% Text title : laLitaahRidaya stotraM % File name : shrIlalitAhRidayastotram.itx % Category : हृदय, देवी, दशमहाविद्या, ललिता, देवी % Location : doc\_devii % Author : Traditional % Transliterated by : Adwaith Menon adwaithmenon at gmail.com % Proofread by : Adwaith Menon % Latest update : June 15, 2005 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrI lalitAhRidaya stotraM ..}## \itxtitle{.. shrIlalitAhR^idayastotram ..}##\endtitles ## अथश्रीललिताहृदयस्तोत्रम् ॥ श्रीललिताम्बिकायै नमः । देव्युवाच । देवदेव महादेव सच्चिदानन्दविग्रहा । सुन्दर्याहृदयं स्तोत्रं परं कौतूहलं विभो ॥ 1॥ ईश्वरौवाच । साधु साधुत्वया प्राज्ञे लोकानुग्रहकारकम् । रहस्यमपिवक्ष्यामि सावधानमनाःशृणु ॥ 2॥ श्रीविद्यां जगतां धात्रीं सर्ग्गस्थितिलयेश्वरीम् । नमामिललितां नित्यां भक्तानामिष्टदायिनीम् ॥ 3॥ बिन्दुत्रिकोणसम्युक्तं वसुकोणसमन्वितम् । दशकोणद्वयोपेतं चतुर्द्दश समन्वितम् ॥ 4॥ दलाष्टकेसरोपेतं दलषोडशकान्वितम् । वृत्तत्रययान्वितम्भूमिसदनत्रयभूषितम् ॥ 5॥ नमामि ललिताचक्रं भक्तानामिष्टदायकम् । अमृताम्भोनिधिन्तत्र रत्नद्वीपं नमाम्यहम् ॥ 6॥ नानावृक्षमहोद्यानं वन्देहं कल्पवाटिकाम् । सन्तानवाटिकांवन्दे हरिचन्दनवाटिकाम् ॥ 7॥ मन्दारवाटिकां पारिजातवाटीं मुदा भजे । नमामितव देवेशि कदम्बवनवाटिकाम् ॥ 8॥ पुष्यरागमहारत्नप्राकारं प्रणमाम्यहम् । पद्मरागादिमणिभिःप्राकारं सर्वदा भजे ॥ 9॥ गोमेदरत्नप्राकारं वज्रप्राकारमाश्रये । वैडूर्यरत्नप्राकारम्प्रणमामि कुलेश्वरी ॥ 10॥ इन्द्रनीलाख्यरत्नानां प्राकारं प्रणमाम्यहम् । मुक्ताफलमहारत्नप्राकारम्प्रणमाम्यहम् ॥ 11॥ मरताख्यमहारत्नप्राकाराय नमोनमः । विद्रुमाख्यमहारत्नप्राकारम्प्रणमाम्यहम् ॥ 12॥ माणिक्यमण्डपं रत्नसहस्रस्तम्भमण्डपम् । ललिते!तवदेवेशि भजाम्यमृतवापिकाम् ॥ 13॥ आनन्दवापिकां वन्देविमर्शवापिकां भजे । भजेबालातपोल्गारं चन्द्रिकोगारिकां भजे ॥ 14॥ महाशृङ्गारपरिखां महापत्माटवीं भजे । चिन्तामणिमहारत्नगृहराजं नमाम्यहम् ॥ 15॥ पूर्वांनायमयं पूर्व्वद्वारं देवि नमाम्यहम् । दक्षिणांनायरूपन्तेदक्षिणद्वारमाश्रये ॥ 16॥ नमामि पश्चिमद्वारं पश्चिमाम्नाय रूपकम् । वन्देहमुत्तरद्वारमुत्तराम्नायरूपकम् ॥ 17॥ ऊर्द्ध्वाम्नायमयं वन्दे ह्यूर्द्धद्वारं कुलेश्वरि । ललितेतव देवेशि महासिंहासनं भजे ॥ 18॥ ब्रह्मात्मकं मञ्चपादमेकं तव नमाम्यहम् । एकंविष्णुमयं मञ्चपादमन्यं नमाम्यहम् ॥ 19॥ एकं रुद्रमयं मञ्चपादमन्यं नमाम्यहम् । मञ्चपादंममाम्येकं तव देवीश्वरात्मकम् ॥ 20॥ मञ्चैकफलकं वन्दे सदाशिवमयं शुभम् । नमामितेहंसतूलतल्पकं परमेश्वरी! ॥ 