । कृपया तव नुतियोग्यां त्वन्नूपुरनिनदरम्यरसगुम्फाम् ॥ 19॥ सर्वज्ञत्वं सम्पदमथवान्यां प्राप्तुमत्र तव मातः । तव चरणकमलमेतच्छरणं नान्या गतिर्दृष्टा ॥ 20॥ मन्दधिया स्वल्पापि स्तुतिरम्ब निरर्थकापि रसहीना । कलिता चेत् तव कृपया तदेव सदसीडितं भाति ॥ 21॥ कुण्ठीकरोतु विपदं चाज्ञानं दुर्गतिं वाणि । तव चरणकमलसेवादरो जनानां कलौ काले ॥ 22॥ वीरश्रीर्विद्वच्छ्रीर्जयश्रियो वामरैर्मान्ये । तव पादाम्बुजसेवादरेण सिध्यन्ति नान्यथा लोके ॥ 23॥ करुणारसवर्षिणि ते चरणसरोजद्वयं निधेहि मम । मस्तकतले विदारितजरादिकं सपदि जन्म सार्थं मे ॥ 24॥ श्रद्धां मेधां सम्पदमन्याममरेन्द्रमाननीयां हि । दयया विधेहि काले भक्तानां नस्त्वदेकशरणानाम् ॥ 25॥ प्रेयसि धातुर्जगतां परमेश्वरि वाणि मातरम्ब ननु । तव नामानि फणन्तस्त्रिदशैः सह यान्ति यानेन ॥ 26॥ तव नाम यस्य जिह्वाङ्गणे विशुद्धं क्षणं स्फुरति । स हि वन्द्यस्त्रिदशैरपि विगलितपापः परे लोके ॥ 27॥ नतनाकीश्वरवनितामौलिस्रग्गलितमकरन्दैः । स्निग्धपदाम्बुजयुगला वाणी देवी श्रियो हि लसति परा ॥ 28॥ विदुषामपि तुष्टिकरं नवनवरसगुम्फनं कवित्वं तु । यत्करुणावीक्षणतो सिध्यति तां शारदां वन्दे ॥ 29॥ अम्ब प्रसीद परमं मायामेतां निरस्य नतिभाजः । मम संविधेहि मधुरां वाचं तव नुतिकलार्हां च ॥ 30॥ वाणी माता जगतां वाणीपुस्तककराम्भोजा । हंसाश्रिता हि नमतां श्रेयःसिध्यै प्रसन्ना नः ॥ 31॥ श्लाघ्या सम्पत्काले वैदुष्यं वा यदीयवीक्षणतः । सिध्यन्त्यपि देवानां तां वन्दे शारदां देवीम् ॥ 32॥ विद्यादानकरीयं कमलासनपुण्यपरिपाकः । मम मनसि संनिधत्तां दिव्यज्ञानादिसिध्यै हि ॥ 33॥ दिव्यज्ञानं दयया विधेहि मातर्महासारम् । तेनैव ते तु कीर्तिर्दानफलं नश्च जन्मसाफल्यम् ॥ 34॥ द्वादशबीजाक्षरगां मन्त्रोद्धारक्रियाशक्तिम् । वाणीं विधेस्तु पत्नीं मध्ये पश्यामि बिम्बमध्यस्थाम् ॥ 35॥ रविकोटितेजसं तां सरस्वतीं त्र्यक्षरक्रियाशक्तिम् । अणिमादिदां प्रसन्नामम्बां पश्यामि पद्ममध्यगताम् ॥ 36॥ जगदीश्वरि भारति मे प्रसीद वाणि प्रपन्नाय । अहमपि कुतुकात् तव नुतिकलनेऽशक्तश्च मन्दधिषणश्च ॥ 37॥ मुनिजनमानसपेटीरत्नं धातुर्गृहे रत्नम् । वाणीति दिव्यरत्नं जयति सदा कामधुक् काले ॥ 38॥ अज्ञानव्याधिहरं तदौषधं शारदारूपम् । यः पश्यति स हि लोके परात्मने रोचते काले ॥ 39॥ कमलासननयनफलं सृष्ट्यादिकलासमासक्तम् । वाणीरूपं तेजः स्फुरति जगच्छ्रेयसे नित्यम् ॥ 40॥ हंसगतिं तामम्बामम्भोरुहलोचनां वन्दे । तिलकयति या गुरूणां जिह्वासिंहासनं वाणी ॥ 41॥ वाणि तरङ्गय लोचनवीक्षणशैलीं क्षणं मयि भोः । मम जन्म लब्धविभवं तेन भवेन्नैव ते हानिः ॥ 42॥ पद्मासनेन साकं काले वाणी समासना जयति । कुचकलशनमितदेहा कुर्वन्ती भद्रसन्ततिं नमताम् ॥ 43॥ व्यातन्वाना वाणी कवीश्वराणां मनोज्ञवचनझरीम् । जयति विधिसुकृतसन्ततिपरिणमितमाला बुधैर्वन्द्या ॥ 44॥ कमलसुषमाङ्गयष्टिः सा देवी जयति पद्ममध्यतले । शतबीजाक्षरलसितं दिक्पतिकृतरक्षकं च मेरुमुखम् ॥ 45॥ वाणीयन्त्रं विबुधैर्मान्यं योगासनाब्धीन्दुम् । ह्रीमक्षरमुखमाद्यं प्राक्तटकलितं च पद्ममध्यतले ॥ 46॥ तन्मेरुचक्ररूपं समाधिदृश्यं च लोकवेद्यं च । सैषाश्रित्य तदेतद् राजति राजीवलोचना वाणी ॥ 47॥ हंसाश्रितगतिविभवा मन्दस्मेरा तमोनिहन्त्री च । मधुरतरवाङ्निगुम्फा वीणापुस्तककराम्भोजा ॥ 48॥ वीणावादनरसिका नमतामिष्टार्थदायिनी वाणी । धातुर्नयनमहोत्सवकलिका कुर्याच्छुभं जगताम् ॥ 49॥ तापिञ्छरम्यदेहश्रीरेषा कविसमाजनुता । अष्टैश्वर्यादिकलादाने दत्तेक्षणा जयति ॥ 50॥ सृष्ट्यादौ विधिलिखितं वाणी सैषा हि चान्यथाकर्तुम् । नाकौकसामपीह प्रभवति कलितप्रणामानाम् ॥ 51॥ यः पश्यति तामेतां वाणीं पुरुषो हि धन्यतामेति । यं पश्यति सैषायं नितरां धन्यो नृपेडितः काले ॥ 52॥ कबलिततमःसमूहा वाणी सैषा हि विजयते जगति । अपुनर्भवसुखदात्री विरिञ्चिमुखलालिता काले ॥ 53॥ कमलासनमुखकमलस्थिरासनां शारदां वन्दे । यन्नामोच्चरणकलाविभवात् सर्वज्ञता नियतम् ॥ 54॥ भवपरमौषधमेतद्वाणीरूपं सदाराध्यम् । कमलासनलोचनगणसरसक्रीडास्पदं जयति ॥ 55॥ नारीवंशशिखामणिरेषा चिन्तामणिर्नतानां हि । धातृगृहभागधेयं ध्येयं सद्भिः श्रियः समृद्ध्यै नः ॥ 56॥ जननि भुवनेश्वरि त्वां वाणीं वन्दे कवित्वरससिद्ध्यै । त्वं तु ददासि हि दयया मम मन्दस्यापि वाग्झरीर्मधुराः ॥ 57॥ एतेन तव तु कीर्तेर्महिमा सङ्गीयते दिशां वलये । किंनरवर्गैरमरीकन्याभिः कल्पवृक्षमूलतले ॥ 58॥ कविमल्लसूक्तिलहरीस्तन्वाना शारदा जयति । विधिकेलिसदनहंसी कल्याणैकस्थली नमताम् ॥ 59॥ स्फुरतु मम वचसि वाणि त्वदीयवैभवसुधाधारा । नित्यं व्यक्तिं प्राप्ता धुतनतजनखेदजालका महती ॥ 60॥ वाणि तव स्तुतिविषये बुद्धिर्जाता हि मे सहसा । तेन मम भागदेयं परिणतिमित्येव नित्यसन्तुष्टः ॥ 61॥ सृष्टिकलामण्डनभूरेषा वाणी जगज्जननी । आलोकमात्रवशतस्तमसो हन्त्री च सम्पदां जननी ॥ 62॥ पौरुषलोपविधात्री धातुरियं कमलकोमलाङ्गलता । वसतु सदा जिह्वाग्रे दिव्यज्ञानप्रदा देवी ॥ 63॥ प्रतिदिनदुरितनिहन्त्री पद्मासननयनपुण्यपरिपाकः । कवितासन्तानकलाबीजङ्कुरवर्धिनी जयति ॥ 64॥ क्षणवीक्षणेन माता लक्ष्मीं पक्ष्मलयति प्रणते । वेधसि सुरतमहोत्सवसङ्केततलप्रदर्शिनी काले ॥ 65॥ शृङ्गारविभ्रमवता नीलोत्पलकान्तिचातुरीसुपुषा । वाणीनेत्रेण विधिर्जितोऽभवत् सोऽपि सततकृतवेदः ॥ 66॥ श्यामा कटाक्षलहरी मातुर्जयतीह सम्पदां जननी । यामस्तौषीत् काले मघवा नाकाधिपा मुनयः ॥ 67॥ मणिकटकनादपूरितमम्बापादाम्बुजं महामन्त्रैः । जप्यं ध्येयं काले दिशि दिशि कलितस्वरक्षं च ॥ 68॥ स्मरणेन दुरितहन्त्री नमनेन कवित्वसिद्धिदा वाणी । कुसुमसमर्पणकलया काले मोक्षप्रदात्री च ॥ 69॥ विसृमरतमोनिहन्त्रि त्वां सेवे शारदादेवि । शिशिरीकुरु मां काले करुणारसवीक्षितेन वरदेन ॥ 70॥ मातर्नमोऽस्तु तावककटाक्षमधुपाय शारदे जयति । यो वेधसोऽपि काले सृष्ट्यादौ चातुरीं दित्सन् ॥ 71॥ सुमनोवाञ्छादाने कृतावधानं धनं धातुः । धिषणाजाड्यादिहरं यद्वीक्षणमामनन्ति जगति बुधाः ॥ 72॥ ललितगमनं त्वदीयं कलनूपुरनादपूरितं वाणि । नौमि पदाम्बुजयुगलं कवितासिद्ध्यै विधेः कान्ते ॥ 73॥ कमलकृतवैजयन्ती विधेर्मुखेष्वादराद्वाण्याः । जयति कटाक्षलहरी तोरणलक्ष्मीस्तु सत्यलोके हि ॥ 74॥ निश्रेणिका च मुक्तेः सज्ज्ञाननदीमहालहरी । नानारसचातुर्यप्रसारिका दुरितशङ्कुला काले ॥ 75॥ परतन्त्रितविधिविभवा देवी सा शारदा जयति । कैवल्यादिकलानां दात्री भक्तालिकामधेनुर्या ॥ 76॥ कविकामधेनुरेषा मञ्जुस्मेराननाम्भोजा । वाणी जयति विधातुर्मननागमसम्प्रदायफलदा हि ॥ 77॥ घनतरकृपारसार्द्रैर्नानाविभवप्रदानकृतदीक्षैः । वाणी जयति कटाक्षैर्नः काश्मल्यं हठान्निरस्यन्ती ॥ 78॥ दासाशादानकलाप्रक्लृप्तदीक्षाकटाक्षलहरी मे । कबलयतु पापराशिं वाण्या नित्यं महौदार्या ॥ 79॥ आदिमजननी सैषा वाणी जयतीह भक्तरक्षायै । सर्वत्र कलितदेहा नानाशास्त्रादिरूपतो जगति ॥ 80॥ बहुविधलीलासदनं सम्भृतफुल्लाब्जशिल्पवैचित्र्यम् । वाणीमुखारविन्दं चुम्बति मानसमिदं हठात् कृत्यम् ॥ 81॥ सौभाग्यकान्तिसारं वदनाम्भोजं श्रियै वाण्याः । आश्रित्य सकलवेदा अपि नित्यं मान्यतां प्राप्ताः ॥ 82॥ ज्ञानमयी सलिलमयी तत्त्वमयी भाति सर्वलोकानाम् । अक्षरमयी च वाणी श्रेयोदाने निबद्धचित्तगतिः ॥ 83॥ नमौक्तिरस्तु मात्रे वाण्यैः नः सिद्धिदा भक्त्या । आनन्दिन्यै ज्ञानस्वरूपभाजे प्रबन्धरूपायै ॥ 84॥ आराध्यायै ध्येयायै चात्तकलाचित्रनादरूपायै । सच्चित्तवासभाजे वाण्यै भूयो नमोऽस्तु भक्तिकृतम् ॥ 85॥ कमलासनपुण्यकला नमतां चिन्तामणिर्वाणी । जीवाक्षरबोधकलारूपा जयतीह सत्त्वरूपवती ॥ 86॥ ब्रह्माण्डमण्डलमिदं व्याप्तं मात्रा क्षराक्षरादिजुषा । यत्पदकमलं नित्यं श्रुतिततिसुदतीविभूषणं च विदुः ॥ 87॥ मनसिजसाम्राज्यकलालक्ष्मीरेषा विरिञ्चिमुखहर्षम् । व्यातन्वाना नित्यं राजति षडरस्वरूपचक्रतले ॥ 88॥ मञ्जुलवीणानिनदप्रयोगनिर्धूतमोहसञ्चारा । हंसीयाना वाणी हंसगतिः सुकृतिनेत्रपुण्यकला ॥ 89॥ कुचकलशसविधविनिहितवीणानिक्काणसावधानकला । अधिनेत्री हि कलानां सकलानां शारदा जयति ॥ 90॥ त्रिदशपरिषन्निषेव्या प्रातः सायं प्रफुल्लमुखकमला । कमलास्नुषा हि वाणी वाणीं दिशतु प्रबन्धरसभरिताम् ॥ 91॥ अधिकचपलैः कटाक्षैरञ्चितलीलारसैरुदारैर्नः । मङ्गलमातन्वाना विधातृगृहिणी सुरादिनुतपादा ॥ 92॥ कान्तं लक्ष्मीभवनं मुखकमलं शारदादेव्याः । सौभाग्यकान्तिसारं स्पृहयति मे मानसं सरसम् ॥ 93॥ कारुण्यपूर्णनयनं पुस्तकहस्तं महः किमपि । धातुः पुण्यकलानां परिपाको मर्त्यरक्षणं कुरुते ॥ 94॥ संसारवारिराशिं तर्तुं सा सेतुरेषा नः । धातुर्गृहिणी दुःखं शिथिलयतु परं जनिप्राप्तम् ॥ 95॥ सरसकविकल्पवल्लीमम्बां वाणीमहमुपासे । अन्तस्तमोनिहन्त्रीं यामाहुर्ज्ञानदां मुनयः ॥ 96॥ मम लोचनयोर्भूयात् विद्या कापि प्रधूतजनिभीतिः । निगमेषु सञ्चरन्ती कृपानिधिः शारदा देवी ॥ 97॥ शमितनतदुरितसङ्घा धात्रे निजनेत्रकल्पितानङ्गा । कृतसुरशात्रवभङ्गा सा देवी मङ्गलैस्तुङ्गा ॥ 98॥ पद्मासनस्थितां तां वाणीं चतुराननां वन्दे । कल्याणानां सरणिं कविपरिषत्कल्पवल्लरीं मान्याम् ॥ 99॥ कुचभारसंनताङ्गीं कुन्दस्मेराननाम्भोजाम् । कुन्दलकुसुमपरिमलसम्पादितभृङ्गझङ्कृतितरङ्गाम् ॥ 100॥ चिद्रूपां विधिमहिषीं हंसगतिं हंससंनुतचरित्राम् । विद्याकलादिनिलयामाराध्यां सकलजडिमदोषहरीम् ॥ 101॥ जननि यदि भजति लोके तव लोचनवीक्षणं क्षणं मर्त्यः । कुपुरुषनुतिविमुखस्ते रूपं ज्ञानप्रदं पश्यन् ॥ 102॥ कुक्षिम्भरित्वमुखदुर्गुणादिकं दूरतस्त्यक्त्वा । त्वद्भावनेन धन्यो नयति च कालं प्रमोदेन ॥ 103॥ मयि तापभारशान्त्यै तरङ्गय त्वदिलोचने मातः । यच्छारदाब्जसुषमामान्ये देवादिभिः प्रार्थ्ये ॥ 104॥ सर्वार्थदा हि भजतां कटाक्षधाटी शिवङ्करी वाणि । चिन्तामणिमिव कलयति यां हि विधिर्विदितमन्त्रोऽपि ॥ 105॥ सुकृतपरिपाकमानसा धन्यास्त्वामर्चयन्ति ननु वाणि । अहमपि तद्वत्कलये फलप्रदा त्वं समानकल्पासि ॥ 106॥ निगमवचसां निदानं तव पादाब्जं वतंसयतु काले । देवोऽपि देवदेवो विजितजगत्त्रयतले मातः ॥ 107॥ अन्तस्तमसो हन्त्री पटीयसी ते कटाक्षझरमाला । या तोरणमाल्यश्रियमातनुते वेधसः सौधे ॥ 108॥ शृङ्गारविभ्रमवतीं त्वां प्राप्यैव क्रियाकाले । कलयति सृष्ट्यादिमसौ विधिः श्रुतिव्यक्तमाहात्म्यः ॥ 109॥ वेधोवदनं केलीवनमासाद्याम्ब परमया हि मुदा । क्रीडसि शुकीव काले द्विजसङ्घसमर्चितात्मवृत्तिश्च ॥ 110॥ धातुर्मुखमञ्जूषारत्नं निगमान्तकेलिवनहंसीम् । परमां कलामुपासे तामम्बां चिद्विलासघनवृत्तिम् ॥ 111॥ वागीशदेवरूपिणि गीष्पतिमुखदेवसङ्घनुतचरणे । तव रूपं सूर्यायुतदृश्यं दर्शय मम ज्ञाने ॥ 112॥ दिव्यज्ञानप्रदमिदमम्ब त्वद्रूपमादराद्वाणि । काले दर्शय कृपया तेन वयं प्राप्तकार्यसाफल्याः ॥ 113॥ अम्बा त्रिसन्ध्यपठनप्रवृत्तिभाजां क्रमेण नाम्नां तु । द्वादशकलाविभेदव्यूहादिज्ञानदा प्रसन्ना हि ॥ 114॥ मूकोऽपि सत्कविः स्याद् दुरक्षराण्यपि विधातृलिखितानि । सत्फलदानि सरस्वति कटाक्षपूरे यदि कापि ॥ 115॥ अवलम्बे तामम्बां पञ्चाशद्वर्णकल्पितजगत्काम् । सृष्टिस्थितिसंहारस्थिरोदयां विविधशास्त्ररूपाढ्याम् ॥ 116॥ वाणीं दिशतु मनोज्ञां वाणी गतिहसितकादम्बा । या दम्भादिविमुक्ता नादं भाव्यं वदन्ति यद्रूपम् ॥ 117॥ राकेन्दुवदनबिम्बा साम्बा वाणी पुनातु कृतिमेनाम् । परिकलितभावबन्धां रसोज्ज्वलां मङ्गलोत्तुङ्गाम् ॥ 118॥ लावण्यकान्तिसिन्धुः पादाब्जनतप्रभावसन्धात्री । प्रसृमरतमोनिहन्त्री मद्वाचां देवता चाद्या ॥ 119॥ जनतानेत्रानन्दं रूपं यस्याः स्फुटं भाति । स्मरणं त्वज्ञानहरं विश्वज्ञानप्रदं च सा जयति ॥ 120॥ सहधर्मिणी विधातुर्दारिद्र्यध्वंसिनी निजकटाक्षैः । सांनिध्यं जनयतु मे सुरमुनिनरसंनुतस्वमहिमेयम् ॥ 121॥ मुखरितवीणा वाणी वाणीं मे दिशतु नैजनुतियोग्याम् । आस्वादितशास्त्रामृतलहरीं सद्यस्तमोनिहन्त्रीं च ॥ 122॥ मणिनूपुरनादनिभा वाणी भाति त्वदीयभक्तमुखे । कीर्तिर्दिशासु शुद्धिर्वपुषि बहुमुखी परं काले ॥ 123॥ तव पादस्मरणवशात् ताम्यति तिमिरावलिश्चान्तः । आनन्दलहरिवीची प्रसर्पति क्षमातले हि भक्तानाम् ॥ 124॥ सम्पन्नलिनीभानुं ज्ञानाब्धिसुधाकरं हि तव रूपम् । भक्त्या मनसि गृणन्तो गच्छन्ति व्योमयानमारूढाः ॥ 125॥ हृत्तमसां दीपरुचिर्विधातृदयिता ममास्तु परदैवम् । भवतापमेघमाला कविशुकवासन्तिकश्रीर्हि ॥ 126॥ मम मानसमणिहर्म्ये विहरतु वाण्याः स्वरूपं तु । निगमवचसां निगुम्फैर्वेद्यं तद्वेधसा लाल्यम् ॥ 127॥ सततमभिगम्यरूपा विबुधवरेड्या सरस्वती माता । मनसि मम संनिधत्तां भूत्यै नः सर्वतः काले ॥ 128॥ मम शिरसि नीचपुण्ये पुण्यघना वेदमौलिहर्म्या च । कृतपदविन्यासभरा वाणी जयतीह शतमखादिनुता ॥ 129॥ मायानिरसनदक्षा मातेयं सुप्रसन्ना मे । लभते परमं ज्ञानं यद्भक्त्या पामरोऽपि च धरित्र्याम् ॥ 130॥ वाणीश्वरि तव रूपं नामस्मरणं च पूजनं भक्त्या । सिध्यति सकलविभूत्यै तत्र हि भवतीदयाप्रसारस्तु ॥ 131॥ सफलयतु नेत्रयुगलं हतनतदुरिता च सा परा देवी । कमलजमान्यचरित्रा सुमनोवाञ्छाप्रदानकृतदीक्षा ॥ 132॥ पङ्कजमृणालतन्तुप्रतिभटरूपं क्वचिद्दृश्यम् । कविकुलवाणीकैरवशारदचन्द्रप्रभाकबलितं च ॥ 133॥ नलिनभवगृहिणि वाणि प्रह्वानां सपदि भक्तानाम् । लुम्पसि मोहं भवतीस्मरणाद्वरिवस्यया स्तुत्या ॥ 134॥ कविकुलकल्पकवल्लीमपाङ्गलीलाकृतार्तिशमनां ताम् । वाणीमन्वहमार्याराध्यां मोक्षाय निभृतमहमीडे ॥ 135॥ संवित्सुखस्वरूपामम्बां वाणीमहर्निशं मनसि । कलये कलिताप्रभरप्रशान्तिकामः प्रभावतीं जयदाम् ॥ 136॥ नतपरिपालिनि वाणि त्रिजगदघध्वंसिनि श्रितानां नः । तव पादयुगं निगलं भवतु तमोराशिदुष्टहस्तिगणे ॥ 137॥ कामादिदुर्ग्रहकृतानर्थनिरासाय तावकापाङ्गाः । वाणि जनयन्ति नतानां कैवल्य खप्रदानाय ॥ 138॥ तव दर्शनं हि मातः परमं संस्कारमात्तपापानाम् । कल्याणसूक्तिकन्दलरसप्रदं मान्यते विबुधैः ॥ 139॥ धातुर्वदनसरोजे श्रुतिसीमनि हृदि च भक्तानाम् । एकपदा द्विपदा वा राजति वाणी जगन्माता ॥ 140॥ मणिमयकाञ्चीलसिता वीणापुस्तककरारविन्दा च । नमतां जाड्यविधूननधृतदीक्षा राजते वाणी ॥ 141॥ कबलयतु तापमस्याः स्मरणं पादाब्जवन्दनं वाण्याः । धातुर्जिह्वाग्रतले नृत्यन्त्याः सारसूक्तिरसयन्त्याः ॥ 142॥ पद्मजवदनविभूषा निगमशिखोत्तंसपीठिका वाणी । सकलविधशास्त्ररूपा भक्तानां सत्कवित्वदानप्रा ॥ 143 ॥. गतिजितमरालगमना मरालवाहा च वेधसो दाराः । शिशिरदयासारा सा नमतां सन्तापहारिणी सहसा ॥ 144॥ स्तनभारसंनताङ्गी दरदलिताम्भोजलोचनान्तश्रीः । सविधतले विबुधवधूपरिचरणाद्यैश्च तुष्टचित्ता सा ॥ 145॥ हरिणाङ्कवदनबिम्बा पृथुलनितम्बा कचात्तलोलम्बा । निजगतिजितकादम्बा साम्बा पदपद्मनम्रभक्तकदम्बा ॥ 146॥ परिहसितनीलनीरजदेहश्रीः शारदा प्रथमा । स्फटिकमणिभरकान्तिः सरस्वती कीर्त्यते च विबुधगणैः ॥ 147॥ नाथे दृढभक्तिमती सृष्ट्यादौ चित्स्वरूपा च । धात्रा समानभावा चैकासनपूण्डरीकमध्यस्था ॥ 148॥ प्रीत्या सरसपुमर्थान् ददाति काले चिदादिसन्धात्री । सा मे दैवतमेषा सततनिषेव्या च कामदा भूयात् ॥ 149॥ हरिचरणनलिनयुगले सदैकताना हि शारदा जननी । पद्मानीलादिसखी श्रुत्युद्याने विहाररसभरिता ॥ 150॥ धातुः कुटुम्बिनीयं तन्यात् कल्याणसन्ततिं सततम् । या तारुण्यविभुषा समक्रमा त्रिपुरसुन्दर्या ॥ 151॥ नानाक्षरादिमातृकगणेडिता शब्दरूपा च । नादब्रह्मविलासा वाणी सा मङ्गलानि नस्तन्यात् ॥ 152॥ दृक्कोणवीक्षणकलानिगमप्राभवविधानदा नमताम् । विबुधानां हृदयाब्जं यस्या वासस्थली च निर्दिष्टम् ॥ 153॥ मोहादिवनकुठारा या नित्यं सेव्यते त्रिदशसन्धैः । नित्यप्रसन्नरूपां शान्तां यामेव सेवते वेधाः ॥ 154॥ नमतां ययैव खण्डीक्रियते सुवर्णदृष्टिपुषा । यद्वीक्षणेन पुरुषः ख्यातो नृपसदसि मान्यते प्रथमम् ॥ 155॥ यस्यै श्रोत्रियवर्यैस्त्रिसन्ध्यमधार्दिकं क्रियते । सा मञ्जुनीतिरूपा वाणीरूपा च भण्यते निपुणैः ॥ 156॥ सा मयि तन्यादीक्षां वीक्षावनदां सरस्वती देवी । सन्तानकुसुमजैत्रीं यामैच्छत् प्राप्तुमञ्जसा वेधाः ॥ 157॥ मन्दस्मितमधुरास्यं कृपावलोकं निरस्तजाद्यतति । भूयाद् वाण्या रूपं पुरः कराम्भोजकलितवीणादि ॥ 158॥ वाण्याः परं न जाने दैवतमन्यद् वने गिरौ च पथि । गगने वा संरक्षितनतजनतायाः कृपारसार्द्रायाः ॥ 159॥ आस्येन्दोरवलोकनमम्बायाः पादपद्मसेवा च । सर्वश्रेयःप्राप्त्यै शास्त्रज्ञैः सुष्ठु निर्दिष्टा ॥ 160॥ वाणी हि तापहन्त्री जगतां कारुण्यपूर्णनयनश्रीः । मन्दान् करोति विबुधान् द्रावयति शिलास्ततस्तु किं चित्रम् ॥ 161॥ यस्मिन् कटाक्षपूरो न भवति स हि दीनवदनः सन् । प्रस्खलितवाग्भार्तो भिक्षामटतीह निन्दितो बहुशः ॥ 