% Text title : shaktistavaH % File name : shaktistavaH.itx % Category : devii, devI, dashamahAvidyA, pArvatI % Location : doc\_devii % Proofread by : Manusiri Janakiraman % Description/comments : Gandharva Tantra aShTatriMshaH paTalaH 38 shlokAH 10-45 % Latest update : June 21, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shakti Stavah ..}## \itxtitle{.. shaktistavaH ..}##\endtitles ## ब्रह्मा उवाच\- त्वं सावित्रि च वाग्देवी त्वं श्रीः सर्वजगत्प्रसूः । स्वाहा त्वं देवयज्ञेषु पितृयज्ञेषु च स्वधा ॥ 1॥ स्वधा त्वं देवलोकेषु हविस्त्वं खलु मानुषे । त्वं हि विद्याश्च मन्त्राश्च वेदास्त्वं हि सुरात्मिका ॥ 2॥ अर्द्धमात्रात्मिका त्वं वै यानुच्चार्या विशेषतः । त्वमेव परमा शक्तिर्जगत्कारणरूपिणी ॥ 3॥ विचार्याऽष्टाङ्गयोगेन लक्षणाद्यैर्मुहुर्मुहुः । यत् स्थिरीक्रियते देवि ! तत् ते रूपं सनातनम् ॥ 4॥ यदव्यक्तमनिर्देश्यं निष्कलं परमात्मनः । (निष्फलम्) रूपं तवैव तत् सूक्ष्मं सकलं च जगन्मयि! ॥ 5॥ या सृष्टिशक्तिरस्माकं स्थितिशक्तिस्तथा हरेः । अन्तशक्तिस्तथेशस्य सा त्वं शक्तिः सनातनी ॥ 6॥ त्वं जातवेदोगता शक्तिरुग्रा त्वं दाहिका सूर्यकरस्य शक्तिः । आह्लादिका त्वं बहु चन्द्रिकाया\- स्तां त्वामहं नौमि नमामि चाम्बिकाम् ॥ 7॥ योषा योषित्प्रियाणां त्वं विद्या त्वं चोर्ध्वरेतसाम् । वाञ्छा त्वं सर्वजगतां माया च त्वं तथा हरेः ॥ 8॥ यया प्रकाश्यते ब्रह्म सा त्वं नित्या प्रसीद मे । विश्वादिस्त्वमनादिस्त्वं विश्वयोनिरयोनिजा ॥ 9॥ अनन्तात् सर्वजगतस्त्वमेवैकान्तरूपिणी । एका त्वं त्रिविधा भूत्वा मोक्षसंहारकारिणी ॥ 10॥ संसारसागरोत्तारतरणिः सुखमोक्षदे । त्वं नित्या त्वमनित्या च त्वं चराचरमोहिनी ॥ 11॥ नमस्ते जगतां मातः ! सृष्टिरूपे सनातनि । स्थितिरूपे नमस्तुभ्यं नमः संहाररूपिणि ॥ 12॥ एवं संस्तूयमाना सा योगनिद्रा विरिञ्चिना । आविर्बभूव प्रत्यक्षं ब्रह्मणः परमात्मनः ॥ 13॥ देवी उवाच\- परितुष्टास्मि लोकेश स्तोत्रेणानेन ते विभो ! | वरं वृणीष्व भद्रं मे यत् ते मनसि वर्तते ॥ 14॥ ईश्वर उवाच\- मां समीक्ष्य वरं वव्रे जगत्संहारकारकम् । सृष्टिशक्तिं मयि त्वं च विष्णौ पालनरूपिणीम् ॥ 15॥ संहारशक्तिमीशाने देहि मातर्नमोऽस्तु ते । एकश्चरति भूतेशो न द्वितीयां समीहते । तथा मोहय सर्वेशं दाराः स्वयं जिघृक्षति ॥ 16॥ देवी उवाच\- यदुक्तं भवता ब्रह्मन् ! तच्च सत्यं न चान्यथा । मोहयित्वाऽहमीशानं सतीरूपेण शङ्करम् ॥ 