21॥ नमामिते हंसतूलमहोपाधानमुत्तमम् । कौस्तुभास्तरणंवन्दे तव नित्यं कुलेश्वरी ॥ 22॥ महावितानिकां वन्दे महायविनिकां भजे । एवं पूजागृहं ध्यात्वा श्रीचक्रे श्रीशिवां भजे ॥ 23॥ स्वदक्षिणे स्थापयामि भागे पुष्पाक्षतादिकान् । अमितांस्तेमहादेवि दीपान् सन्दर्शयाम्यहम् ॥ 24॥ मूलेन त्रिपुराचक्रं तव सम्पूज्ययाम्यहम् । त्रिभिःखण्डैस्तवख्यातैः पूजयामि महेश्वरि! ॥ 25॥ वाय्वग्नि जलसम्युक्तं प्राणायामैरहं शिवै । शोषाणान्दाहनं चैव करोमि प्लावनं तथा ॥ 26॥ त्रिवारं मूलमन्त्रेण प्राणायामं करोम्यहम् । पाषण्डकारिणोभूता भूमौये चान्तरिक्षके ॥ 27॥ करोम्यनेन मन्त्रेण तालत्रयमहं शिवे । नारायणोऽहम्ब्रह्माहं भैरवोऽहं शिवोस्म्यहम् ॥ 28॥ देवोहं परमानन्दोऽस्म्यहं त्रिपुरसुन्दरि । ध्यात्वावै वज्रकवचं न्यासं तव करोम्यहम् ॥ 29॥ कुमारीबीजसम्युक्तं महात्रिपुरसुन्दरि##!## | मांरक्षरक्षेति हृदि करोम्यज्ञलिमीश्वरि##!## ॥ 30॥ महादेव्यासनायेति प्रकरोम्यासनं शिवे । चक्रासनंनमस्यामि सर्वमन्त्रासनं शिवे ॥ 31॥ साद्ध्यसिद्धासनं मन्त्रैरेभिर्युक्तं महेश्वरि । करोम्यस्मिञ्चक्रमन्त्रैर्देवतासनमुत्तमम् ॥ 32॥ करोम्यथ षडङ्गाख्यं मातृकां च कलां न्यसे । श्रीकण्टङ्केशवं चैव प्रपञ्चं योगमातृकाम् ॥ 33॥ तत्त्वन्यासं ततः कूर्व्वे चतुष्पीटं यथाचरे । लघुषोढान्ततः कूर्व्वे शक्तिन्यासं महोत्तमम् ॥ 34॥ पीटन्यासं ततः कुर्वे देवतावाहनं प्रिये । कुङ्कुमन्यासकञ्चैव चक्रन्यासमथाचरे ॥ 35॥ चक्रन्यासं ततः कुर्व्वे न्यासं कामकलाद्वयम् । षोडशार्ण्णमहामन्त्रैरङ्गन्यासङ्करोम्यहम् ॥ 36॥ महाषोढां ततः कुर्व्वे शाम्भवं च महाप्रिये । ततोमूलम्प्रजप्त्वाथ पादुकाञ्च ततः परम् ॥ 37॥ गुरवे सम्यगर्च्याथ देवतां हृदिसम्भजे । करोमिमण्डलं वृत्तं चतुरश्रं शिवप्रिये ॥ 38॥ पुष्पैरभ्यर्च्च्यसाधारं शङ्खं सम्पूजयामहम् । अर्च्चयामिषडङ्गेन जलमापूरयाम्यहम् ॥ 39॥ ददामि चादिमं बिन्दुं कुर्वे मूलाभिमन्त्रितम् । तज्जलेनजगन्मातस्त्रिकोणं वृत्तसम्युतम् ॥ 40॥ षल्कोणं चतुरश्रञ्च मण्डलं प्रणमाम्यहम् । विद्ययापूजयामीह त्रिखण्डेन तु पूजनम् ॥ 41॥ बीजेनवृत्तषल्कोणं पूजयामि तवप्रिये । तस्मिन्देवीकलात्मानां मणिमण्डलमाश्रये ॥ 42॥ धूम्रार्च्चिषं नमस्यामि ऊष्मां च ज्वलनीं तथा । ज्वालिनीञ्च नमस्यामि वन्देहं विस्पुलिङ्गिनीम् ॥ 43॥ सुश्रियं च सुरूपाञ्चकम्पिलां प्रणमाम्यहम् । नौमिहव्यवहां नित्यां भजे कव्यवहां कलाम् ॥ 44॥ सूर्याग्निमण्डलां तत्र सकलाद्वादशात्मकम् । अर्घ्यपाद्यमहन्तत्र तपिनीं तापिनीं भजे ॥ 45॥ धूम्रां मरीचीं वन्देहं ज्वालिनीं मरुहं भजे । सुषुम्नाम्भोगदां वन्दे भजे विश्वां च बोधिनीम् ॥ 