% Text title : shrIsUktaMpaurANIkam % File name : shrIsUktaMpaurANIkam.itx % Category : devii, lakShmI, devI, sUkta % Location : doc\_devii % Transliterated by : Gopal Upadhyay gopal.j.upadhyay at gmail.com % Proofread by : Gopal Upadhyay gopal.j.upadhyay at gmail.com % Latest update : December 29, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shrisuktam from Puranas ..}## \itxtitle{.. shrIsUktaM paurANIkam ..}##\endtitles ## देव्यभिषेके पौराणं श्रीसूक्तम् \- हिरण्यवर्णां हिमरौप्यहारां चन्द्रां त्वदीयां च हिरण्यरूपाम् । लक्ष्मीं मृगीरूपधरां (1) श्रियं त्वं मदर्थमाकारय जातवेदः ॥ 1॥ यस्यां सुलक्ष्म्यामहमागतायां हिरण्यगोऽश्वात्मजमित्रदासान् । लभेयमाशु ह्यनपायिनीं तां मदर्थमाकारय जातवेदः ॥ 2॥ प्रत्याह्वये तामहमश्वपूर्वां देवीं श्रियं मध्यरथां समीपम् । प्रबोधिनीं हस्तिसुबृंहितेनाहूता मया सा किल सेवतां माम् ॥ 3॥ कांसोस्मितां तामिहद्मवर्णामाद्रां सुवर्णावरणां ज्वलन्तीम् । तृप्तां हि भक्तानथ तर्पयन्तीमुपह्वयेऽहं कमलासनस्थाम् ॥ 4॥ लोके ज्वलन्तीं यशसा प्रभासां चन्द्रामुदामुत देवजुष्टाम् । तां पद्मरूपां शरणं प्रपद्ये श्रियं वृणे त्वों व्रजतामलक्ष्मीः ॥ 5॥ वनस्पतिस्ते तपसोऽधिजातो वृक्षोऽथ बिल्वस्तरुणार्कवर्णे । फलानि तस्य त्वदनुग्रहेण माया अलक्ष्मीश्च नुदन्तु बाह्याः ॥ 6॥ उपैतु मां देवसखः कुबेरः सा दक्षकन्या मणिना च कीर्तिः । जातोऽस्मि राष्ट्रे किल मर्त्यलोके कीर्तिं समृद्धिं च ददातु मह्यम् ॥ 7॥ क्षुत्तृट्कृशाङ्गी मलिनामलक्ष्मीं तवाग्रजां तामुतनाशयामि । सर्वामभूतिं ह्यसमृद्धिमम्बे गृहाञ्च (गृहाच्च) निष्कासय मे द्रुतं त्वम् ॥ 8॥ केनाप्यधर्षाम्मथ गन्धचिह्नां पुष्टां गवाश्वादियुतां च नित्यम् । पद्मालये सर्वजनेश्वरीं तां प्रत्याह्वयेऽहं खलु मत्समीपम् ॥ 9॥ लभेमहि श्रीमनसश्च कामं वाचस्तु सत्यं च सुकल्पितं वै । अन्नस्य भक्ष्यं च पयः पशूनां सम्पद्धि मय्याश्रयतां यशश्च ॥ 10॥ मयि प्रसादं कुरु कर्दम त्वं प्रजावती श्रीरभवत्त्वया हि । कुले प्रतिष्ठापय में श्रियं वै त्वन्मातरं तामुत पद्ममालाम् ॥ 11॥ स्निग्धानि चापोऽभिसृजन्त्वजस्रं चिक्लीतवासं कुरु मद्गृहे त्वम् । कुले श्रियं मातरमाशुमेऽद्य श्रीपुत्र संवासयतां च देवीम् ॥ 12॥ तां पिङ्गलां पुष्करिणीं च लक्ष्मीमाद्रां च पुष्टिं शुभपद्ममालाम् ॥ चन्द्रप्रकाशां च हिरण्यरूपां मदर्थमाकारय जातवेदः ॥ 13॥ आद्रां(आद्रीं) तथा यष्टिकरां सुवर्णां तां यष्टिरूपामथ हेममालाम् । सूर्यप्रकाशां च हिरण्यरूपां मदर्थमाकारय जातवेदः ॥ 14॥ यस्यां प्रभूतं कनकं च गावो दास्यस्तुरङ्गान्पुरुषांश्च सत्याम् । विन्देयमाशु ह्यनपायिनीं तां मदर्थमाकारय जातवेदः ॥ 15॥ श्रियः पञ्चदशश्लोकं सूक्तं पौराणमन्वहम् । यः पठेज्जुहुयाच्चाज्यं श्रीयुतः सततं भवेत् ॥ 16॥ इति पौराणीकम् श्रीसूक्तं समाप्तम् । 1 मृगीरूपधरां \ldq{}श्रीर्धृत्वा हरिणीरूपमरण्ये सञ्चार ह\rdq{} इति पुराणवचनात् ## Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}