% Text title : shrIlalitAtripurasundarihRRidayastotram % File name : shrIlalitAtripurasundarihRRidayastotram.itx % Category : हृदय, देवी, दशमहाविद्या, ललिता, देवी % Location : doc\_devii % Transliterated by : PP % Proofread by : PP % Description-comments : from Kalyan-Mandir magazine % Latest update : October 19, 2014 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Lalitatripurasundari Hridayastotram ..}## \itxtitle{.. श्रीललितात्रिपुरसुन्दरीहृदयस्तोत्रम् ..}##\endtitles ## || श्रीललितात्रिपुरसुन्दर्यै नमः ॥ ॥ अथ श्रीमत् ललितात्रिपुरसुन्दरीहृदयस्तोत्रसाधना ॥ OM शुद्धस्फटिकसङ्काशं द्विनेत्रं करुणानिधिम् । वराभयकरं वन्दे श्रीगुरुं शिवरूपिणम् ॥ 1॥ भक्ताज्ञानतमोभानुं मूर्ध्नि पङ्कजसंस्थितम् । सदाशिवमयं नित्यं श्रीगुरुं प्रणमाम्यहम् ॥ 2॥ श्रीविद्यां जगतां धात्रीं सर्गस्थितिलयेश्वरीम् । नमामि ललितां नित्यं महात्रिपुरसुन्दरीम् ॥ 3॥ बिन्दुत्रिकोणसंयुक्तं वसुकोणसमन्वितम् । दशकोणद्वयोपेतं भुवनारसमन्वितम् ॥ 4॥ दलाष्टकसमोपेतं दलषोडशकान्वितम् । वृत्तत्रयान्वितं भूमिसदनत्रयभूषितम् ॥ 5॥ नमामि ललिताचक्रं भक्तानामेतदिष्टदम् । अमृताम्भोनिधौ तत्र रत्नद्वीपं नमाम्यहम् ॥ 6॥ नानावृक्षमहोद्यानं वन्देऽहं कल्पवाटिकाम् । सन्तानवाटिकां वन्दे हरिचन्दनवाटिकाम् ॥ 7॥ मन्दारवाटिकां वन्दे पारिजाताख्यवाटिकाम् । नमामि तव देवेशि कदम्बवनवाटिकाम् ॥ 8॥ पुष्परागमहारत्नप्राकारं प्रणमाम्यहम् । पद्मरागाख्यमणिभिः प्राकारं सर्वदा भजे ॥ 9॥ गोमेदरत्नप्राकारं वज्रप्राकारमाश्रये । वैडूर्यरत्नप्राकारं प्रणमामि तवेश्वरि ॥ 10॥ इन्द्रनीलाख्यरत्नानां प्राकारं प्रणमाम्यहम् । मुक्तारत्नमयं चैव प्राकारं सर्वदा भजे ॥ 11॥ मरकताख्यमहारत्नप्राकाराय नमस्तव । विद्रुमाख्यमहारत्नप्राकारं तु तवाश्रये ॥ 12॥ माणिक्यमण्डपं वन्दे सहस्रस्तम्भमण्डपम् । ललिते तव देवेशि भजाम्यमृतवापिकाम् ॥ 13॥ आनन्दवापिकां वन्दे भजे चैव विमर्शिकाम् । भजे बालातपोद्गारं चन्द्रिकोद्गारमाश्रये ॥ 14॥ महाशृङ्गारपरिखां महापद्माटवीं भजे । चिन्तामणिमहारत्नगृहराजं नमाम्यहम् ॥ 15॥ पूर्वाम्नायमयं पूर्वद्वारं देवि भजामि ते । दक्षिणाम्नाय रूपं ते दक्षिणद्वारमाश्रये ॥ 16॥ नमामि ते परं द्वारं पश्चिमाम्नायरूपकम् । वन्देऽहमुत्तरं द्वारमुत्तराम्नायरूपकम् ॥ 17॥ UrdhvAmnAyama.ahaM वन्दे ऊर्ध्वद्वारं कुलेश्वरि । ललिते तव देवेशि महासिंहासनं भजे ॥ 18॥ ब्रह्मात्मकमञ्चपादमेकं तव नमाम्यहम् । एकं विष्णुमयं मञ्चपादं तव नमाम्यहम् ॥ 19॥ एकं रुद्रमयं मञ्चपादं तव नमाम्यहम् । मञ्चपादं नमाम्येकं तव देवीश्वरात्मकम् ॥ 20॥ मञ्चैकफलकं वन्दे सदाशिवमयं शुभम् । नमामि ते हंसतूलतलिमां परमेश्वरि ॥ 21॥ भजामि ते हंसतूल महोपाधानमुत्तमम् । कौसुम्भास्तरणं देवि तव नित्यं नमाम्यहम् ॥ 22॥ मानसपूजा । महावितानकं वन्दे महाजवनिकां भजे । एवं पूजागृहं ध्यात्वा श्रीचक्रस्य शिवप्रिये ॥ 23॥ मद्दक्षिणे स्थापयामि भागे पुष्पाक्षतादिकम् । अभितस्ते महादेवि दीपाँस्तान् दर्शयाम्यहम् ॥ 24॥ मूलेन त्रिपुराचक्रं तव सम्पूजयाम्यहम् । त्रिभिःखण्डैस्तव त्र्यस्त्रं पूजयामि शिवप्रिये ॥ 25॥ वाय्वग्निजलसंयुक्तप्राणायामैरहं शिवे । शोषणं दाहनं देवि करोम्याप्लावनं तथा ॥ 26॥ त्रिवारं मूलमन्त्रेण प्राणायामं करोम्यहम् । अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ॥ 27॥ ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया । करोम्यनेन मन्त्रेण तालत्रयमहं शिवे ॥ 28॥ नारायणोऽहं ब्रह्माऽहं भैरवोऽहं शिवोऽस्म्यहम् । देवोऽहं परमात्माऽहं महात्रिपुरसुन्दरि ॥ 29॥ ध्यात्वैवं वज्रकवचं न्यासं तव करोम्यहम् । कुमारीबीजसंयुक्तं महात्रिपुरसुन्दरि ॥ 30॥ मां रक्ष रक्षेति हृदि करोम्यञ्जलिमीश्वरि । नमो देव्यासनायेति ते करोम्यासनं शिवे ॥ 31॥ चक्रासनं नमस्यामि सर्वमन्त्रासनं भजे । साध्यसिद्धासनं वन्दे मन्त्रैरेभिर्महेश्वरि ॥ 32॥ करोम्यस्मिंश्चक्रमन्त्रदेवतासनमुत्तमम् । करोम्यथ षडङ्गाख्यं मातृकाश्च करोम्यहम् ॥ 33॥ वशिन्याद्यष्टकं न्यासं षोढान्यासं करोम्यहम् । महाषोढां ततः कुर्वे नवयोन्याख्यमुत्तमम् ॥ 34॥ चक्रन्यासं ततः कुर्वे श्रीकण्ठन्यासमुत्तमम् । केशवादि महान्यासं कामन्यासं करोम्यहम् ॥ 35॥ कलान्यासं ततः कुर्वे कुर्वे कामकलाह्वयम् । पीठन्यासं ततः कुर्वे तत्त्वन्यासं करोम्यहम् ॥ 36॥ ततः करोमि स्थित्यादिन्यासं तत् त्रिपुरेश्वरि । ततः शुद्धोदकेनाहं वामभागे महेश्वरि ॥ 37॥ करोमि मण्डलं वृत्तं चतुरस्रं शिवप्रिये । पुष्पैरभ्यर्च्य साधारं शङ्खं संस्थापयाम्यहम् ॥ 38॥ अर्चयामि षडङ्गेन जलमापूरयाम्यहम् । ददामि चादिमं बिन्दुं कुर्वे मूलाभिमन्त्रितम् ॥ 39॥ तज्जलेन जगन्मातस्त्रिकोणं वृत्तसंयुतम् । षट्कोणं चतुरस्त्रं च मण्डलं प्रकरोम्यहम् ॥ 40॥ विद्यया पूजनं मध्ये खण्डैस्त्र्यस्त्राभिपूजनम् । बीजावृत्या कोणषट्कं पूजयामि शिवप्रिये ॥ 41॥ तस्मिन् दशकलायुक्तमग्निमण्डलमाश्रये । धूमार्चिषं नमस्यामि ऊष्मां च ज्वलिनीं भजे ॥ 42॥ ज्वलिनीं च नमस्यामि वन्देऽहं विस्फुल्लिङ्गिनीम् । सुश्रियं च सुरूपां च कपिलां प्रणमाम्यहम् ॥ 43॥ नौमि हव्यवहां नित्यं भजे कव्यवहां कलाम् । यादिभिः सहिता वह्नेः कला दश तथा भजे ॥ 44॥ सूर्यस्य मण्डलं तत्र कलाद्वादशकात्मकम् । अर्घ्यपात्रे tva.ahaM वन्दे तपिनीं तापिनीं भजे ॥ 45॥ धूम्रां मरीचिं वन्देऽहं ज्वालिनीं च रुचिं भजे । सुषुम्णां भोगदां वन्दे भजे विश्वां च बोधिनीम् ॥ 46॥ धारिणीं च क्षमां वन्दे सौरा एताः कला भजे । सोमस्य मण्डलं तत्र कलाः षोडशकात्मकाः ॥ 47॥ अर्घ्यामृतात्मकं वन्देऽमृतां मानदां स्तुवे । पूषां तुष्टिं भजे पुष्टिं रतिं धृतिमहं भजे ॥ 48॥ शशिनीं चन्द्रिकां वन्दे कान्तिं ज्योत्स्नां श्रियं भजे । नौमि प्रीतिं चाङ्गदां च पूर्णां पूर्णामृतां भजे ॥ 49॥ स्वरैः षोडशभिर्युक्ता भजे सोमस्य वै कलाः । त्रिकोणलेखनं कुर्वे अकथादिसुरेखकम् ॥ 50॥ हळक्षवर्णसंयुक्तं स्थितान्तर्हंसभास्वरम् । वाक्कामशक्तिसंयुक्तं हंसेनाराधयाम्यहम् ॥ 51॥ वृत्ताद्बहिः षडस्रे च लेखनं प्रकरोम्यहम् । पुरोभागादि षट्कोणं षडङ्गेनार्चयाम्यहम् ॥ 52॥ श्रीविद्यायाः सप्तवारं करोम्यत्राभिमन्त्रणम् । समर्पयामि विश्वेशि तस्मिन् गन्धाक्षतादिकम् ॥ 53॥ ध्यायामि पूजाद्रव्यं ते सर्वं विद्यामयं शुभम् । चतुर्नवति सन्मन्त्रान् स्पृष्ट्वा तत्प्रजपाम्यहम् ॥ 54॥ वह्नेर्दशकलाः सूर्यकलाद्वादशकं भजे । आश्रये षोडशकलास्तत्र सोमस्य कामदाः ॥ 55॥ सृष्टिमृद्धिं स्मृतिं वन्दे मेधां कान्तिं नमाम्यहम् । लक्ष्मीं धृतिं स्थिरांवन्दे स्थितिं सिद्धिं भजाम्यहम् ॥ 56॥ एतां ब्रह्मकलां वन्दे जरां तां पालिनीं भजे । शान्तिं नमामीश्वरीं च रतिं वन्दे च कामिकाम् ॥ 57॥ वरदां ह्लादिनीं वन्दे प्रीतिं दीर्घां भजाम्यहम् । टादिभिः सहिता विष्णोः कला दश तथा भजे ॥ 58॥ एता विष्णोः कला वन्दे तीक्ष्णां रौद्रीं भयां तथा । निद्रां तन्द्रां क्षुधां वन्दे नमामि क्रोधिनीं क्रियाम् ॥ 59॥ उद्गारीं च भजे मृत्युमेता रुद्रकला भजे । पीतां श्वेतां भजे नित्यमरुणां च तथा भजे ॥ 60॥ भजेऽसितां तथाऽनन्तां षादिभिः सहितास्तथा । ईश्वरस्य कला ह्येता वन्दे नित्यमभीष्टदाः ॥ 61॥ निवृत्तिं च प्रतिष्ठां च विद्यां शान्तिं नमाम्यहम् । इन्धिकां दीपिकां चैव रेचिकां मोचिकां तथा ॥ 62॥ परां सूक्ष्मां नमस्यामि नौमि सूक्ष्मामृतां कलाम् । वन्दे ज्ञानां कलां चैव तथा ज्ञानामृतां कलाम् ॥ 63॥ आप्यायिनीं व्यापिनीं च व्योमरूपां नमाम्यहम् । कलाः सदाशिवस्यैताः षोडश प्रणमाम्यहम् ॥ 64॥ हांसाख्यं च महामन्त्रं ज्योतिषं हंसमाश्रये । प्रतत्प्रथमविश्वान्तं मन्त्रं ज्योतिषमाश्रये ॥ 65॥ त्र्यम्बकं च नमस्यामि तद्विष्णोः प्रणमाम्यहम् । विष्णुर्योनिं मूलविद्यां मन्त्रैरेभिरनुत्तमैः ॥ 66॥ अमृतं मन्त्रितं वन्दे चतुर्नवतिभिस्तव । अखण्डैकरसानन्दकरेऽपरसुधात्मनि ॥ 67॥ स्वच्छन्दस्फुरणामत्र निधेह्यकुलरूपिणि । अकुलस्थामृताकारे शुद्धज्ञानकरे परे ॥ 68॥ अमृतत्वं निधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि । तद्रूपिण्यैकरस्यत्वं कृत्वा ह्येतत्स्वरूपिणि ॥ 69॥ भूत्वा परामृताऽऽकारा मयि चित्स्फुरणं कुरु । अमृतेशीं नमस्यामि सर्वदामृतवर्षिणीम् ॥ 70॥ वाग्वादिनीं नमस्यामि श्रीविद्यां प्रणमाम्यहम् । एभिर्मनूत्तमैर्वन्दे मन्त्रितं परमामृतम् ॥ 71॥ ज्योतिर्मयमिदं कुर्वे परमर्घ्यं महेश्वरि। तद्बिन्दुभिर्मे शिरसि त्रिगुरून् पूजयाम्यहम् ॥ 72॥ ब्रह्माऽहमस्मि तद्बिन्दुं कुण्डलिन्या जुहोम्यहम् । हृच्चक्रस्था महादेवीं महात्रिपुरसुन्दरीम् ॥ 73॥ निरस्तमोहतिमिरां साक्षात् संवित्स्वरूपिणीम् । नासापुटे परकलामथ निर्गमयाम्यहम् ॥ 74॥ समानयामि तां हस्ते त्रिखण्डकुसुमाञ्जलौ । जगन्मातर्महादेवि महात्रिपुरसुन्दरि ॥ 75॥ सुधाचैतन्यमूर्तिं ते कल्पयामि नमः शिवे । अनेन मनुना देवि यन्त्रे त्वां स्थापयाम्यहम् ॥ 76॥ महापद्मवनान्तःस्थे कारणानन्दविग्रहे । सर्वभूतहिते मातरेह्येहि परमेश्वरि ॥ 77॥ देवेशि भक्तिसुलभे सर्वावरणसंयुते । यावत् त्वां पूजयिष्यामि तावत् त्वं सुस्थिरा भव ॥ 78॥ अनेन मन्त्रयुग्मेन त्वामत्रावाहयाम्यहम् । कल्पयामि नमः पाद्यमर्घ्यं ते कल्पयाम्यहम् ॥ 79॥ सुगन्धतैलाभ्यङ्गं च मज्जशालाप्रवेशनम् । कल्पयामि नमस्तस्मिन् मणिपीठोपवेशनम् ॥ 80॥ दिव्यस्नानीयमीशानि गृहाणोद्वर्तनं शुभम् । गृहाणोष्णोदकस्नानं कल्पयामि नमस्तव ॥ 81॥ हेमकुम्भच्युतैस्तीर्थैः कल्पयाम्यभिषेचनम् । कल्पयामि नमस्तुभ्यं धौतेन परिमार्जनम् ॥ 