46॥ धारिणीं च क्षमां वन्दे सौरीरेताः कलाभजे । आश्रयेमण्मलं चान्द्रं तल्कलाषोडशात्मकम् ॥ 47॥ अमृतां मानदां वन्दे पूषां तुष्टीं भजाम्यहम् । पुष्टिम्भजे महादेवि भजेऽहं च रतिं धृतिम् ॥ 48॥ रशनिं चन्द्रिकां वन्दे कान्तीं जोत्सना श्रियं भजे । नेअउमिप्रीतिञ्चागतदाञ्चपूर्ण्णिमाममृताम्भजे ॥ 49॥ त्रिकोणलेखनं कुर्व्वे आकारादिसुरेखकम् । हलक्षवर्ण्णसम्युक्तंस्पीतं तं हंसभास्करम् ॥ 50॥ वाक्कामशक्ति संयुक्तं हंसमाराधयाम्यहम् । वृत्ताद्बहिःषडश्रस्यलेखनं प्रकरोम्यहम् ॥ 51॥ puratognyAdiShalKoNaM कखगेनार्च्चयाम्यहम् । श्रीविद्ययासप्तवारं करोम्यत्राभि मन्त्रितम् ॥ 52॥ समर्प्पयामि देवेशि तस्मात् गन्धाक्षतादिकम् । ध्यायामिपूजाद्रव्येषु तत् सर्वं विद्ययायुतम् ॥ 53॥ चतुर्न्नवतिसन्मन्त्रान् स्पृष्ट्वा तत् प्रजपाम्यहम् । वह्नेर्द्दशकलाःसूर्यकलाद्वादशकं भजे ॥ 54॥ आश्रये shoDaSakalAstatra चन्द्रमसस्तदा । सृष्टिम्वृद्धिम् स्मृतिम् वन्दे मेधाम् कान्तीम् तथैव च ॥ 55॥ लक्ष्मीम् द्युथिम् स्थिताम् वन्दे स्थितिम् सिद्धिम् भजाम्यहम् । एताब्रह्मकलावन्दे जरान्थाम् पालिनीम् भजे ॥ 56॥ शान्तिं नमामीश्वरीं च रतीं वन्दे च कारिकाम् । वरदांह्लादिनीं वन्दे प्रीतिं दीर्घां भजाभम्यहम् ॥ 57॥ एता विष्णुअकलावन्दे तीक्षणां रौद्रिं भयां भजे । निद्रान्तन्द्रीं क्षुधां वन्दे नमामि क्रोधिनीं क्रियाम् ॥ 58॥ उल्कारीं मृत्युरूपां च एता रुद्रकला भजे । नीलाम्पीतां भजे श्वेतां वन्देहमरुणां कलाम् ॥ 59॥ अनन्तख्यां कलाञ्चेति ईश्वरस्य कलाभजे । निवृत्तिञ्चप्रतिष्ठाञ्चविद्यांशान्तिं भजाम्यहम् ॥ 60॥ रोधिकां दीपिकां वन्दे रेचिकां मोचिकां भजे । परांसूक्षामृतां सूक्षां प्रणामि कुलेश्वरि! ॥ 61॥ ज्ञानाख्याञ्चनमस्यामि नौमिज्ञानामृतां कलाम् । आप्यायिनींव्यापिनीं च मोदिनीं प्रणमाम्यहम् ॥ 62॥ कलाः सदाशिवस्यैताः षोडश प्रणमाम्यहम् । विष्णुयोनिन्नमस्यामि मूलविद्यां नमाम्यहम् ॥ 63॥ त्रैयम्बकम् नमस्यामि तद्विष्णुम् प्रणमाम्यहम् । विष्णुयोनिम्नमस्यामि मूलविद्याम् नमाम्यहम् ॥ 64॥ अमृतं मन्त्रितं वन्दे चतुर्न्नवतिभिस्तथा । अखण्डैकरसानन्दकरेपरसुधात्मनि ॥ 65॥ स्वच्छन्दस्पपुरणं मन्त्रं नीधेहि कुलरूपिणि । अकुलस्थामृताकारेसिद्धिज्ञानकरेपरे ॥ 66॥ अमृतं निधेह्यस्मिन् वस्तुनिक्लिन्नरूपिणि । तद्रूपाणेकरस्यत्वङ्कृत्वाह्येतत्स्वरूपिणि ॥ 67॥ भूत्वा परामृताकारमयि चित् स्पुरणं कुरु । एभिर्म्मनूत्तमैर्वन्देमन्त्रितं परमामृतम् ॥ 68॥ जोतिम्मयमिदं वन्दे परमर्घ्यञ्च सुन्दरि । तद्विन्दुभिर्मेशिरसि गुरुं सन्तर्प्पयाम्यहम् ॥ 69॥ ब्रह्मास्मिन् तद्विन्दुं कुण्डलिन्यां जुहोम्यहम् । हृच्चक्रस्तां-महादेवीम्महात्रिपुरसुन्दरीम् ॥ 