श्रीगायत्रीशापविमोचनम् अथवा गायर्त्रीशापोद्धारस्तोत्रम्

श्रीगायत्रीशापविमोचनम् अथवा गायर्त्रीशापोद्धारस्तोत्रम्

शापमुक्ता हि गायत्री चतुर्वर्गफलप्रदा । अशापमुक्ता गायत्री चतुर्वर्गफलान्तका ॥ ॐ अस्य श्रीब्रह्मशापविमोचनमन्त्रस्य निग्रहानुग्रहकर्ता प्रजापतिरृषिः अथवा ब्रह्मा ऋषिः । कामदुघा गायत्री छन्दः । भुक्तिमुक्तिप्रदा ब्रह्मशापविमोचनी गायत्रीशक्तिर्देवता । ब्रह्मशापविमोचनार्थे जपे विनियोगः ॥ ॐ गायत्रीं ब्रह्मेत्युपासीत यद्रूपं ब्रह्मविदो विदुः । तां पश्यन्ति धीराः सुमनसो वाचमग्रतः । ॐ वेदान्तनाथाय विद्महे हिरण्यगर्भाय धीमही तन्नो ब्रह्म प्रचोदयात् । ॐ देवि गायत्री त्वं ब्रह्म शापात् विमुक्ता भव ॥ ॐ अस्य श्रीवसिष्ठशापविमोचनमन्त्रस्य निग्रहानुग्रहकर्ता वसिष्ठऋषिः । विश्वोद्भवा गायत्री छन्दः । वसिष्ठानुग्रहिता गायत्रीशक्ति देवताः । वसिष्ठ शाप विमोचनार्थं जपे विनियोगः ॥ तत्त्वानि चाङ्गेष्वग्निचितो धियांसः ध्यायति विष्णोरायुधानि बिभ्रत् । जनानता सा परमा च शश्वत् । गायत्रीमासाच्छुरनुत्तम च धाम ॐ गायत्रीवसिष्ठशापाद्विमुक्ता भव । ॐ सोऽहमर्कमयं ज्योतिरात्मज्योतिरहं शिवः । आत्मज्योतिरहं शुक्रः सर्वज्योतिरसोऽस्म्यहम् ॥ (इति युक्त्व योनि मुद्रां प्रदर्श्य गायत्री त्रयं पदित्व ) ( योनि मुद्रा दिखाकर ३-तीन बार गायत्री मन्त्र का जाप करे ।) ॐ देवी गायत्री त्वं वसिष्ठ शापात् विमुक्ता भव ॥ ॐ अस्य श्रीविश्वामित्रशापविमोचनमन्त्रस्य नूतनसृष्टिकर्ता विश्वामित्रऋषिः । वाग्दोहा गायत्री छन्दः । विश्वामित्रानुगृहिता गायत्री शक्तिः सविता देवता । विश्वामित्रशापविमोचनार्थे जपे विनियोगः ॥ तत्त्वानि चाङ्गेष्वग्निचितो धियांसस्त्रिगर्भां यदुद्भवां देवाश्चोचिरे विश्वसृष्टिम् । तां कल्याणीमिष्टकरीं प्रपद्ये यन्मुखान्निःसृतो वेदगर्भः ॥ ॐ गायत्रि त्वं विश्वामित्रशापाद्विमुक्ता भव ॥ ॐ गायत्रीं भजाम्यग्निमुखीं विश्वगर्भां यदुद्भवाः । देवाश्चक्रिरे विश्वसृष्टिं तां कल्याणीमिष्टकरीं प्रपद्ये ॥ ॐ देवी गायत्री त्वं विश्वामित्र शापात् विमुक्ता भव ॥ ॐ अस्य श्रीशुक्रशापविमोचनमन्त्रस्य श्रीशुक्र ऋषिः । अनुष्टुप्छन्दः । देवि गायत्री देवताः । शुक्र शाप विमोचनार्थं जपे विनियोगः ॥ सोऽहमर्कमयं ज्योतिरर्कज्योतिरहं शिवः । आत्मज्योतिरहं शुक्रः सर्वज्योतिरसोऽस्म्यहम् ॥ ॐ देवी गायत्री त्वं शुक्र शापात् विमुक्ता भव ॥ प्रार्थना । ॐ अहो देवि महादेवि सन्ध्ये विद्ये सरस्वती । अजरे अमरे चैव ब्रह्मयोनिर्निमोऽस्तुते ॥ ॐ देवी गायत्री त्वं ब्रह्मशापात् विमुक्ता भव । वसिष्ठशापात् विमुक्ता भव । विश्वामित्रशापात् विमुक्ता भव । शुक्रशापात् विमुक्ता भव ॥ Encoded by Ravisankar S. Mayavaram, Gopal Upadhyay, PSA Easwaran The sequence and some details differ from print to print.
% Text title            : gaayatrii shaapavimochana
% File name             : shapavimochana.itx
% itxtitle              : gAyatrI shApavimochanam athavA shApoddhArastotram
% engtitle              : gAyatrI shApa vimochanam
% Category              : devii, gAyatrI, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : gAyatrI
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ravisankar S. Mayavaram msr at comco.com
% Proofread by          : Ravisankar S. Mayavaram, PSA Easwaran
% Latest update         : August 23, 2000, February 4, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org