82॥ बालभानुप्रतीकाशं दुकूलपरिधानकम् । अरुणेन दुकूलेनोत्तरीयं कल्पयामि ते ॥ 83॥ प्रवेशनं कल्पयामि तवालेपनमण्डपम् । नमस्ते कल्पयाम्यत्र मणिपीठोपवेशनम् ॥ 84॥ अष्टगन्धैः कल्पयामि सर्वाङ्गेषु विलेपनम् । कालागरु महाधूपस्तव केशभरस्य हि ॥ 85॥ मल्लिकामालतीजातीचम्पकादिमनोरमैः । रचिताःकुसुमैर्मालाः कल्पयामि नमस्तव ॥ 86॥ प्रवेशनं कल्पयामि नमो भूषणमण्डपम् । उपवेशं रत्नपीठे तत्र ते कल्पयाम्यहम् ॥ 87॥ नवमाणिक्यमुकुटं तच्चन्द्रशकलं ततः । ततः सीमन्तसिन्दूरं ततस्तिलकमुत्तमम् ॥ 88॥ कालाञ्जनं कल्पयामि पालीयुगलमुत्तमम् । मणिकुण्डलयुग्मं ते नासाभरणमीश्वरि ॥ 89॥ ते कल्पयामि त्रिपुरे ललिताऽधरयावकम् । अथाऽऽद्यभूषणं कण्ठे हेमचिन्ताकमुत्तमम् ॥ 90॥ पदकं ते कल्पयामि महापदकमुत्तमम् । कल्पयामि नमो मुक्तावलिमेकावलिं च ते ॥ 91॥ छन्नवीरं च केयूरयुगलानां चतुष्टयम् । वलयावलिमीशानि ऊर्मिकावलिमीश्वरि ॥ 92॥ काञ्चीदामकटीसूत्रं सौभाग्याभरणं च ते । त्रिपुरे पादकटकं कल्पये रत्ननूपुरम् ॥ 93॥ पादाङ्गुलीयकं तुभ्यं पाशमेककरे तव । अन्यस्मिन्नङ्कुशं देवि पुण्ड्रेक्षुधनुषं परे ॥ 94॥ अपरे पुष्पबाणाँश्च श्रीमन्माणिक्यपादुके । नवावरणदेवीभिर्महाचक्राधिरोहणम् ॥ 95॥ कामेश्वराङ्कपर्यङ्क उपवेशनमुत्तमम् । सुधासवाख्यं चषकं ततः आचमनीयकम् ॥ 96॥ कर्पूरवीटिकां तुभ्यं कल्पयामि नमः शिवे । आनन्दोल्लासवेलासहासं ते कल्पयाम्यहम् ॥ 97॥ मङ्गलारार्तिकं देवि छत्रं ते कल्पयाम्यहम् । ततश्चामरयुग्मं ते दर्पणं कल्पयाम्यहम् ॥ 98॥ तालवृन्तं कल्पयामि गन्धं पुष्पं महेश्वरि । धूपं दीपं च नैवेद्यं कल्पयामि नमस्तव ॥ 99॥ अथाऽहं वैन्दवे चक्रे सर्वानन्दमयात्मिके । रत्नसिंहासने रम्ये समासीनां शिवप्रियाम् ॥ 100॥ ध्यानम् । उद्यद्भानुसहस्राभ्यां जपापुष्पसमप्रभाम् । नवरत्नप्रभादीप्तमुकुटेन विराजिताम् ॥ 101॥ चन्द्ररेखासमोपेतां कस्तूरीतिलकाञ्चिताम् । कामकोदण्डसौन्दर्यनिर्जितभ्रूलतायुगाम् ॥ 102॥ अञ्जनाञ्चितनेत्रां तां पद्मपत्रनिभेक्षणाम् । मणिकुण्डलसंयुक्तकर्णद्वयविराजिताम् ॥ 103॥ मुक्तामाणिक्यखचितनासिकाभरणान्विताम् । मदपाटलसंयुक्तकपोलयुगलान्विताम् ॥ 104॥ पक्वबिम्बफलाभासाधरद्वयविराजिताम् । शुद्धमुक्तावलिप्रख्यदन्तपङ्क्तिविराजिताम् ॥ 105॥ ताम्बूलपूरितमुखीं सुस्मितास्यविराजिताम् । आद्यभूषणसंयुक्तां हेमचिन्ताकसंयुताम् ॥ 106॥ पदकेन समोपेतां महापदकसंयुताम् । मुक्तावलिसमोपेतामेकावलिविराजिताम् ॥ 107॥ केयूराङ्गदसंयुक्तचतुर्बाहुविराजिताम् । अष्टगन्धसमोपेतां श्रीचन्दनविलेपनाम् ॥ 108॥ हेमकुम्भसमप्रख्यस्तनद्वयविराजिताम् । रक्तवस्त्रपरीधानां रक्तकञ्चुकसंयुताम् ॥ 109॥ सूक्ष्मरोमावलीयुक्ततनुमध्यविराजिताम् । मुक्तामाणिक्यखचितकाञ्चीयुतनितम्बिनीम् ॥ 110॥ सदाशिवाङ्कस्थपृथुमहाजघनमण्डलाम् । कदलीस्तम्भसङ्काशऊरुयुग्मविराजिताम् ॥ 111॥ कदलीकान्तिसङ्काशजङ्घायुगलशोभिताम् । गूढगुल्फद्वयोपेतां रक्तपादयुगान्विताम् ॥ 112॥ ब्रह्माविष्णुमहादेवशिरोमुकुटजातया । कान्त्या विराजितपदां भक्तत्राणपरायणाम् ॥ 113॥ इक्षुकार्मुकपुष्पेषु पाशाङ्कुशधरां पराम् । संवित्स्वरूपिणीं देवीं ध्यायामि परमेश्वरीम् ॥ 