162॥ वाण्याः कटाक्षपूरस्रजा त्वलङ्कृतनिगालो यः । स हि भवति राजमान्यः कान्ताधरमधुरवाग्विलासश्च ॥ 163॥ कविताभाग्यविधात्री परिमलसङ्क्रान्तमधुपगणकेशा । मम नयनयोः कदा वा सा देवी कलितसंनिधानकला ॥ 164॥ परचिद्विधानरूपा वाणी श्रुतिसीम्नि राजते परमा । मुनिजनमानसहंसी या विहरति सा शुभाय स्यात् ॥ 165॥ जपमालिकया वाणीकरधृतया वीणया च कोशेन । अहमस्मि नाथवानिह किं वाशास्यं परं लोके ॥ 166॥ कैवल्यानन्दसुखप्राप्त्यै तेजस्तु मन्महे किमपि । यद् वाञ्छितचिन्तामणिरिति वाणीति च भुवि ख्यातम् ॥ 167॥ कविकुलसूक्तिश्रेणीश्रवणानन्दोल्लसद्वतंससुमा । सा देवी मम हृदये कृतसांनिध्या कृतत्राणा ॥ 168॥ यस्या दृष्टिविदूराः कुमताः श्रुत्यर्थवञ्चकाः शप्ताः । क्रन्दन्ति दिगन्ततटे मोहाद्यैर्लुप्तनयनाश्च ॥ 169॥ सत्परिषत्संमान्या श्रुतिजीवनदायिनी जगन्माता । चतुराननभाग्यकला कृतसांनिध्या हि राजते हृदये ॥ 170॥ कृतसुकृतैः सन्दृश्या मन्दस्मितमधुरवदनपद्मश्रीः । मुनिनारदादिपरिषत्तत्त्वोपक्रमविचक्षणा वाणी ॥ 171॥ कविवाग्वासन्तीनां वसन्तलक्ष्मीर्विधातृदयिता नः । परमां मुदं विधत्ते काले काले महाभूत्यै ॥ 172॥ कवितारसपरिमलितं करोति वदनं नतानां या । स्तोतुं तां मे ह्यारात् सा देवी सुप्रसन्नास्तु ॥ 173॥ यस्याः प्रसादभूम्ना नाकिगणाः सत्त्वसम्पन्नाः । ऐन्द्रीं श्रियमपि मान्यां पश्यन्ति क्षपितशत्रुभयपीडाम् ॥ 174॥ मान्यं विधातृलोके तत्तेजो भाति सर्वसुरवन्द्यम् । ब्रह्माण्डमण्डलमिदं यद्रूपं यत्र चाक्षरगतिश्च ॥ 175॥ जननि तरङ्गय नयने मयि दीने ते दयास्निग्धे । तेन वयं कृतार्था नातः परमस्तिः नः प्रार्थ्यम् ॥ 176॥ वाणि विधातुः कान्ते स्तोतुं त्वामादरेण किं वाच्यम् । भासि त्वमेव परमं दैवतमित्येव जानामि ॥ 177॥ कबलिततमोविलासं तेजस्तन्मन्महे महोदारम् । फलितसुमनोऽभिलाषं वाणीरूपं विपञ्चिकोल्लसितम् ॥ 178॥ पद्मसनसुकृतकलापरिपाकोदयमपास्तनतदोषम् । सरसज्ञानकवित्वाद्यनन्तसुकृतं विराजते तेजः ॥ 179॥ निजनाथवदनसिंहासनमारूढामुपास्महे वाणीम् । या कृत्रिमवाग्गुम्फैर्विरचितकेलिर्धिनोति विधिमाद्यम् ॥ 180॥ सुजनानन्दकरी सा जनयन्ती सर्वसम्पदं धातुः । भक्तेषु तां नयन्तीमन्वहमहमाद्रिये गिरां देवीम् ॥ 181॥ करुणाकटाक्षलहरी कामायास्तु प्रकामकृतरक्षा । वाण्या विधातृमान्या सत्सुखदाने दिशि ख्याता ॥ 182॥ विसरो महोत्सवानां विरिञ्चिनयनावलेरियं माता । प्रियकार्यसिद्धिदात्री जगतीरक्षाधुरन्धरा जयति ॥ 183॥ विबुधाभिगम्यरूपा हंसावलिसेविता गिरां देवी । गङ्गेव कनति काले परिकम्पितशिवजटाकोटिः ॥ 184॥ नौकां भवाम्बुराशेरज्ञानध्वान्तचन्द्रिकां वाणीम् । कलये मनसि सदाहं श्रुतिपञ्जरशारिकां देवीम् ॥ 185॥ भवतापारण्यतले जह्नुसुता शारदा देवी । ज्ञानानन्दमयी नः सम्पत्सिद्ध्यै प्रतिक्षणं जयतु ॥ 186॥ मत्तगजमान्यगमना मधुरालापा च मान्यचरिता सा । मन्दस्मेरमुखाब्जा वाणी मम हृदयसारसे लसतु ॥ 187॥ रक्षणचणौ च वाण्याः पादौ वन्दे मनोज्ञमणिनादौ । यत्सेवनेन धन्याः पुरुहूताद्या दिशां नाथाः ॥ 188॥ धातुर्धैर्यकृपाणी वाणी सुरवृक्षकुसुममृदुवेणी । शुकवाणी नुतवाणी कविकुलमोदाय जयति मृदुवाणी ॥ 189॥ कल्याणैकनिकेतनमस्या रूपं सदा स्फुरतु चित्ते । मानसकालुष्यहरं मधुमथनशिवादिबहुमतोत्कर्षम् ॥ 190॥ मुनिजनमानसरत्नं चिरत्नमेतद्विधातृसुकृतकला । विनतजनलोचनश्रीकर्पूरकला परा जयति ॥ 191॥ धृतसुममधुपक्रीडास्थानायितकेशभारायै । नम उक्तिरस्तु मात्रे वाग्जितपीयूषधारायै ॥ 192॥ बालकुरङ्गविलोचनधाटीरक्षितसुरादिमनुजानाम् । नयनयुगासेव्यं तद्भातीह धरातले तेजः ॥ 193॥ कुशलविधये तदस्तु श्रुतिपाठरतादृतात्मबहुकेलिः । कबलितपदनतदैन्यं तरुणाम्बुजलोचनं तेजः ॥ 194॥ बालमरालीगत्यै सुरगिरिकन्यादिमहितकलगीत्यै । विरचितनानानीत्यै चेतो मे स्पृहयते बहुलकीर्त्यै ॥ 195॥ विनमदमरेशसुदतीकचसुममकरन्दधारया स्निग्धम् । तव पादपद्ममेतत् कदा नु मम मूर्ध्नि भूषणं जननि ॥ 196॥ कमलजपरतन्त्रं तद्गततन्द्रं वस्तु निस्तुलमुपासे । तेनैवाहं धन्यो मद्वंश्या निरसितात्मतापभराः ॥ 197॥ ज्ञानामृतसन्धात्री भवाब्धिसन्तरणपोत्रनामादिः । वाणी वाचां लहरीमवन्ध्ययन्ती सुरादिनुतचरिता ॥ 198॥ कारुण्यपूर्णमेतद् वाणीरूपं सदा कलये । यद्भजनाद् देवानामपि संविद् भाति कार्यकालेषु ॥ 199॥ धीपद्मपीठमास्ते सा वाणी काङ्क्षितानि कलयन्ती । या घनकृपास्वरूपा सङ्कीर्त्या सर्वदेवनुता ॥ 200॥ तव पादपद्मविसृमरकान्तिझरीं मनसि कलयंस्तु । निरसितनरकादिभयो विराजते नाकिसदसि सुरमान्यः ॥ 201॥ कुचयुगलनम्रगात्रं पवित्रमेतद् भजे तेजः । धातुरपि सर्वदेवैर्यन्निर्दिष्टं हु भद्राय ॥ 202॥ कृतनतपदवाग्धाटी चेटीभूतामरेशमहिषी नः । कटिकृतमनोज्ञशाटी पाटीररसार्द्रनैजतनुकोटी ॥ 203॥ पद्मभवपुण्यकोटी हर्षितकविवृन्दसूक्तिरसधाटी । मुखलसितसरसवाटी विलसतु मम मानसे कृपाकोटी ॥ 204॥ ज्ञानपराक्रमकलिका दिशि दिशि किन्नरसुगीतनिजयशसः । धन्या भान्ति हि मनुजाः यद्वीक्षालवविशेषतः काले ॥ 205॥ सुरजनपालनदक्षा प्रशान्तवीक्षा निरस्तरिपुपक्षा । मोक्षार्थिभिः श्रिता सा लाक्षारसलसितपादभाग् भाति ॥ 206॥ कुङ्कुमभररुचिराङ्गी भाति कृशाङ्गी गिरां देवी । धातुरपि ज्ञानप्रदमस्या रूपं वदन्ति विबुधेशाः ॥ 207॥ वाणि नतिमम्ब नित्यं करवाणि हि चित्सुखावाप्त्यै । तादृक्त्वदीयकरुणावीक्षणतो गीष्पतिश्च सुरमान्यः ॥ 208॥ कल्यामि नतिमनन्तां काले काले शुभप्राप्त्यै । धातुः सुकृतोल्लासं करधृतवीणादिकं च यद्रूपम् ॥ 209॥ कमलासनदयिता सा लसतु पुरोऽस्माकमादरकृतश्रीः । यत्प्रणमनाज्जनानां कवितोन्मेषः सदीडितो भवति ॥ 210॥ परसंविदात्मिका सा महिषी धातुः कलावती वाणी । शिशिरीकरोति तप्तान् करुणारसदिग्धनेत्रपाल्या नः ॥ 211॥ धातृमनोरथपात्रं सन्तप्तस्वर्णकाम्यनिजगात्रम् । आश्रितकमलजगोत्रं रक्षितनतबाहुच्छात्रम् ॥ 212॥ कविकुलजिह्वालोलं पितामहादृतमनोज्ञनिजलीलम् । निरसितनतदुष्कालं वन्दे तेजः सदालिनुतशीलम् ॥ 213॥ मन्दानामपि मञ्जुलकवित्वरसदायिनी जननी । कापि करुणामयी सा लसतु पुरस्तात् सदास्माकम् ॥ 214॥ निस्तुलपदसम्प्राप्त्यै भूयो भूयो नमांसि ते वाणि । दीपकलामयि चान्तःस्मरणं धातुः कुटुम्बिन्यै ॥ 215॥ मायानिरासकामो वन्दे वाण्याः पदाम्भोजम् । सिद्धमनोरथशतका यद्भजनेनार्थिनः काले ॥ 216॥ सततं बद्धाञ्जलिपुटुमुपास्महे तच्छुभप्रदं तेजः । यत्कमलजनयनानां प्रमोदपीयूषलहरिकामोदम् ॥ 217॥ दिवि वा भुवि दिक्षु जले वह्नौ वा सर्वतो वाणि । जन्तूनां किल रक्षा त्वधीना कीर्त्यते विबुधैः ॥ 218॥ भारति भवतापार्तान् पाहि कटाक्षाङ्कुरैः शीतैः । परमनन्दविधातृन् यानेव स्तौति पद्मवासोऽपि ॥ 219॥ कुलदैवतमस्माकं तत्तेजः कुटिलकुन्तलं किमपि । करधृतपुस्तकवीणं कलये कामागमोदयं धातुः ॥ 220॥ परमानन्दधनं तद्धातुरपि ब्रह्मतत्त्वरसदायि । आब्रह्मकीटनृत्यत्स्ववैभवं जयति शारदारूपम् ॥ 221॥ विबुधजनमोदजननी जननी नः सा विधेः पत्नी । मृदुसञ्चारविलासैः शुभङ्करी भवतु सन्ततं काले ॥ 222॥ सरसमनोज्ञविलासैः स्ववशे कृत्वा मनो विधेर्वाणी । सृष्ट्यादौ शुभलेखाकरी नृणां मस्तके माता ॥ 223॥ प्रकृतिमृदुलं पदाब्जं वाणीदेव्या मदीयचित्ततटे । कामादिसूचिनिचिते कथं स्थितिं प्राप्नुयात् काले ॥ 224॥ निखिलचराचररक्षां वितन्वती पद्मजप्रिया देवी । मम कुलदैवतमेषा जयति सदाराध्यमान्यपदकमला ॥ 225॥ कुशलसमृद्ध्यै भूयादम्बा सा शारदा देवी । जनिरक्षणादिलीलाविहारभाङ्निगमसौधदीपकला ॥ 226॥ वाचालयति कटाक्षैर्जडं शिलामल्पजन्तुं वा । या वाणी सा शरणं भवे भवे प्रार्थ्ये श्रियःप्राप्त्यै ॥ 227॥ यदि हि प्रसादभूमा वाण्यास्तत्रैव सा हरेः कान्ता । parilasita ##( ||. incomplete ||. )## नित्यवासरता ॥ 228॥ सनकसनन्दनवन्द्ये कान्ते परमेष्टिनः श्रियःप्राप्त्यै । वाणि त्वां नौमि सदा भव प्रसन्ना vipa`nchilasitakare || 229|| वाणि विपञ्चीकलरवरसिके गन्धर्वयोषिदभिवन्द्ये । तव चरणं मम शरणं भववारिधिसुतेमम्ब कलयामि ॥ 230॥ वाणि कदाहं लप्स्ये चरणाम्भोजं त्वदीयमिदमारात् । निजमणिनूपुरनादस्पृहणीयवचःपदं कलितभक्तेः ॥ 231॥ श्रुतिपूतमुखमनोहरलावण्यकुसुममृदुशरीरेयम् । निजकरुणापाङ्गसुधापूरणकृतवैभवा भाति ॥ 232॥ परिसरनतविबुधालीकिरीटमणिकान्तिवल्लरीविसरैः । कृतनीराजनविधि ते मम तु शिरोभूषणं हि पदयुगलम् ॥ 