% Text title : Shristhala Devi Arati % File name : shrIsthaladevIAratI.itx % Category : devii, devI, AratI % Location : doc\_devii % Transliterated by : Vani V vanirvs at gmail.com % Proofread by : Vani V vanirvs at gmail.com % Latest update : October 31, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shristhala Devi Arati ..}## \itxtitle{.. shrIsthaladevIAratikyam ..}##\endtitles ## yatkarma\-dharma\-निलयं प्रवदन्ति तज्ज्ञाः यज्ञादि पुण्यमखिलं सकलं त्वयैव । त्वं चेतना यत इति प्रविचार्य चित्ते नित्यं त्वदीय चरणौ शरणं प्रपद्ये ॥ 1॥ पाथोऽधिनाथ तनया पतिरेष शेष पर्यङ्क् लालित वपुः पुरुषः पुराणः । त्वन्मोह\-पाश\-विवशो जगदम्बसोऽपि व्याघूर्णमाननयनः शयनं चकार ॥ 2॥ तत कौतुकं जननि यस्य जनार्दनस्य कर्णप्रसूतमलजौ मधु\-कैटभाख्यौ । तस्यापि यौ न भवतः सुलभौ निहन्तुं त्वन्मायया कविलतौ विलयं गतौ तौ ॥ 3॥ यन्माहिषं वपुरपूर्वबलोपपन्नं यन्नाक नायक पराक्रम जित्वरं च । यत्लोकशोकजननब्रतबद्ध\-हार्दं तल्लीलयैव दलितं गिरिजे भवत्या ॥ 4॥ यो धूम्रलोचन इति प्रथितः पृथिव्यां भस्मी बभूव स रणे तव हुङ्कृतेन । सर्वासुरक्षयकरे गिरिराजकन्ये मन्ये स्वमन्यु दहने कृत एष होमः ॥ 5॥ केषामपि त्रिदशनायक पूर्वकाणां हन्तुं न जातु सुलभाविति चण्डमुण्डौ । तौ दुर्मदौ सपदि चाम्बर तुल्यमूर्ते मतिस्तवासिकुलिशात् पतितौ विशीर्णौ ॥ 6॥ दौत्येन ते शिव इति प्रथितप्रभावो देवोऽपि दानवपतेः सदनं जगाम । भूयोऽपि तस्य चरितं प्रथयाञ्चकार सा त्वं प्रसीद शिवदूति विजृम्भितेन ॥ 7॥ चित्रं तदेतदमरैरपि ये न जेयाः शस्त्राभिघात\-पतिताद्रुधिरादपर्णे । भूमौ बभूवुरमिताः प्रतिरक्तबीजा स्तेऽपित्वयैव गगने गलिताः समस्ताः ॥ 8॥ आश्चर्यमेतदतुलं यद्भूत् सुरारी त्रैलोक्यवैभवविलुण्ठनहष्टपाणी । शस्त्रैर्निहत्य भुवि शुम्भ\-निशुम्भसंज्ञौ नीतौ त्वया जननि तावपि नाकलोकम् ॥ 9॥ त्वत्तेजसि प्रलयकाल हुताशनेऽस्मिं\- स्तस्मिन् प्रयान्ति विलयं भुवनानि सद्यः । तस्मिन्निपत्य शलभा इव दानवेन्द्रा भस्मी भवन्ति हि भवानि किमत्र चित्रम् ॥ 10॥ तत्किं गृणामि भवतीं भव तीव्रताप निर्वापण\-प्रणयनीं प्रणमञ्जनेषु । तत्किं गृणामि भवन्ती भव तीव्र ताप संवर्द्धन\-प्रणयनीं विपदि स्थितेषु ॥ 11॥ वामे करे तदितरे च तथोपरिष्ठान् पात्रं सुधारसयुतं वरमातुलुङ्गम् । खेटं गदां च दधतीं भवतीं भवानि ध्यायन्ति येऽरुणनिभां कृतिनस्त एव ॥ 12॥ यद्वारुणात् परमिदं यदि मानवास्ते बीजं स्मरेदनुदिनं दहनाधिरूढम् । मायाङ्कितं तिलकितं तरुणेन्दु बिन्दु\- र्नादैरमन्दमिह राज्यमसौ भुनक्ति ॥ 13॥ आवाहनं यजनवर्णनमग्निहोत्रं कर्मार्पणं तव विसर्जनमत्र देवि । मोहान्मया कृतमिदं सकलापराधं मातः क्षमस्व वरदे बहिरन्तरस्थे ॥ 14॥ अन्तः स्थिताप्यखिल जन्तुषु जन्तुरूपा विद्योतसे बहिरिवाखिल विश्वरूपा । का भूरिशब्दरचना वचनाधिका सा दीनं जनं जननि मामव निष्प्रपञ्चम् ॥ 15॥ एतत्पठेदनुदिनं दनुजान्तकारि चण्डीचरितमतुलं भुवि यस्त्रिकालम् । श्रीमान् सुखी स विजयी सुभगः कृती स्यात् त्यागी चिरन्तनवपुः कवि चक्रवर्ती ॥ 16॥ iti । ## Sarthal or Shristhala devi or aShTAdashabhUjA devI is worshipped in Kishtavad (kishtwar, kaShTavArakaH deshaH) in Haryana Encoded and proofread by Vani V \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}