श्रीशारदाभुजङ्गप्रयातस्तवनम्

श्रीशारदाभुजङ्गप्रयातस्तवनम्

॥ दक्षिणाम्नाय श्रिङ्गेरी श्रीशारदापीठाधिपति शङ्कराचार्य जगद्गुरुवर्यो श्री सच्चिदानन्द शिवाभिनव नृसिंहभारती महास्वामिभिः विरचितम् ॥ ॐ स्मितोद्धूतराका निशानायकायै कपोलप्रभानिर्जितादर्शकायै । स्वनेत्रावधूताङ्गजातध्वजायै सरोजोत्थ सत्यै नमः शारदायै ॥ भवाम्बोधिपारं न यन्त्यै स्वभक्तान् विनाऽयासलेशं कृपानौकयैव । भवाम्भोजनेत्रादि सम्सेवितायै अजस्रं हि कुर्मो नमः शारदायै ॥ सुधाकुम्भमुद्राविराजत्करायै व्यथाशून्यचित्तैः सदा सेवितायै । क्रुधाकामलोभादिनिर्वापणायै विधातृप्रियायै नमः शारदायै ॥ नतेष्टप्रदानाय भूमिं गतायै गतेनाच्छबर्हाभिमानं हरंत्यै । स्मितेनेन्दु दर्पं च तोषां व्रजन्त्यै सुतेनेव नम्रैर्नमः शारदायै ॥ नतालीयदारिद्र्यदुःखापहन्त्र्यै तथाभीतिभूतादिबाधाहरायै । फणीन्द्राभवेण्यै गिरीन्द्रस्तनायै विधातृप्रियायै नमः शारदायै ॥ सुधाकुम्भमुद्राक्षमालाविराजत् करायै कराम्भोजसम्मर्दितायै । सुराणां वराणां सदा मानिनीनां मुदा सर्वदायै नमः शारदायै ॥ समस्तैश्च वेदैः सदागीतकीर्त्यै निराशान्तरङ्गाम्बुजात स्थितायै । पुराराति पद्माक्ष पद्मोद्भवाद्यैर्मुदा पूजितायै नमः शारदायै ॥ अविद्यापदुद्धार बद्धादरायै तथा बुद्धि सम्पत्प्रदानोत्सुकायै । नतेभ्यः कदाचित्स्वपादाम्बुजाते विधेः पुण्यतत्यै नमः शारदायै ॥ पदाम्भोजनम्रान् कृतेभीतभीतान् द्रुतं मृत्युभीतेर्विमुक्तान् विधातुम् । सुधाकुम्भमुद्राक्षमाला करायै द्रुतं पाययित्वा यथा तृप्ति वाणी ॥ महान्तो हि मह्यं हृदम्भोरुहाणि प्रमोदात्समर्प्यासते सौख्यभाजः । इति ख्यापनायानतानां कृपाब्धे सरोजान्यसंख्यानि धत्से किमम्ब ॥ शरच्चन्द्रनीकाशवस्त्रेणवीता कनद्भर्मयष्टेरहङ्कार भेत्री । किरीटं सताटङ्कमत्यन्तरम्यं वहन्ति हृदब्जे स्फुरत्वं सुमूर्तिः ॥ निगृह्याक्षवर्गं तपोवाणि कर्तुं न शक्नोमि यस्यादवश्याक्षवर्गः । ततो मय्यनाथे दया पारशून्या विधेया विधातृप्रिये शारदाम्ब ॥ विलोक्यापि लोको न तृप्तिं प्रयाति प्रसन्नं मुखेन्दुं कलङ्कादिशून्यम् । यदीयं ध्रुवं प्रत्यहं तां कृपाब्धिं भजे शारदाम्बामजस्रम्मदम्बाम् ॥ पुरा चन्द्रचूडो धृताचार्यरूपो गिरौ श‍ृङ्गपूर्वे प्रतिष्ठाप्य चक्रे । समाराध्य मोदं ययौ यामपारं भजे शारदाम्बामजस्रम्मदम्बाम् ॥ भवाम्बोधिपारं नयन्तीं स्वभक्तान् भवाम्भोजनेत्राजसम्पूज्यमानाम् । भवद्भव्यभूताघ विध्वंसदक्षां भजे शारदाम्बामजस्रम्मदम्बाम् ॥ वराक त्वरा का तवेष्टप्रदाने कथं पुण्यहीनाय तुभ्यं ददानि । इति त्वं गिरां देवि मा ब्रूहि यस्मादघारण्यदावानलेति प्रसिद्धा ॥ ॐ ॥
Encoded by R. Harshananda harshanand\_16@rediffmail.com
% Text title            : shrii shaaradaa bhujaNgaprayaata stavanam
% File name             : shAradAbhujanga.itx
% itxtitle              : shAradAbhujaNgaprayAtastavanam
% engtitle              : shAradA bhujangaprayAta stavanam
% Category              : devii, sarasvatI, bhujanga, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Subcategory           : bhujanga
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : R. Harshananda harshanand_16 at rediffmail.com
% Latest update         : April 17, 2002
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org