17॥ संहरिष्यामि लोकेश! जगदेतच्चराचरम् । तत्रापि तां तनुं त्यक्त्वा सम्भविष्यामि पार्वती ॥ 18॥ इति तस्मै समाभाष्य ब्रह्मणे परमेश्वरी । वीक्ष्यमाणा जगत्स्रष्ट्रा तत्रैवान्तरधीयत ॥ 19॥ तस्यामन्तर्हितायां च ब्रह्मा लोकपितामहः । कृताञ्जलिपुटो भूत्वा विष्णुमाह प्रजापतिः ॥ 20॥ संहारकरणे योग्यं वीरभावं च यद् भवेत् । तन्निदेशे महादेवे विष्णो लोकेषु दुर्लभम् ॥ 21॥ इति तद् वचनं श्रुत्वा भगवान् हरिरीश्वरः । आदिष्टवान् मयि भद्रे वीरभावं सुदुर्लभम् ॥ 22॥ वीरभावे स्थितः सोऽहं मातस्त्वां समुपास्महे । अद्यापि परमेशानि ! मातस्तुभ्यं नमो नमः ॥ 23॥ प्रकृतिः सर्वभूतानां त्वं हि सर्वजगत्प्रसूः । या मुक्तिर्मम देवेशि ! क्षितिरूपा तु जीयते । स त्वमेव न मे नाहं मातः ! सत्यं नमो नमः ॥ 24॥ या मे मूर्तिर्द्वितीया च जलमयीति कथ्यते । सा त्वमेव न मे नाहं मातः! सत्यं नमा नमः ॥ 25॥ आग्नेयी या तृतीया मे जगत्क्षोभणकारिणी । सा त्वमेव न मे नाहं मातः! सत्यं नमो नमः ॥ 26॥ चतुर्थी वायवी मूर्तिः सृष्टिसंहारकारिणी । सा त्वमेव न मे नाहं मातः ! सत्यं नमो नमः ॥ 27॥ पञ्चमी या च सर्वेषां परिणामस्वरूपिणी । सा त्वमेव न मे नाहं मातः ! सत्यं नमो नमः ॥ 28॥ षष्ठी या सर्वदेवानामाप्यायनीति गीयते । सा त्वमेव न मे नाहं मातः ! सत्यं नमो नमः ॥ 29॥ सप्तमी मम मूर्तिर्या जगदाह्लादकारिणी । सा त्वमेव न मे नाहं मातः ! सत्यं नमो नमः ॥ 30॥ अष्टमी मम मूर्तिर्या स्थितिसंहारकारिणी । सा त्वमेव न मे नाहं मातः ! सत्यं नमो नमः ॥ 31॥ तवैवाहं न मे किञ्चिद् यदिह जगतीतले । त्वयैवेदं जगद्व्याप्तं जगत् सर्वं त्वमेव हि ॥ 32॥ देवी उवाच\- मया सर्वं जगद् व्याप्तं वत्स ! सत्यं प्रभाषसे । ममैवैतेऽवताराश्च मत्स्य कूर्मादयोऽपरे ॥ 33॥ त्वमेवाहं न चान्योऽस्ति ब्रह्माहं विष्णुरप्यहम् । अहमेव जगत् सर्वं नास्ति किञ्चिन्मया विना ॥ 34॥ यत्तु पश्यसि हे वत्स ! यत्किञ्चिज्जगतीतले । ब्रह्मादिस्तम्बपर्यन्तमहमेव न संशयः ॥ 35॥ इहैकस्थो जगत् कृत्स्नं पश्याद्य सचराचरम् । इत्युक्त्वा दर्शयामास शम्भवे जगदीश्वरी ॥ 36॥ स्वशरीरे जगत् कृत्स्नं सम्प्रविष्टमनेकधा । जगन्मयीं ततो दृष्ट्वा शम्भुर्मायाविमोहितः ॥ मामुद्धर जगन्मातर्मोहसागरमध्यतः ॥ 37॥ इति गन्धर्वतन्त्रे अष्टात्रिंशः पटलान्तर्गतः ब्रह्मप्रोक्तः शक्तिस्तवः समाप्ता । ## Gandharva टन्त्र PaTala 38 Verses 10-45 Proofread by Manusiri Janakiraman \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}