% Text title : shriistavaH % File name : shriistava.itx % Category : devii, lakShmI, stotra, devI, stava % Location : doc\_devii % Author : kuresha श्रीवत्सांकमिश्राचार्य एवं श्री कुरनाथ श्रीवत्सचिन्हमिश्र % Transliterated by : WebD % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com % Description-comments : One of Panchastavas http://www.prapatti.com/slokas/sanskrit/panchastavam.pdf % Latest update : July 08, 2004 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIshrIstavaH ..}## \itxtitle{.. shrIshrIstavaH ..}##\endtitles ## पञ्चस्तव्यां 5 श्रीस्तवः श्रीगणेशाय नमः । स्वस्ति श्रीर्दिशतादशेषजगतां स्वर्गापवर्गस्थितीः स्वर्गं दुर्गतिमापवर्गिकपदं सर्वं च कुर्वन्हरिः । यस्या वीक्ष्य मुखं तदिङ्गितपराधीनो विधत्तेऽखिलं क्रीडेयं खलु नान्यथाऽस्य रसदा स्यादैकरस्यात्तया ॥ 1॥ हे श्रीर्देवि समस्तलोकजननि त्वां स्तोतुमीहामहे युक्तां भावय भारतीं प्रगुणय प्रेमप्रधानां धियम् । भक्तिं बन्धय नन्दयाश्रितमिमं दासं जनं तावकं लक्ष्यं लक्ष्मि कटाक्षवीचिविसृतेस्ते स्याम चामी वयम् ॥ 2॥ स्तोत्रं नाम किमामनन्ति कवयो यद्यन्यदीयान्गुणानन्यत्र त्वसतोऽधिरोप्य भणितिः सा तर्हि वन्ध्या त्वयि । सम्यक्सत्यगुणाभिवर्णनमथो ब्रूयुः कथं तादृशी वाग्वाचस्पतिनाप्यशक्यरचना त्वत्सद्गुणार्णोनिधौ ॥ 3॥ ये वाचां मनसां च दुर्ग्रहतया ख्याता गुणास्तावकास्तानेव प्रति साम्बुजिह्वमुदिता यन्मामिका भारती । हास्यं तत्तु न मन्महे न हि चकोर्येकाऽखिलां चन्द्रिकां नालं पातुमिति प्रगृह्य रसनामासीत सत्यां तृषि ॥ 4॥ क्षोदीयानपि दुष्टबुद्धिरपि निःस्नेहोऽप्यनीहोऽपि ते कीर्तिं देवि लिहन्नहं न च बिभेम्यज्ञो न जिह्रेमि च । दुष्येत्सा तु न तावता न हि शुना लीढाऽपि भागीरथी दुष्येच्चापि न लज्जते न च बिभेत्यार्तिस्तु शाम्येच्छुनः ॥ 5॥ ऐश्वर्यं महदेव वाऽल्पमथवा दृश्येत पुंसां हि यत्तलक्ष्म्याः समुदीक्षणात्तव यतः सार्वत्रिकं वर्तते । तेनैतेन न विस्मयेमहि जगन्नाथोऽपि नारायणो धन्यं मन्यत ईक्षणात्तव यतः स्वात्मानमात्मेश्वरः ॥ 6॥ ऐश्वर्यं यदशेषपुंसि यदिदं सौन्दर्यलावण्ययो रूपं यच्च हि मङ्गलं किमपि यल्लोके सदित्युच्यते । तत्सर्वं त्वदधीनमेव यदतः श्रीरित्यभेदेन वा यद्वा श्रीमदितीदृशेन वचसा देवि प्रथामश्नुते ॥ 7॥ देवि त्वन्महिमावधिर्न हरिणा नापि त्वया ज्ञायते यद्यप्येवमथापि नैव युवयोः सर्वज्ञता हीयते । यन्नास्त्येव तदज्ञतामनुगुणां सर्वज्ञताया विदुर्व्योमाम्भोजमिदन्तया खलु विदन् भ्रान्तोऽयमित्युच्यते ॥ 8॥ लोके वनस्पतिबृहस्पतितारतम्यं यस्याः कटाक्षपरिणाममुदाहरन्ति । सा भारती भगवती तु यदीयदासी तां देवदेवमहिषीं श्रियमाश्रयामः ॥ 9॥ यस्याः कटाक्षमृदुवीक्षणदीक्षितेन सद्यः समुल्लसितपल्लवमुल्ललास । विश्वं विपर्ययसमुत्थविपर्ययं त्वां तां देवदेवमहिषीं श्रियमाश्रयामः ॥ 10॥ ॥ इति श्री कुरेश श्रीवत्सांकमिश्राचार्य एवं श्री कुरनाथ श्रीवत्सचिन्हमिश्र श्रीस्तवः सम्पूर्णः ॥ ## Proofread by Ravin Bhalekar ravibhalekar@hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}