114॥ इति ध्यानम् । प्रदर्शयाम्यथ शिवे नवमुद्रा वरप्रदाः । त्वां तर्पयामि त्रिपुरे त्रिधा मूलेन पार्वति ॥ 115॥ आग्नेय्यामीशदिग्भागे नैरृत्यां मारुते तथा । मध्ये दिक्षु षडङ्गानि क्रमादभ्यर्चयाम्यहम् ॥ 116॥ आद्यां कामेश्वरीं वन्दे नमामि भगमालिनीम् । नित्यक्लिन्नां नमस्यामि भेरुण्डां प्रणमाम्यहम् ॥ 117॥ वह्निवासां नमस्यामि महावज्रेश्वरीं स्तुवे । शिवदूतीं नमस्यामि त्वरितां कुलसुन्दरीम् ॥ 118॥ नित्यां नीलपताकां च विजयां सर्वमङ्गलाम् । ज्वालामालां च चित्रां च महानित्यां च संस्तुवे ॥ 119॥ दिव्यौघेभ्यो नमस्यामि परेशपरमेश्वरीम् । मित्रेशमथ षष्ठीशमुड्डीशं प्रणमाम्यहम् ॥ 120॥ चर्यानाथं नमस्यामि लोपामुद्रामहं भजे । अगस्त्यं प्रणमस्यामि सिद्धौघे कालतापनम् ॥ 121॥ धर्माचार्यं नमस्यामि मुक्तकेशीश्वरं भजे । भजे दीपकलानाथं मानवौघे ततः परम् ॥ 122॥ विष्णुदेवं नमस्यामि प्रभाकरमहं भजे । तेजोदेवं नमस्यामि मनोजमथ संस्तुवे ॥ 123॥ कल्याणदेवं कलये रत्नदेवं भजाम्यहम् । वासुदेवं नमस्यामि श्रीरामानन्दमाश्रये ॥ 124॥ परमेष्ठिगुरुं वन्दे परमं गुरुमाश्रये । श्रीगुरुं प्रणमस्यामि मूर्ध्नि ब्रह्मबिले स्थितम् ॥ 125॥ कं बिलेऽहं नमस्यामि श्रीगुरोः पादुकां ततः । अथ प्राथमिके देवि चतुरस्रे तवेश्वरि ॥ 126॥ अणिमां लघिमां वन्दे महिमां प्रणमाम्यहम् । ईशित्वसिद्धिं वन्देऽहं वशित्वं च नमाम्यहम् ॥ 127॥ प्राकाम्यसिद्धिं वन्देऽहं भुक्तिमिच्छामहं भजे । प्राप्तिसिद्धिं सर्वकामप्रदासिद्धिमहं भजे ॥ 128॥ मध्यमे चतुरस्रेऽहं ब्राह्मीं माहेश्वरीं भजे । कौमारीं वैष्णवीं वन्दे वाराहीं प्रणमाम्यहम् ॥ 129॥ माहेन्द्रीमपि चामुण्डां महालक्ष्मीमहं भजे । तृतीये चतुरस्रेऽहं सर्वसंक्षोभिणीं भजे ॥ 130॥ सर्वविद्राविणीं मुद्रां सर्वाकर्षिणिकां भजे । मुद्रां वशङ्करीं वन्दे सर्वोन्मादिनिकां भजे ॥ 131॥ भजे महाङ्कुशां मुद्रां खेचरीं प्रणमाम्यहम् । बीजमुद्रां योनिमुद्रां भजे सर्वत्रिखण्डिनीम् ॥ 132॥ त्रैलोक्यमोहनं चक्रं नमामि ललिते तव । नमामि योगिनीं तत्र प्रकटाख्यामभीष्टदाम् ॥ 133॥ सुधार्णवासनं वन्दे तत्र ते परमेश्वरि । चक्रेश्वरीं तत्र वन्दे त्रिपुरां परमेश्वरीम् ॥ 134॥ सर्वेसंक्षोभिणीं मुद्रां ततोऽहं कलये शिवे । अथाऽहं षोडशदले कामाकर्षणिकां भजे ॥ 135॥ बुद्ध्याकर्षणिकां वन्देऽहङ्काराकर्षणीं भजे । शब्दाकर्षणिकां वन्दे स्पर्शाकर्षणिकां भजे ॥ 136॥ रूपाकर्षणिकां वन्दे रसाकर्षणिकां भजे । गन्धाकर्षणिकां वन्दे चित्ताकर्षणिकां भजे ॥ 137॥ धैर्याकर्षणिकां वन्दे स्मृत्याकर्षणिकां भजे । नामाकर्षणिकां वन्दे बीजाकर्षणिकां भजे ॥ 138॥ आत्माकर्षणिकां वन्दे ह्यमृताकर्षणीं भजे । शरीराकर्षणीं वन्दे नित्यां श्रीपरमेश्वरीम् ॥ 139॥ सर्वाशापूरकं चक्रं कलयेऽहं तवेश्वरि । गुप्ताख्यां योगिनीं वन्दे तत्राऽहं गुप्तपूजिताम् ॥ 140॥ पीताम्बुजासनं तत्र नमामि ललिते तव । त्रिपुरेशीं महादेवीं भजामीष्टार्थंसिद्धिदाम् ॥ 141॥ सर्वंविद्राविणीं मुद्रां तत्राऽहं तां विचिन्तये । शिवे तवाष्टपत्रेऽहमनङ्गकुसुमां भजे ॥ 142॥ अनङ्गमेखलां वन्दे ह्यनङ्गमदनां भजे । ततोऽहं प्रणमस्यामि ह्यनङ्गमदनातुराम् ॥ 