% Text title : Shakti Stuti Brahmaganakrita % File name : shaktistutiHbrahmagaNAkRRitA.itx % Category : devii, mudgalapurANa, stuti % Location : doc\_devii % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं पन्चमः खण्डः । अध्यायः 12 | 5.12. 41-54|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shakti Stuti Brahmaganakrita ..}## \itxtitle{.. brahmagaNAkR^itA shaktistutiH ..}##\endtitles ## || श्रीगणेशाय नमः ॥ ब्रह्मगणा ऊचुः । नमस्ते शक्तिरूपायै सर्वेषां च क्रियात्मने । सर्वसत्ताप्रदात्र्यै ते जगदम्ब नमोऽस्तु ते ॥ 41॥ अपारायै च सर्वेभ्यः सर्वदायै नमो नमः । भक्त्या स्वाधीनरूपायै महामाये नमोऽस्तु ते ॥ 42॥ सदा स्वानन्दसंस्थायै जगद्ब्रह्मप्रचालिके । नानाभेदधरायै ते विघ्नेशायै नमो नमः ॥ 43॥ अमेयायै नमस्तुभ्यं भक्तसंरक्षरूपिणि । कर्त्र्यै पात्र्यै च संहर्त्र्यै गणेशायै नमो नमः ॥ 44॥ समुत्पन्नं त्वदुदरात् जगद्ब्रह्म न संशयः । तदेव सृष्टिरूपं त उदरं ते नमो नमः ॥ 45॥ स्तनपानेन देवेशि पोषणं कुरुषे सदा । स्थितिरूपं तदेवाङ्गे स्तनौ ते वै नमो नमः ॥ 46॥ अन्ते प्रलयकालज्ञे त्वया ग्रस्तं मुखेन च । संहारकं तदेवाङ्गे मुखं ते वै नमो नमः ॥ 47॥ मनोवाणीविहीना त्वं भक्तवत्सलभावतः । स्वयं देहधरा जाता भक्तेशायै नमो नमः ॥ 48॥ किं स्तुमस्त्वां महामाये शक्तिनामधरे परे । सर्वत्र शक्तभावेषु संस्थितायै नमो नमः ॥ 49॥ वेदानां योगिनां चैव शक्तत्वं तत्त्वदीयकम् । त्वां स्तोतुं कः समर्थः स्यादतस्ते प्रणमामहे ॥ 50॥ इति स्तुता जगन्माता ब्रह्मणां जननी प्रभो । प्रसन्ना तानुवाचाऽथ भक्तिभावेन तोषिता ॥ 51॥ (फलश्रुतिः) शक्तिरुवाच । वरान् ब्रह्माणि वृणुत येषां ये मनसीप्सिताः । दास्यामि तपसा तुष्टा भक्त्या स्तोत्रेण सर्वपाः ॥ 52॥ भवत्कृतं मदीयं यत् स्तोत्रं सर्वार्थदं भवेत् । भक्तिप्रदं महाभागाः सर्वसामर्थ्यदायकम् ॥ 53॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः । भुक्तिमुक्तिप्रदं पूर्णं भविष्यति न संशयः ॥ 54॥ इति ब्रह्मगणाकृता शक्तिस्तुतिः सम्पूर्णा ॥ \- ॥ मुद्गलपुराणं पञ्चमः खण्डः । अध्यायः 12 | 5\.12. 41\-54|| ## - .. मुद्गलपुराणं पञ्चमः खण्डः . अध्यायः 12 . 5.12. 41-54.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}