श्रेयस्करीस्तोत्रम्

श्रेयस्करीस्तोत्रम्

श्रीः । श्रेयस्करि श्रमनिवारिणि सिद्धविद्ये स्वानन्दपूर्णहृदये करुणातनो मे । चित्ते वस प्रियतमेन शिवेन सार्धं माङ्गल्यमातनु सदैव मुदैव मातः ॥ १॥ श्रेयस्करि श्रितजनोद्धरणैकदक्षे दाक्षायणि क्षपितपातकतूलराशे । शर्मण्यपादयुगले जलजप्रमोदे मित्रे त्रयीप्रसृमरे रमतां मनो मे ॥ २॥ श्रेयस्करि प्रणतपामरपारदान- ज्ञानप्रदानसरणिश्रितपादपीठे । श्रेयांसि सन्ति निखिलानि सुमङ्गलानि तत्रैव मे वसतु मानसराजहंसः ॥ ३॥ श्रेयस्करीति तव नाम गृणाति भक्त्या श्रेयांसि तस्य सदने च करी पुरस्तात् । किं किं न सिद्ध्यति सुमङ्गलनाममालां धृत्वा सुखं स्वपिति शेषतनौ रमेशः ॥ ४॥ श्रेयस्करीति वरदेति दयापरेति वेदोदरेति विधिशङ्करपूजितोति । वाणीति शम्भुरमणीति च तारिणीति श्रीदेशिकेन्द्रकरुणेति गृणामि नित्यम् ॥ ५॥ श्रेयस्करि प्रकटमेव तवाभिधानं यत्रास्ति तत्र रविवत्प्रथमानवीर्यम् । ब्रह्मेन्द्ररुद्रमरुतादिगृहाणि सौख्यैः पूर्णानि नाममहिमा प्रथितस्त्रिलोक्याम् ॥ ६॥ श्रेयस्करि प्रणतवत्सलता त्वयीति वाचं श‍ृणुष्व सरलां सरसां च सत्याम् । भक्त्या नतोऽस्मि विनतोऽस्मि सुमङ्गले त्वत्- पादाम्बुजे प्रणिहिते मयि सन्निधत्स्व ॥ ७॥ श्रेयस्करीचरणसेवनतत्परेण कृष्णेन भिक्षुवपुषा रचितं पठेद्यः । तस्य प्रसीदति सुरारिविमर्दनीयम्- अम्बा तनोति सदनेषु सुमङ्गलानि ॥ ८॥ यथामतिकृतस्तुतौ मुदमुपैति माता न किं यथाविभवदानतो मुदभुपैति पात्रं न किम् । भवानि तव संस्तुतिं विरचितुं न चाहं क्षमस्- तथापि मुदभेष्यसि प्रदिशसीष्टमम्ब त्वरात् ॥ ९॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यकृष्णानन्दसरस्वतीविरचितं श्रेयस्करीसुमङ्गलस्तोत्रं समाप्तम् । Proofread by Nat Natarajan nat.natarajan at gmail.com, NA
% Text title            : shreyaskarIstotram
% File name             : shreyaskarIstotram.itx
% itxtitle              : shreyaskarIstotram (kRiShNAnandasarasvatIvirachitaM)
% engtitle              : shreyaskarIstotram
% Category              : devii, otherforms, kRiShNAnandasarasvatI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Author                : kRiShNAnandasarasvatIvirachitaM
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Nat Natarajan nat.natarajan at gmail.com, NA
% Description-comments  : From Brihatstotraratnakara with 408 stotras
% Latest update         : June 10, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org