143॥ अनङ्गरेखां कलये भजे तेऽनङ्गवेगिनीम् । भजेऽनङ्गाङ्कुशां देवि तव चानङ्गमालिनीम् ॥ 144॥ सर्वसंक्षोभणं चक्रं तत्राऽहं कलये सदा । वन्दे गुप्ततराख्यां तां योगिनीं सर्वकामदाम् ॥ 145॥ तत्राऽहं प्रणमस्यामि देव्यात्मासनमुत्तमम् । नमामि jagadIshAnIma.ahaM त्रिपुरसुन्दरीम् ॥ 146॥ सर्वाकर्षणिकां मुद्रां तत्राऽहं कलयामि ते । भुवनारे तव शिवे सर्वसंक्षोभिणीं भजे ॥ 147॥ सर्वविद्राविणीं वन्देऽहं सर्वाकर्षिणिकां भजे । सकलाह्लादिनीं वन्दे सर्वसम्मोहिनीं भजे ॥ 148॥ सकल स्तम्भिनीं वन्दे कलये सर्वजृम्भिनीम् । वशङ्करीं नमस्यामि सर्वरञ्जनिकां भजे ॥ 149॥ सकलोन्मादिनीं वन्दे भजे सर्वार्थसाधिनीम् । सम्पत्तिपूरिणीं वन्दे सर्वमन्त्रमयीं भजे ॥ 150॥ भजाम्यहं ततः शक्तिं सर्वद्वन्द्वक्षयङ्करीम् । तत्राऽहं कलये चक्रं सर्वसौभाग्यदायकम् ॥ 151॥ नमामि जगतां धात्रीं सम्प्रदायाख्ययोगिनीम् । शिवे तव नमस्यामि श्रीचक्रासनमुत्तमम् ॥ 152॥ नमामि जगदीशानीमहं त्रिपुरवासिनीम् । कलयेऽहं तव शिवे मुद्रां सर्ववशङ्करीम् ॥ 153॥ बहिर्दशारे ते देवि सर्वसिद्धिप्रदां भजे । सर्वसम्पत्प्रदां वन्दे भजे सर्वप्रियङ्करीम् ॥ 154॥ नमाम्यहं ततो देवीं सर्वमङ्गलकारिणीम् । सर्वकामप्रदां वन्दे सर्वदुःखविमोचिनीम् ॥ 155॥ सर्वमृत्युप्रशमनीं सर्वविघ्ननिवारिणीम् । सर्वाङ्गसुन्दरीं देवीं सर्वसौभाग्यदायिनीम् ॥ 156॥ सर्वार्थसाधकं चक्रं तथाऽहं कलये सदा । कलयामि ततो देवीं कुलोत्तीर्णाख्ययोगिनीम् ॥ 157॥ सर्वमन्त्रासनं वन्दे त्रिपुराश्रीयमाश्रये । कलयामि ततो मुद्रां सर्वोन्मादनकारिणीम् ॥ 158॥ अन्तर्दशारे ते देवि सर्वज्ञां प्रणमाम्यहम् । सर्वशक्तिं नमस्यामि सर्वैश्वर्यप्रदां भजे ॥ 159॥ सर्वज्ञानमयीं वन्दे सर्वव्याधिविनाशिनीम् । सर्वाधारस्वरूपां च सर्वपापहरां भजे ॥ 160॥ सर्वानन्दमयीं वन्दे सर्वरक्षास्वरूपिणीम् । प्रणमामि महादेवीं सर्वेप्सितप्रदां भजे ॥ 161॥ सर्वरक्षाकरं चक्रं तत्राऽहं कलये सदा । निगर्भयोगिनीं वन्दे तत्राऽहं परमेश्वरीम् ॥ 162॥ साध्यसिंहासनं वन्दे भजे त्रिपुरमालिनीम् । कलयामि ततो देवि मुद्रां सर्वमहाङ्कुशाम् ॥ 163॥ अष्टारे वशिनीं वन्दे भजे कामेश्वरीं सदा । मोदिनीं विमलां वन्दे ह्यरुणां जयिनीं भजे ॥ 164॥ सर्वेश्वरीं नमस्यामि कौलिनीं प्रणमाम्यहम् । सर्वरोगहरं चक्रं तवाऽहं देवि चिन्तये ॥ 165॥ रहस्ययोगिनीं देवीं सदाऽहं कलयामि ते । नमामि त्रिपुरासिद्धां भजे मुद्रां च खेचरीम् ॥ 166॥ महात्रिकोणस्य बाह्ये चतुर्दिक्षु महेश्वरि । नमामि जृम्भ्णान् बाणान् चापं सम्मोहनं भजे ॥ 167॥ पाशं वशङ्करं वन्दे भजे स्तम्भनमङ्कुशम् । त्रिकोणेऽहं जगद्धात्रीं महाकामेश्वरीं भजे ॥ 168॥ महावज्रेश्वरीं वन्दे महाश्रीमालिनीं भजे । महाश्रीसुन्दरीं वन्दे सर्वकामफलप्रदाम् ॥ 169॥ सर्वसिद्धिप्रदं चक्रं तव देवि नमाम्यहम् । नमाम्यतिरहस्याख्यां योगिनीं तत्र कामदाम् ॥ 170॥ त्रिपुराम्बां नमस्यामि बीजमुद्रां नमाम्यहम् । मूलमन्त्रेण ललिते त्वां बिन्दौ पूजयाम्यहम् ॥ 171॥ सर्वानन्दमयं चक्रं नमामि ललिते तव । परापररहस्याख्यां योगिनीं कलये सदा ॥ 172॥ महाचक्रेश्वरीं वन्दे योनिमुद्रामहं भजे । धूपादिकं सर्वमयि ते कल्पयाम्यहम् ॥ 173॥ त्वत्प्रीतये महामुद्रां दर्शयामि ततः शिवे । त्रिधा त्वां मूलमन्त्रेण तर्पयामि ततः शिवे ॥ 174॥ शाल्यन्नं मधुसंयुक्तं पायसापूपसंयुतम् । घृतसूपसमायुक्तं सर्वभक्ष्यसमन्वितम् ॥ 175॥ ससितं क्षीरसंयुक्तं बहुशाकसमन्वितम् । निक्षिप्य काञ्चने पात्रे नैवेद्यं कल्पयामि ते ॥ 176॥ सङ्कल्प्य बिन्दुना वक्त्रं कुचौ बिन्दुद्वयेन च । योनिं तु सपरार्धेन कृत्वा श्रीत्रिपुरे तव ॥ 177॥ एतत् कामकलारूपं भक्तानां सर्वकामदम् । सर्वसम्पत्प्रदं वन्दे नमस्ते त्रिपुरेश्वरि ॥ 178॥ वामभागे त्रिकोणं च वृत्तं च चतुरस्रकम् । कृत्वा गन्धाक्षताद्यैश्च ह्यर्चयामि महेश्वरि ॥ 179॥ वाग्भवाद्यं नमस्यामि तत्र व्यापकमण्डलम् । जलयुक्तार्द्रान्नयुक्तं मकारत्रयभाजनम् ॥ 180॥ तत्र विन्यस्य दास्यामि भूतेभ्यो बलिमुत्तमम् । नमस्ते देवदेवेशि नमस्त्रैलोक्यवन्दिते ॥ 181॥ नमः परशिवाङ्कस्थे नमस्त्रिपुरसुन्दरि । प्रदक्षिणां नमस्कारं मनसाऽहं करोमि ते ॥ 182॥ ततः सकलमन्त्राणां सम्राज्ञीं परमेश्वरीम् । प्रजपामि महाविद्यां त्वत्प्रीत्यार्थमहं सदा । तव विद्यां प्रजप्त्वाऽथ स्तौमि त्वां परमेश्वरीम् ॥ 183॥ महादेवि महेशानि सदाशिव महाप्रिये । महानित्ये महासिद्धे त्वामहं शरणं व्रजे ॥ 184॥ जय त्वं त्रिपुरे देवि ललिते जगदीश्वरि । सदाशिवप्रियकरि पाहि मां करुणाकरि ॥ 185॥ जगन्मातर्जगद्रूपे जगदीश्वरवल्लभे । जगन्मये जगस्तुल्ये गौरि त्वामहमाश्रये ॥ 186॥ अनाद्ये सर्वलोकानामाद्ये भक्तेष्टदायिनि । गिरिराजस्य तनये नमस्ते त्रिपुरेश्वरि ॥ 187॥ जयादिदेवदेवेशि ब्रह्ममातर्नमोऽस्तु ते । विष्णुमातरनाद्यन्ते हरमातः सुरेश्वरि ॥ 188॥ ब्रह्मादिसुरसंस्तुत्ये लोकत्रयवशङ्करि । सर्वसम्पत्प्रदे नित्ये त्वामहं कलये सदा ॥ 189॥ नित्यानन्दे निराधारे चिद्रूपिणि शिवप्रिये । अणिमादिगुणाधारे त्वां सदा कलयाम्यहम् ॥ 190॥ ब्राह्म्यादिमातृसंस्तुत्ये सर्वावरणसंयुते । ज्योतिर्मये महारूपे पाहि मां त्रिपुरे सदा ॥ 191॥ लक्ष्मीवाण्यादिसम्पूज्ये ब्रह्मविष्णुशिवस्तुते । भजामि तव पादाब्जं सर्वकामफलप्रदम् ॥ 192॥ सर्वशक्तिसमोपेतं सर्वाभीष्टफलप्रदे । नमामि तव पादाब्जं देवि त्रिपुरसुन्दरि ॥ 193॥ त्वत्प्रियार्थं ततः कांश्चिच्छक्तिं सम्पूजयाम्यहम् । मपञ्चकेन तां शक्तिं तर्पयामि महेश्वरि ॥ 194॥ तयोपेतं हविःशेषं चिदग्नौ प्रजुहोम्यहम् । त्वत्प्रियार्थं महादेवि ममाभीष्टार्थसिद्धये ॥ 195॥ बद्ध्वा तां खेचरीं मुद्रां क्षमस्वोद्वासयाम्यहम् । तिष्ठ मे हृदये नित्यं त्रिपुरे परमेश्वरि ॥ 196॥ जगदम्बे महाराज्ञि महाशक्ति शिवप्रिये । हृच्चक्रे तिष्ठ सततं महात्रिपुरसुन्दरि ॥ 197॥ सर्वलोकैकसम्पूज्ये सकलावरणैर्युते । हृच्चक्रे तिष्ठ मे नित्यं महात्रिपुरसुन्दरि ॥ 198॥ ॥ फलश्रुति ॥ एतत् त्रिपुरसुन्दर्या हृदयं सर्वकामदम् । महारहस्यं परमं दुर्लभं दैवतैरपि ॥ 1॥ साक्षात् सदाशिवेनोक्तं गुह्याद्गुह्यमनुत्तमम् ॥ 2॥ यः पठेन्नित्यमेकाग्रः शृणुयाद् वा समाहितः । नित्यपूजाफलं देव्याः स लभेन्नात्र संशयः ॥ 3॥ पापैः स मुच्यते सद्यः कायवाक्चित्तसम्भवैः । सर्वजन्मसमुद्भूतैर्ज्ञानकृतैरपि ॥ 