% Text title : shrIbhuvaneshvaryaShTakam rudrayAmale % File name : shrIbhuvaneshvaryaShTakam.itx % Category : aShTaka, devii, dashamahAvidyA, devI % Location : doc\_devii % Transliterated by : Ravi Mukku ravi\_mukku at hotmail.com % Proofread by : Ravi Mukku ravi\_mukku at hotmail.com % Latest update : March 20, 2013 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIbhuvaneshvaryaShTakam ..}## \itxtitle{.. shrIbhuvaneshvaryaShTakam ..}##\endtitles ## atha shrIbhuvaneshvaryaShTakam | shrIdevyuvAcha \- prabho shrIbhairavashreShTha dayAlo bhaktavatsala | bhuvaneshIstavam brUhi yadyahantava vallabhA || 1|| Ishvara uvAcha \- shR^iNu devi pravakShyAmi bhuvaneshyaShTaka.n shubham | yena viGYAtamAtreNa trailokyama~Ngalambhavet || 2|| U.n namAmi jagadAdhArA.n bhuvaneshI.n bhavapriyAm | bhuktimuktipradA.n ramyA.n ramaNIyA.n shubhAvahAm || 3|| tva.n svAhA tva.n svadhA devi ! tva.n yaGYA yaGYanAyikA | tva.n nAthA tva.n tamohartrI vyApyavyApakavarjitA || 4|| tvamAdhArastvamijyA cha GYAnaGYeya.n para.n padam | tva.n shivastva.n svaya.n viShNustvamAtmA paramo.avyayaH || 5|| tva.n kAraNa~ncha kArya~ncha lakShmIstva~ncha hutAshanaH | tva.n somastva.n raviH kAlastva.n dhAtA tva~ncha mArutaH || 6|| gAyatrI tva.n cha sAvitrI tva.n mAyA tva.n haripriyA | tvamevaikA parAshaktistvameva gururUpadhR^ik || 7|| tva.n kAlA tva.n kalA.atItA tvameva jagatA.nshriyaH | tva.n sarvakArya.n sarvasya kAraNa.n karuNAmayi || 8|| idamaShTakamAdyAyA bhuvaneshyA varAnane | trisandhya.n shraddhayA martyo yaH paThet prItamAnasaH || 9|| siddhayo vashagAstasya sampado vashagA gR^ihe | rAjAno vashamAyAnti stotrasyA.asya prabhAvataH || 10|| bhUtapretapishAchAdyA nekShante tA.n disha.n grahAH | ya.n ya.n kAma.n pravA~nCheta sAdhakaH prItamAnasaH || 11|| ta.n tamApnoti kR^ipayA bhuvaneshyA varAnane | anena sadR^isha.n stotra.n na sama.n bhuvanatraye || 12|| sarvasampatpradamida.n pAvanAnA~ncha pAvanam | anena stotravaryeNa sAdhitena varAnane | samapdo vashamAyAnti bhuvaneshyAH prasAdataH || 13|| iti shrIrudrayAmale tantre shrIbhuvaneshvaryaShTaka.n sampUrNam | ## Encoded and proofread by Ravi Mukku \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}