70॥ निरस्तमोहतिमिरां साक्षात् संवित्स्वरूपिणीम् । नासापुटात्परकलामथनिर्ग्गमयाम्यहम् ॥ 71॥ नमामियोनिमद्ध्यास्थां त्रिखण्डकुसुमांञ्जलिम् । जगन्मातर्महादेवियन्त्रेत्वां स्थापयाम्यहम् ॥ 72॥ सुधाचैतन्यमूर्त्तीं ते कल्पयामिमनुं तव । अनेनदेविमन्त्रयन्त्रेत्वां स्थापयाम्यहम् ॥ 73॥ महापद्मवनान्तस्थे कारणानन्तविग्रहे । सर्वभूतहितेमातरेह्यपि परमेश्वरि ॥ 74॥ देवेशी भक्तसुलभे सर्वाभरणभूषिते । यावत्वम्पूजयामीहतावत्त्वं सुस्थिराभव ॥ 75॥ अनेन मन्त्रयुग्मेन त्वामत्रावाहयाम्यहम् । कल्पयामिनमः पादमर्घ्यं ते कल्पयाम्यहम् ॥ 76॥ गन्धतैलाभ्यञ्जनञ्चमज्जशालाप्रवेशम् । कल्पयामिनमस्तस्मै मणिपीठोप्रवेशनम् ॥ 77॥ दिव्यस्नानीयमीशानि गृहाणोद्वर्त्तनं शुभे । गृहाणोष्णादकस्नानङ्कल्पयाम्यभिषेचनम् ॥ 78॥ हेमकुम्भायुतैः स्निग्द्धैः कल्पयाम्यभिषेचनम् । कल्पयामिनमस्तुभ्यं dhaeautena परिमार्ज्जनम् ॥ 79॥ बालभानु प्रतीकाशं दुकूलं परिधानकम् । अरुणेनदुकुलेनोत्तरीयं कल्पयाम्यहम् ॥ 80॥ प्रवेशनं कल्पयामि सर्वाङ्गानि विलेपनम् । नमस्तेकल्पयाम्यत्र मणिपीठोपवेशनम् ॥ 81॥ अष्टगन्धैः कल्पयामि तवलेखनमम्बिके । कालागरुमहाधूपङ्कल्पयामि नमश्शिवे ॥ 82॥ मल्लिकामालातीजाति चम्पकादि मनोरमैः । अर्च्चिताङ्कुसुमैर्म्मालां कल्पयामि नमश्शिवे ॥ 83॥ प्रवेशनं कल्पयामि नमो भूषणमण्डपे । उपवेश्यंरत्नपीठे तत्रते कल्पयाम्यहम् ॥ 84॥ नवमाणिक्यमकुटं तत्रते कल्पयाम्यहम् । शरच्चन्द्रनिभंयुक्तं तच्चन्द्रशकलं तव ॥ 85॥ तत सीमन्तसिन्दूरं कस्तूरीतिलकं तव । कालाज्ञनङ्कल्पयामि पालीयुगलमुत्तमम् ॥ 86॥ मणिकुण्डलयुग्मञ्च नासाभरणमीश्वरी##!## | ताटङ्कयुगलन्देवि ललिते धारयाम्यहम् ॥ 87॥ अथाद्यां भूषणं कण्ठे महाचिन्ताकमुत्तमम् । पदकन्ते कल्पयामि महापदकमुत्तमम् ॥ 88॥ मुक्तावलीं कल्पयामि चैकावलि समन्विताम् । छन्नवीरञ्चकेयूरयुगलानां चतुष्टयम् ॥ 89॥ वलयावलिमालानीं चोर्मिकावलिमीश्वरि । काञ्चीदामकटीसूत्रंसौभग्याभरणं च ते ॥ 90॥ त्रिपुरे पादकटकं कल्पये रत्ननूपुरम् । पादाङ्गुलीयकन्तुभ्यं पाशमेकं करेतव ॥ 91॥ अन्ये करेङ्कुशं देवि पूण्ड्रेक्षुधनुषं तव । अपरेपुष्पबाणञ्च श्रीमन्माणिक्यपादुके ॥ 92॥ तदावरण देवेशि महामञ्चादिरोहणम् । कामेश्वराङ्कपर्यङ्कमुपवेशनमुत्तमम् ॥ 93॥ सुधया पूर्ण्णचषकं ततस्तत् पानमुत्तमम् । कर्प्पूरवीटिकान्तुभ्यं कल्पयामि नमः शिवे ॥ 94॥ आनन्दोल्लासविलसद्धंसं ते कल्पयाम्यहम् । मङ्गलारात्रिकंवन्दे छत्रं ते कल्पयाम्यहम् ॥ 95॥ चामरं यूगलं देविदर्प्पणं कल्पयाम्यहम् । तालव्रिन्तङ्कल्पयामिगन्धपुष्पाक्षतैरपि ॥ 96॥ धूपं दीपश्चनैवेद्यं कल्पयामि शिवप्रिये । अथाहम्बैन्दवे चक्रे सर्वानन्दमयात्मके ॥ 97॥ रत्नसिंहासने रम्ये समासीनां शिवप्रियाम् । उद्यद्भानुसहस्राभाञ्जपापुष्पसमप्रभाम् ॥ 98॥ नवरत्नप्रभायुक्तमकुटेन विराजिताम् । चन्द्ररेखासमोपेताङ्कस्तूरितिलकाङ्किताम् ॥ 99॥ कामकोदण्डसौन्दर्यनिर्ज्जितभ्रूलतायुताम् । अञ्जनाञ्चितनेत्रान्तुपद्मपत्रनिभेषणाम् ॥ 100॥ मणिकुण्डलसम्युक्त कर्ण्णद्वयविराजिताम् । ताम्बूलपूरितमुखींसुस्मितास्यविराजिताम् ॥ 101॥ आद्यभूषणसम्युक्तां हेमचिन्ताकसंयुताम् । पदकेनसमोपेतां महापदकसंयुताम् ॥ 102॥ मुक्ताफलसमोपेतामेकावलिसमन्विताम् । कौसुभाङ्गदसंयुक्तचतुर्बाहुसमन्विताम् ॥ 103॥ अष्टगन्धसमोपेतां श्रीचन्दनविराजिताम् । हेमकुम्भोपमप्रख्यस्तनद्वन्दविराजिताम् ॥ 104॥ रक्तवस्त्रपरीधानां रक्तकञ्चुकसंयुताम् । सूक्ष्मरोमावलियुक्ततनुमद्ध्यविराजिताम् ॥ 105॥ मुक्तामाणिक्यखचित काञ्चीयुतनितम्बनीम् । सदाशिवाङकस्थबृहन्महाजघनमण्डलाम् ॥ 106॥ कदलिस्तम्भसंराजदूरुद्वयविराजिताम् । कपालीकान्तिसङ्काशजङ्घायुगलशोभिताम् ॥ 107॥ ग्रूढगुल्फद्वेयोपेतां रक्तपादसमन्विताम् । ब्रह्मविष्णुमहेशादिकिरीटस्फूर्ज्जिताङ्घ्रिकाम् ॥ 108॥ कान्त्या विराजितपदां भक्तत्राण परायणाम् । इक्षुकार्मुकपुष्पेषुपाशाङ्कुशधरांशुभाम् ॥ 109॥ संवित्स्वरूपिणीं वन्दे ध्यायामि परमेश्वरीम् । प्रदर्शयाम्यथशिवेदशामुद्राः फलप्रदाः ॥ 110॥ त्वां तर्प्पयामि त्रिपुरे त्रिधना पार्व्वति । अग्नौमहेशदिग्भागे नैरृत्र्यां मारुते तथा ॥ 111॥ इन्द्राशावारुणी भागे षडङ्गान्यर्च्चये क्रमात् । आद्याङ्कामेश्वरीं वन्दे नमामि भगमालिनीम् ॥ 112॥ नित्यक्लिन्नां नमस्यामि भेरुण्डां प्रणमाम्यहम् । वह्निवासान्नमस्यामि महाविद्येश्वरीं भजे ॥ 113॥ शिवदूतिं नमस्यामि त्वरितां कुल सुन्दरीम् । नित्यान्नीलपताकाञ्च विजयां सर्वमङ्गलाम् ॥ 114॥ ज्वालामालाञ्च चित्राञ्च महानित्यां च संस्तुवे । प्रकाशानन्दनाथाख्याम्पराशक्तिनमाम्यहम् ॥ 115॥ शुक्लदेवीं नमस्यामि प्रणमामि कुलेश्वरीम् । परशिवानन्दनाथाख्याम्पराशक्ति नमाम्यहम् ॥ 116॥ कौलेश्वरानन्दनाथं नौमि कामेश्वरीं सदा । भोगानन्दन्नमस्यामि सिद्धौघञ्च वरानने ॥ 117॥ क्लिन्नानन्दं नमस्यामि समयानन्दमेवच । सहजानन्दनाथञ्चप्रणमामि मुहुर्मुहु ॥ 118॥ मानवौघं नमस्यामि गगनानन्दगप्यहम् । विश्वानन्दन्नमस्यामि विमलानन्दमेवच ॥ 119॥ मदनानन्दनाथञ्च भुवनानन्दरूपिणीम् । लीलानन्दन्नमस्यामि स्वात्मानन्दं महेश्वरि ॥ 120॥ प्रणमामिप्रियानन्दं सर्वकामफलप्रदम् । परमेष्टिगुरुंवन्दे परमङ्गुरुमाश्रये ॥ 121॥ श्रीगुरुं प्रणमस्यामि मूर्द्ध्नि ब्रह्मबिलेश्वरीम् । श्रीमदानन्दनाथाख्यश्रिगुरोपादुकां तथा ॥ 122॥ अथ प्राथमिके देवि चतुरश्रे कुलेश्वरि । अणिमांलखिमां वन्दे महिमां प्रणमाम्यहम् ॥ 123॥ ईशित्वसिद्धिं कलये वशित्वं प्रणमाम्यहम् । प्राकाम्यसिद्धिम्भुक्तिञ्च इच्छाप्राप्र्तिमहं भजे ॥ 124॥ सर्वकामप्रदां सर्वकामसिद्धिमहं भजे । मद्ध्यमेचतुरश्रेहं ब्राह्मीं माहेश्वरीं भजे ॥ 125॥ कौमारीं वैष्णवीं वन्दे वाराहीं प्रणमाम्यहम् । माहेन्द्रीमपिचामुण्डाम्महालक्ष्मीमहं भजे ॥ 126॥ तृतीये चतुरश्रे तु सर्वसंक्षोभिणीं भजे । सर्वविद्रापिणीम्मुद्रां सर्वाकर्षिणिकां भजे ॥ 127॥ मुद्रां वशङ्करीं वन्दे सर्वोन्मादिनिकां भजे । भजेमहाङ्कुशां मुद्रां खेचरीं प्रणमाम्यहम् ॥ 128॥ बीजामुद्रां योनिमुद्रां भजे सर्वत्रिखण्डिनीम् । त्रैलोक्यमोहनञ्चक्रं नमामि ललिते तव ॥ 129॥ नमामि योगिनीं तत्र प्रखटाख्यामभीष्टदाम् । सुधार्ण्णवासनंवन्दे तत्र ते परमेश्वरि ॥ 130॥ चक्रेश्वरि महं वन्दे त्रिपुरां प्रणमाम्यहम् । सर्वसंक्षोभिणीम्मुद्रां ततोहं कलये शिवे ॥ 131॥ अथाहं षोडशदले कामाकर्षिणिकां भजे । बुद्ध्याकर्षिणिकां वन्देऽहङ्काराकर्षिणीं भजे ॥ 132॥ शब्दाकर्षिणिकां वन्दे स्पर्शाकर्षिणिकां भजे । रूपाकर्षिणिकांवन्दे रसाकर्षिणिकां भजे ॥ 133॥ गन्धाकर्षिणिकां वन्दे चित्ताकर्षिणिकां भजे । धैर्याकर्षिणिकांवन्दे स्मृत्याकर्षिणिकां भजे ॥ 134॥ नामाकर्षिणिकां वन्दे बीजाकर्षिणिकां भजे । आत्माकर्षिणिकांवन्दे अमृताकर्षिणिकां भजे ॥ 135॥ शरीराकर्षिणिकां वन्दे नित्यां श्रीपरमेश्वरि । सर्वाशापूरकंवन्दे कल्पयेहं तवेश्वरि ॥ 136॥ गुप्ताख्यां योगिनीं वन्दे मातरं गुप्तपूज्यताम् । पोताम्बुजासनन्तत्र नमामि ललिते तव ॥ 137॥ त्रिपुरेशीं नमस्यामि भजामिष्टार्त्थसिद्धिदाम् । सर्वविद्राविणिमुद्रान्तत्राहं ते विचन्तये ॥ 138॥ सिवे तवाष्टपत्रेहमनङ्गकुसुमां भजे । अनङ्गमेखलांवन्दे अनङ्गमदनां भजे ॥ 139॥ नमोहं प्रणस्यामि अनङ्गमदनातुराम् । अनङ्गरेखाङ्कलये भजेनङ्गां च वेगिनीम् ॥ 140॥ अनङ्गाकुशवन्देऽहमनङ्गमालिनीं भजे । तत्राहम्प्रणस्यामि देव्या आसनमुत्तमम् ॥ 141॥ नमामि जगतीशानीं तत्र त्रिपुरसुन्दरीम् । सर्वाकर्षिणिकाम्मुद्रां तत्राह कल्पयामिते ॥ 142॥ भुवनाश्रये तव शिवे सर्वसंक्षोभिणीं भजे । सर्वविद्राविणींवन्दे सर्वकर्षिणिकां भजे ॥ 143॥ सर्वह्लादिनीं वन्दे सर्वसम्मोहिनीं भजे । सकलस्तम्भिनीं वन्दे कलये सर्वजृम्भिणीम् ॥ 144॥ वशङ्करीं नमस्यामि सर्वरज्ञिनिकां भजे । सकलोन्मदिनीं वन्दे भजे सर्वार्थसाधके ॥ 145॥ सम्पत्तिपुरिकां वन्दे सर्वमन्त्रमयीं भजे । भजाम्येवततश्शक्तिं सर्वद्वन्द्वक्ष्यङ्करीम् ॥ 146॥ तत्राहं कलये चक्रं सर्वसौभाग्यदायकम् । नमामिजगतां धात्रीं सम्प्रदायाख्ययोगिनिम् ॥ 147॥ नमामि परमेशानीं महात्रिपुरवासिनिम् । कलयेहन्तव शिवे मुद्रां सर्वशङ्करीम् ॥ 148॥ बहिर्द्दशारे ते देवि सर्वसिद्धिप्रदां भजे । सर्वसम्पत्प्रदां वन्दे सर्वप्रियङ्करीं भजे ॥ 149॥ नमाम्यहं ततो देवीं सर्वमङ्गलकारिणीम् । सर्वकामप्रदांवन्दे सर्वदुःखविमोचिनिम् ॥ 150॥ सर्वमृत्युप्रशमनीं सर्वविघ्ननिवारिणीम् । सर्वाङ्गसुन्दरींवन्दे सर्वसौभाग्यदायिनीम् ॥ 151॥ सर्वार्त्थसाधकं चक्रं तत्राहं ने विचिन्तये । तत्राहन्ते नमस्यामि कुलोत्तीर्णाख्य योगिनीम् ॥ 152॥ सर्वमन्त्रसनं वन्दे त्रिपुराश्रियमाश्रये । कलयामिततो मुद्रां सर्वोन्मादन कारिणीम् ॥ 153॥ अन्तर्द्दशारे ते देवि सर्वज्ञां प्रणमाम्यहम् । सर्वशक्तिन्नमस्यामि सर्वैश्वर्यप्रदां भजे ॥ 154॥ सर्वज्ञानमयीं वन्दे सर्वव्याधिविनाशिनीम् । सर्वाधारस्वरूपाञ्चसर्वपापहराम्भजे ॥ 155॥ सर्वानन्दमयिं वन्दे सर्वरक्षास्वरूपिणीम् । प्रणमामिमहादेवीं सर्वेप्सित फलप्रदाम् ॥ 156॥ सर्वरक्षाकरं चक्रं सुन्दरीं कलये सदा । निगर्भयोनींवन्दे तत्राहं प्रणमाम्यहम् ॥ 157॥ साद्ध्यसिद्धासनं वन्दे भजे त्रिपुरमालिनीम् । कलयामिततो देवीं मुद्रां सर्वमहाङ्कुशाम् ॥ 158॥ अष्टारे वशिनीं वन्दे महा कामेश्वरीं भजे । मोदिनींविमलांवन्दे अरुणाजयिनीं भजे ॥ 159॥ सर्वेश्वरीं नमस्यामि कौलिनीं प्रणमाम्यहम् । सर्वरोगहरञ्चक्रं तत्राहं कलये सदा ॥ 160॥ नमामि त्रिपुरा सिद्धिं भजे मुद्रां च खेचरीम् । महात्रिकोणवत्बाहुचतुरश्रे कुलेश्वरि ॥ 161॥ नमामि जृम्भणाबाणं सर्वसम्मोहिनीं भजे । पाशञ्चापं भजे नित्यं भजे स्तम्भनमङ्कुशम् ॥ 162॥ त्रिकोणेहं जगद्धात्रीं महाकामेश्वरीं भजे । महावज्रेश्वरींवन्दे महाश्रीभगमालिनीम् ॥ 163॥ महाश्रीसुन्दरीं वन्दे सर्वकामफलप्रदाम् । सर्वसिद्धिप्रदञ्चक्रं तवदेवि नमाम्यहम् ॥ 164॥ नमाम्यतिरहस्याख्यां योगिनीं तवकामदाम् । त्रिपुराम्बान्नमस्यामि बीजामुद्रामहाम्भजे ॥ 165॥ मूलमन्त्रेण ललिते तल्बिन्दौ पूजयाम्यहम् । सर्वानन्दमयञ्चक्रं तवदेवि भजाम्यहम् ॥ 166॥ परां पररहस्याख्यां योगिनीं तत्रकामदाम् । महाचक्रेश्वरींवन्दे योनिमुद्रामहं भजे ॥ 167॥ धूपदीपादिकं सर्वमर्प्पितं कल्पयाम्यहम् । त्वल्प्रीतयेमहामुद्रां दर्शयामि ततश्शिवे ॥ 168॥ शाल्यन्नं मधुसम्युक्तं पायसापूप सम्युक्तम् । घृतसूपसमायुक्तन्दधिक्षीरसमन्वितम् ॥ 169॥ सर्वभक्ष्यसमायुक्तं बहुशाकसमन्वितम् । निक्षिप्यकाञ्चने पात्रे नैवेद्यं कल्पयामि ते ॥ 170॥ सङ्कल्पबिन्दुना चक्रं कुचौ बिन्दुद्वयेन च । योनिश्चसपरार्द्धेन कृत्वा श्रीललिते तव ॥ 171॥ एतत् कामकला रूपं भक्तानां सर्वकामदम् । सर्वसौभाग्यदंवन्दे तत्र त्रिपुरसुन्दरीम् ॥ 172॥ वामभागे महेशानि वृत्तं च चतुरस्रकम् । कृत्वागन्धाक्षताद्यैश्चाप्यर्च्चयामि महेश्वरीम् ॥ 173॥ वाग्दवाद्यं नमस्यामि तत्र व्यापकमण्डलम् । जलयुक्तेनपाणौ च शुद्धमुद्रा समन्वितम् ॥ 174॥ तत्र मन्त्रेण दास्यामि देवि ते बलिमुत्तमम् । नमस्तेदेवदेवेशि नम स्त्रैलोक्यवन्दिते ॥ 175॥ नमश्शिववराङ्कस्थे नमस्त्रीपुरसुन्दरि । प्रदक्षिणनमस्कारमनेनाहं करोमि ते ॥ 176॥ तत सङ्कल्पमन्त्राणां समाजं परमेश्वरि । प्रजपामिमहाविद्यां त्वत् प्रीत्यर्त्थमहं शिवे ॥ 177॥ तव विद्यां प्रजप्त्वाथ नौमि त्वां परमेश्वरि । महादेविमहेशानि महाशिवमये प्रिये ॥ 178॥ महानित्ये महासिद्धे त्वामहं शरणं शिवे । जयत्वन्त्रिपुरे देवि ललिते परमेश्वरि ॥ 179॥ सदाशिव प्रियङ्करि पाहिमां करुणानिधे । जगन्मातर्ज्जगद्रूपेजगदीश्वरवल्लभे ॥ 180॥ जगन्मयि जगत् स्तुत्ये गौरि त्वामहमाश्रये । अनाद्येसर्वलोकानामाद्ये भक्तेष्टदायिनि ॥ 181॥ गिरिराजेन्द्रतनये नमस्तीपुरसुन्दरि । जयारीञ्जयदेवेशिब्रह्ममातर्महेश्वरि ॥ 182॥ विष्णुमातरमाद्यन्ते हरमातस्सुरेश्वरि । ब्रह्म्यादिमातृसंस्तुत्ये सर्वाभरण सम्युक्ते ॥ 183॥ ज्योतिर्मयि महारूपे पाहिमां त्रिपुरे सदा । लक्ष्मीवाण्यादिसं पूज्ये ब्रह्मविष्णुशिवप्रिय ॥ 184॥ भजामि तव पादाब्जं देवि त्रिपुरसुन्दरि । त्वल्प्रीत्यर्त्थंयतः काञ्चीच्छक्तिं वैपूजयाम्यहम् ॥ 185॥ ततश्च केतनां शक्तिं तर्पयामि महेश्वरि । तथापित्वां भजंस्तोषं चिदग्नौ च ददाम्यहम् ॥ 186॥ त्वल्प्रीत्यर्थ्यं महादेवि ममाभीष्टार्त्थ सिद्धये । बद्ध्वात्वां खइचरीमुद्रां क्षमस्वोद्वासयाम्यहम् ॥ 187॥ तिष्ठमे हृदयेनित्यं त्रिपुरे परमेश्वरि । जगदम्बमहाराज्ञि महाशक्ति शिवप्रिये ॥ 188॥ हृच्चक्रे तिष्तमे नित्यं महात्रिपुरसुन्दरि । एतत्त्रिपुरसुन्दर्या हृदयं सर्वकामदम् ॥ 189॥ महारहस्यं सततं दुर्ल्लभं दैवतैरपि । साक्षात्सदाशिवेनोक्तं गुह्यात् गुह्यमनुत्तमम् ॥ 190॥ यः पतेत् श्रद्धया नित्यं शृणुयाद्वा समाहितः । नित्यपूजाफलन्देव्यास्सलभेन्नात्र संशयः ॥ 191॥ पापैः समुच्यते सद्यः कायवाक्क् सित्तसम्भवैः । पूर्वजन्मसमुत् भ्रदतैर्ज्ञानाज्ञकृतैरपि ॥ 192॥ सर्वक्रतुषुयत् पुण्यं सर्वतीर्त्थेषु यर्फलम् । तत्पुण्यं लभते नित्यं मानवो नात्र संशयः ॥ 193॥ अचलां लभते लक्ष्मीं त्रैलोक्येनाति दुर्लभाम् । साक्षाद्विष्णुर्महालक्ष्याशीघ्रमेव भविष्यति ॥ 194॥ अष्टैश्वर्य मवाप्नोति स शीघ्रं मानवोत्तमः । घण्डिकापादुकासिद्ध्यादिष्टकंशीघ्रमश्नुते ॥ 195॥ श्रीमत्त्रिपुराम्बिकायै नमः । ॥ श्रीललिताहृदयस्तोत्रं सम्पूर्णम् ॥ AUM tat sat || ## Encoded and proofread by Adwaith Menon adwaithmenon at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}