4॥ ## missing letter or word## सर्वक्रतुषु यत्पुण्यं सर्वतीर्थेषु यत् फलम् । तत्पुण्यं लभते नित्यं मानवो नात्र संशयः ॥ 5॥ अचलां लभते लक्ष्मीं त्रैलोक्ये चापि दुर्लभाम् । साक्षाद् विष्णुसमो मर्त्यो शीघ्रमेव भवेत् सदा ॥ 6॥ अष्टैश्वर्यमवाप्नोति स शीघ्रं मानवोत्तमः । गुटिकापादुकासिद्ध्याद्यष्टकं शीघ्रमश्नुते ॥ 7॥ शङ्खाद्या निध्यो वाऽपि तं नित्यं पर्युपासते । वश्यादीन्यष्टकर्माणि शीघ्रं सिद्ध्यन्ति सर्वदा ॥ 8॥ भूलोकस्थाः सर्वनार्यः पातालस्थाः सदाङ्गनाः । सर्वलोकस्थिताः सर्वा याश्चान्यारूपगर्विताः ॥ 9॥ रमन्ते तेन सततं शीघ्रं वश्या न संशयः । राजाद्याः सकला मर्त्याः हरहर्यादयः सुराः ॥ 10॥ अनन्ताद्या महानागाः सिद्धयोगेश्वरादयः । ऋषयो मुनयो यक्षास्तं नित्यं पर्युपासते ॥ 11॥ महतीं कीर्तिमाप्नोति शिवविष्णुसमप्रभाम् । परमं योगमासाद्य खेचरो जायते सदा ॥ 12॥ अपमृत्युविनिर्मुक्तः कालमृत्युविवर्जितः । परमायुष्यमाप्नोति हरहर्यादिदुर्लभम् ॥ 13॥ अश्रुतानि च शास्त्राणि व्याचष्टे विधिवत् सदा । मूढोऽपि सर्वविद्यावान् दक्षिणामूर्तिवद्भवेत् ॥ 14॥ ग्रहभूतपिशाचाद्या यक्षगन्धर्वराक्षसाः । एतस्य स्मरणादेव विनश्यन्ति हि सर्वदा ॥ 15॥ तद्गात्रं प्राप्य सकलं विषं सद्यो विनश्यति । सहस्रकामसङ्काशः कान्त्या यः सर्वदा भवेत् ॥ 16॥ तस्मादेतत् पठेत् स्तोत्रं त्रिपुराहृदयं शुभम् । जपेद् यः सर्वदा साक्षाद् भवेद् देवीस्वरूपकः ॥ 17॥ साङ्गं त्रिपुरसुन्दर्या नित्यपूजाफलं लभेत् । विमुक्तो रोगसङ्घातैरारोग्यं महदश्नुते ॥ 18॥ प्राप्नोति महदैश्वर्यं सर्वविद्यानिधिर्भवेत् । तत्करस्पर्शमात्रेण नरो ब्राह्मणतां लभेत् ॥ 19॥ मुच्यते सकलैर्विघ्नैः स नित्यं मानवोत्तमः । स भुङ्क्ते सकलान् भोगान् दुर्लभांश्च दिने दिने ॥ 20॥ लभते पुत्रपौत्रांश्च महालक्ष्मीसमन्वितान् । परमायुष्यसंयुक्तान् साक्षच्छिवसमान् गुणैः ॥ 21॥ सृष्टिपालनसंहारकर्तेवायं सदा भवेत् । यस्ते कृपावान् भवति स त्रिमूर्तिर्न संशयः ॥ 22॥ तत्समीपस्थितः शीघ्रं सदा जातिस्मरोभवेत् । तस्य गेहे सदा कामधेनुः कल्पतरुस्तथा ॥ 23॥ चिन्तामणिश्च सततं तिष्ठत्येव न संशयः । महाजयमवाप्नोति सदा सर्वत्र मानवः ॥ 24॥ वज्रकायसमो भूत्वा चरत्येव जगत्ययम् । महासुखी भवेन्नित्यं परमात्मा भवेत् सदा ॥ 25॥ मुच्यते सकलेभ्योऽपि बन्धनैः शृङ्खलादिभिः । तं पूजयन्ति सततं हरिरुद्रादयोऽपि च ॥ 26॥ शुभमेव भवेन्नित्यं सदापद्भिर्विमुच्यते । देवगन्धर्वरक्षाद्यैर्ब्रह्माद्यैरपि दुर्लभान् ॥ 27॥ प्राप्नोति सकलान् कामान् शीघ्रमेव न संशयः । दिव्यभोगयुतो दिव्यकन्याभिः सह संयुतः ॥ 28॥ विमानं स समास्थाय दिव्याभरणभूषितः । दिव्यचन्दनलिप्ताङ्गः सदा विंशतिवार्षिकः ॥ 29॥ स भुङ्क्ते सकलान् भोगान् देवलोके नरः सदा । तस्मादेतत् पठेत् स्तोत्रं त्रिपुराहृदयं शुभम् । जपेद्यः सततं भक्त्या भवेत् साक्षात् सदा शिवः ॥ 30॥ ॥ इति श्री रुद्रयामले ईश्वरपार्वतीसंवादे श्रीललितात्रिपुरसुन्दरीहृदयस्तोत्रम् ॥ ## Encoded and proofread by PP From Shrividya Sadhana. \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}