233॥ प्रेमवती विधिभवने हंसगतिर्हंसयानकृतचारा । वाचामकृत्रिमानां स्थैर्यविधात्री महेशानी ॥ 234॥ आनन्दरूपकोटीमम्बां तां सन्ततं कलये । संविद्रूपा या किल विधातृगेहे श्रुतिश्रियं धत्ते ॥ 235॥ कमलजनेत्रमहोत्सवतारुण्यश्रीर्निरस्तनतशत्रुः । ललितलिकुचाभकुचभरयुगला दृग्विजितहरिणसन्दोहा ॥ 236॥ कारुण्यपूर्णनयना कलिकल्मषनाशिनी च सा वाणी । मुखजितशारदकमला वक्त्राम्भोजे सदा स्फुरतु माता ॥ 237॥ कमलसुषमानिवासस्थानकटाक्षं चिराय कृतरक्षम् । रक्षोगणभीतिकरं तेजो भाति प्रकाममिह मनसि ॥ 238॥ कमलजतपःफलं तन्मुनिजनहृदयाब्जनित्यकृतनृत्तम् । करुणालोलापाङ्गं तत्तेजो भातु मम मुखाम्भोजे ॥ 239॥ भाग्यं विधिनयनानां संसृतितापज्वरादितप्तानाम् । भेषजमेतद्रूपं कलाग्रहं मन्यते देव्याः ॥ 240॥ जननि कदा वा नेष्याम्यहमारादर्चितत्वदीयपदः । निमिषमिव हन्त दिवसान् दृष्ट्वा त्वामादरेण कल्याणीम् ॥ 241॥ मञ्जुलकवितासन्ततिबीजाङ्कुरदायिसारसालोका । जननि तवापाङ्गश्रीर्जयति जगत्त्राणकलितदीक्षेयम् ॥ 242॥ अम्ब तवापाङ्गश्रीरपाङ्गकेलीशतानि जनयन्ती । धातुर्हृदये जयति व्रीडामदमोदकामसारकरी ॥ 243॥ सर्वजगन्नुतविभवे सन्ततमपि वाञ्छितप्रदे मातः । अधुना त्वमेव शरणं तेनाहं प्राप्तजन्मसाफल्यः ॥ 244॥ शान्तिरससर्वशेवधिमम्बां सेवे मनोरथावाप्त्यै । यामाराध्य सुरेशाः स्वपदं प्रापुर्हि तद्रक्षम् ॥ 245॥ कुलजा भार्या कीर्तिर्दानं पुत्रादयो ये च । सिध्यन्ति ते हि सर्वे यस्मै वाणी प्रसन्ना सा ॥ 246॥ का क्षतिरम्ब कटाक्षे न्यस्ते सति मयि विरिञ्चिवरपत्नि । गङ्गाशुनकन्यायान्महती मम वृद्धिरीरिता निपुणैः ॥ 247॥ अविरलदयार्द्रलोचनसेवनया धूततापा हि । प्रतिकल्पं सुरसङ्घास्त्वामभजन् नुतिनतिप्रमुखैः ॥ 248॥ दीनानां च कवीनां वाणि त्वं कामधेनुरसि मातः । सिद्धिस्तेषामतुला सुरमान्या तेन सङ्कलिता ॥ 249॥ सकलजगतां हि जननीं वाणि त्वां सन्ततमुपासे । श्रुतिसुदतीभूषामणिमखिलार्थप्राप्त्यै लोके ॥ 250॥ धातुः कुटुम्बिनी त्वं सन्मङ्गलदायिनी स्वमाहात्म्यात् । श्वश्रूश्वशुरमुखादिप्रीणनचतुरा च भासि निगमकला ॥ 251॥ मुखविजितचन्द्रमण्डलमिदमम्भोरुहविलोचनं तेजः । ध्याने जपे च सुदृशां चकास्ति हृदये कवीश्वराणां च ॥ 252॥ यस्मै प्रसन्नवदना सा वाणी लोकमाता हि । तस्य सहसा सहस्रं लाभः स्याद् बान्धवाः सुखिनः ॥ 253॥ तापहररसविवर्षणधृतकुतुका कापि नीलनलिनरुचिः । कादम्बिनी पुरस्तादास्तां नः सन्ततं जननी ॥ 254॥ पद्माक्षनाभिपद्मजदयिते लोकाम्ब शारदेति सदा । तव नामानि जपन् सन् त्वद्दासोऽहं तु मुक्तये सिद्धः ॥ 255॥ अम्बाप्रसादभूम्ना नरो हि भुङ्क्ते सुखानि विविधानि । स्मरे विजयः कविताधनलक्ष्म्यादेर्विलासलीलादिः ॥ 256॥ तीरं संसृतिजलधेः पूरं कमलजविलोचनप्रीतेः । सारं निगमान्तानां दूरं दुर्जनततेर्हि तत्तेजः ॥ 257॥ अपि दासकुले जातः कटाक्षभूम्ना विधातृमुखपत्न्याः । ज्ञानी भववाराशिं तरति च राज्यश्रियं भुङ्क्ते ॥ 258॥ सत्कृतदेशिकपादाम्बुजयुगलोऽहं नमामि वाणि त्वाम् । त्वं तु गुरुमूर्तिरुक्ता काले काले च काङ्क्षितविधात्री ॥ 259॥ ज्ञानानन्दमुखादीनपवर्गं वा ददासि भक्तेभ्यः । अत एवानन्यगतिस्त्वां विधिपत्नीं प्रपद्येऽहम् ॥ 260॥ त्वयि विन्यस्तभराणां न हि चिन्ता जायते नृणां कापि । परमानन्दादिकलास्फूर्तिर्दिविषद्गणेन संमान्या ॥ 261॥ सुमशरसाम्राज्यकलामङ्गलविधिरेखिका वाणी । धातुरपि चित्तवृत्तिस्थैर्यं त्वन्यादृशं कुरुते ॥ 262॥ सा धेनुश्चिन्तामणिरपि वृक्षः सम्पदां प्रदायिन्यः । अम्ब त्वमेव काले भसि ज्ञानप्रदा व्यपोह्य तमः ॥ 263॥ मनसो नैर्मल्यप्रदमस्याः सेवे कटाक्षमहमारात् । यः कुरुते जनतां तां हतमायां मधुरामयोध्यां च ॥ 264॥ शरदिव हंसकुलेड्या ज्योत्स्नेव जनार्तिहारिणी वाण्याः । जयति हि कटाक्षरेखा दीपकलेव प्रकामहततिमिरा ॥ 265॥ पङ्कजभववदनमणिं परविद्यादेवतां वाणीम् । नित्यं यजतां जपतां न हि तुल्योऽस्मिन् क्षमातले कश्चित् ॥ 266॥ वाणी निजवाणीभी रचयति नुतिमात्तवीणया काले । धातुः प्रसादहेतोः पतिव्रतालक्षणैरन्यैः ॥ 267॥ आनन्दयति विलसैरम्बा पद्मासनं निजं देवम् । तेनैव तुष्टहृदयः शुभाक्षराण्यादराल्लिखति मौलौ ॥ 268॥ मम मानसदुर्मदगजमपारतापाटवीषु धावन्तम् । विरचय्य मुदितचित्तं कुरु वाणि त्वत्पदाब्जकृतहस्तम् ॥ 269॥ कमलासनधैर्यमहीधरकुलिशस्ते कटाक्ष एवायम् । कविकुलमयूरकादम्बिनीविलासो मुदेऽस्तु सततं नः ॥ 270॥ गुरुवरदनाम्भोजे नृत्यन्ती शारदा देवी । मधुरतरश्लोकनिभा मणिनूपुरनिनदसन्ततिर्भ्ति ॥ 271॥ को वा न श्रयति बुधः श्रेयोऽर्थी तामिमां वाणीम् । यां पङ्कजाक्षनाभिजसधर्मिणीमर्चयन्ति सुरनाथाः ॥ 272॥ मुषितपयोजमृदिम्ना चरणतलेनात्र मानसे वाणी । परिहरतु पापराशिं सुरौघसंमानितेन काले मे ॥ 273॥ याथार्थ्यज्ञानकलाप्राप्त्यै त्वां शारदां वन्दे । सेवाफलं प्रयच्छ प्रसीद परमेशि वल्लभे धातुः ॥ 274॥ निगमान्तसारमर्थं बोधयसि त्वं गुरून् प्रकल्प्य भुवि । सैषा मे ज्ञानघना वाणी नित्यं प्रसन्नासि ॥ 275॥ मन्दारकुसुममदहरमन्दस्मितमधुरवदनपङ्करुहा । हृद्यतमनित्ययौवनमण्डितगात्री विराजते वाणी ॥ 276॥ सौभाग्यसूचकाभी रेखाभिर्भूषितं सौरैर्वन्द्यम् । अम्बाचरणपयोजं वतंसयन् प्राप्तसंमोदः ॥ 277॥ द्विजगणपूज्यं नित्यं निरस्तजाड्यं त्वदीयपादयुगम् । क्षणमपि वा सांनिध्यं भजतु मदीये हृदि स्वैरम् ॥ 278॥ नतदेवराजमकुटीमणिघृणिपरिचुम्बिताङ्घ्रिकमला नः । कमलासनस्य दयिता तन्यादन्यादृशी श्रियं भजताम् ॥ 279॥ वाणी श्रितकादम्बा दम्भादिरिपून् निरस्य नः काले । क्षेममवन्यां तन्यात् पदे परे देवसङ्घपरिसेव्ये ॥ 280॥ पङ्कजभवसाम्राज्यस्थिरलक्ष्मीश्चपाण्डरतनुश्रीः । नतमानवसुकृतकलापरिपाटी भाति सकलगुणपेटी ॥ 281॥ मुखविजितचन्द्रबिम्बा साम्बा कादम्बसेव्यपदकमला । कमलासनगृहलक्ष्मीर्लक्ष्मीं पुष्णातु शारदा देवी ॥ 282॥ मुरमथनस्येव रमा शम्भोरिव सकलभूधरेन्द्रसुता । वाणि विधातुः सदनेऽनुरूपदाम्पत्यसम्पदा भासि ॥ 283॥ वाणि तव देहकान्त्या कटाक्षलहरी तु संयुता काले । धत्ते कामपि शोभां सुरस्रवन्त्येव सङ्गता यमुना ॥ 284॥ मधुरासेचनदृष्ट्या मां पायादापदो मुहुर्वाणी । आश्रिततापविभेत्रीत्येवं यामामनन्ति सूरिवराः ॥ 285॥ अज्ञातकोपपूरा यस्या दृष्टिः कृतादरा भजताम् । सैषा विहसितपौरन्दरलक्ष्मीं सम्पदं दद्यात् ॥ 286॥ बालकुरङ्गविलोचनमीषत्स्मितमधुरमाननं वाण्याः । मणिमयताटङ्कमणीविलासि भूयान्मुदेऽस्माकम् ॥ 287॥ मुनिजनमानसहंसीं श्रुतिततिपञ्जरशुकीं महादेवीम् । नौमि स्नुषां रमायाः माहेश्वरमहितसत्पदप्राप्त्यै ॥ 288॥ धातुः सौधाङ्गणकृतचङ्क्रमणां शारदां नौमि । मत्तमतङ्गजगमनां परिपन्थिजयाय सुकृतिसन्दृश्याम् ॥ 289॥ वागीशमुखा देवा यस्याः प्रसदनबलद्धि विजयन्ते । परिपालितभक्तगणा यद्ध्यानोल्लसदपारपुलकान्ताः ॥ 290॥ नैसर्गिकवाक्ष्रेणीकेलिवनममलभूषणं धातुः । वदनानामियमम्बा जयतु चिरं कामवर्षिणी भजताम् ॥ 291॥ कलयामि हृदयमेतत् पादाब्जे शारदादेव्याः । प्राप्तारिषट्कविजयं तत्त्वधनं कलितशारदाध्यानम् ॥ 292॥ पादारविन्दनमनप्रभावपरिकलितदेवसारूप्याः । परमानन्दनिमग्नाः सुधियो भान्ति क्षमावलये ॥ 293॥ ललितविधातृरूपं पालितलोकत्रयं च तत् तेजः । सकलागमशिखरकलापरतत्त्वं शारदारूपम् ॥ 294॥ ध्यानैर्योगैश्च जपैर्यत् सेव्यं परममादिष्टम् । तन्नश्चकास्तु हृदये विश्वजनीनं हि भक्तानाम् ॥ 295॥ भागीरथीव वाणी तव नुतिरूपा विराजते परमा । इह मातर्यद्भजनं सर्वेषां सर्वसम्पदां हेतुः ॥ 296॥ सन्ततमधुरालापैर्लालितविधिवैभवैरमेयकलैः । श्रेयःप्रदानदीक्षितकटाक्षपातैर्महातत्त्वैः ॥ 297॥ खेलल्लोलम्बकचैः कुचभरनम्रैः पुरन्ध्रिगुणपूर्णैः । आश्रितसंवित्पीठैरमरेशवधूकरादृतच्छत्रैः ॥ 298॥ वीणापुस्तकहस्तैर्विधिभाग्यैरस्तु मम तु सारूप्यम् । संविद्धनैश्च वाणीरूपैरेतैर्दयासारैः ॥ 299॥ मातः कथं नु वर्ण्यस्तव महिमा वाणि निगमचयवेद्यः । इति निश्चित्य पदाब्जं तव वन्दे मोक्षकामोऽहम् ॥ 300॥ त्वामम्ब बालिशोऽहं त्वचमत्कारैर्गिरां गुम्भैः । अयथायथक्रमं हि स्तुवन्नपि प्राप्तजन्मसाफल्यः ॥ 301॥ इति श्रीशारदात्रिशती समाप्ता ## Encoded and proofread by Sridhar Seshagiri seshagir at engineering.sdsu.edu \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}