% Text title : shriividyaaratnasuutraaNi % File name : shrividya.itx % Category : सूत्र, देवी, दशमहाविद्या, गौडपाद, देवी % Location : doc\_devii % Author : Gaudapaadaachaarya (?) % Transliterated by : Michael Magee % Proofread by : Mike Magee % Description-comments : shriividyaaratnasuutraaNi % Latest update : December 26, 1997 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Vidya Ratna sutras ..}## \itxtitle{.. shrIvidyAratnasUtrANi ..}##\endtitles ## श्रीविद्यारत्नसूत्राणि ॥ श्रीगौडपादाचार्यकृतम् ॥ अथ शाक्तमन्त्रागमाजिज्ञासा ॥ 1॥ आत्मैवाऽखण्डाकारः ॥ 2॥ चैतन्यस्वरूपा चिच्छक्तिः ॥ 3॥ सैवेयमनामाख्या श्रीविद्या ॥ 4॥ तत्त्वत्रयेण सा विविधा ॥ 5॥ कोणपत्रसमुच्चयं चक्रम् ॥ 6॥ सा शाम्भवी विद्या श्यामा तत्त्वत्रयाकृतिस्त्रिविधा जाता ॥ 7॥ विद्यायाः पूर्वोत्तराभ्यामनेकविद्या जाताः ॥ 8॥ ता विद्याः परिवारा इति ॥ 9॥ श्यामायाः पूर्वस्मिन् स्थिताः ॥ 10॥ याम्यदिशि स्थिताः सौभाग्यादयः स्वस्या उद्भवाः ॥ 11॥ तथाऽधः स्थिताः पश्चिमदिशि ॥ 12॥ शम्भव्याः परिवारा उत्तरस्मिन् ॥ 13॥ स्वयमूर्ध्वाऽकारेण ॥ 14॥ अथ चिन्तामणिगृहस्थिता त्रिपुरसुन्दरी महाविद्याऽनुत्तरा ॥ 15॥ भण्डासुरहननार्थमेकैवाऽनेका ॥ 16॥ तया मन्त्रा अनेकाश्च तथा यन्त्रतन्त्राणि ॥ 17॥ विविध भक्तिर्विविधोपासनम् ॥ 18॥ तस्मात् फलान्यनेकानि ॥ 19॥ कगजदशारद्वयमन्व स्राष्टदलस्वरपत्रत्रिवृत्तभूबिम्बसञ्ज्ञाकथितं श्रीसदनम् ॥ 20॥ मणिगणनवावरणं तस्य ॥ 21॥ स्वस्या जनित सौभाग्यायास्तन्देतत्सदनम् ॥ 22॥ स्वजत्वादेतत्पश्चिमादेः ॥ 23॥ त्रयाणां त्रयाणामावरणान्येकम् ॥ 24॥ अथ ठडतपत्रमनुस्वारधरणि शुद्धाविद्यासदनम् ॥ 25॥ तदेव तत्र वसुद्वययुक्तमनुस्वरं कुमारीसदनम् ॥ 26॥ एतयोरावरणान्ताक्षरगणनं यलषहणदहपत्रधरणि द्वदशार्द्धासदनम् ॥ 27॥ पभमजकोणस्वरजपत्रगणना धरणी श्यामासदनम् ॥ 28॥ पुष्पिण्याः परिसर्जनमेतत् ॥ 29॥ श्रीइति पुष्पिण्यादिवत् ॥ 30॥ शारिकाशुकयोः ॥ 31॥ एतासामावरणं सगणनम् ॥ 32॥ जगद्रञ्जन्यादिसर्वासामेवम् ॥ 33॥ कगतजकोणहपत्रधरणिनागाः ॥ 34॥ तस्यावरणं सगणनम् ॥ 35॥ समयावद्यश्वयाः सदनं शुद्धविद्यावत् ॥ 36॥ डततकोणाथ नागनागदलस्यारधरणी सौभाग्यायाः सन्निहितासदनम् ॥ 37॥ अथ तस्याः पञ्चावरणम् ॥ 38॥ कहपत्रहकोणस्वरपत्रा धरणी वार्तालिसदनम् ॥ 39॥ कगजकोणजपत्रस्वरधरणी बटुकस्य ॥ 40॥ एवमतस्वरदला धहपत्रधरणी तिरोधानस्य ॥ 41॥ तथैतत्समयायाः ॥ 42॥ गगनप्रभाषड्वसुकोणपत्रस्य धरणी भुवनेशीसदनम् ॥ 43॥ यषहकोण स्वरदलहपत्र धरणी सदनमन्नपूर्णायाः ॥ 43॥ गगनगुणा धर्मा बिम्बविशिष्टकला भुवनेशी गुहवत् समयायाः ॥ 44॥ गगन वसुकोणद्वयपत्रस्वरधरणी तुर्यासदनम् ॥ 45॥ खजकोणद्वयपत्रस्वरवसुपत्रयगधरणी महार्द्धायाः ॥ 46॥ द्वादशार्द्धासदनवत् स्वनायक्याः ॥ 47॥ कलासदनवन्मिश्रविद्यायाः ॥ 48॥ वाग्वादिन्याः कुमारिवत् ॥ 49॥ गगनप्रभा पञ्चकोणाऽथ वसुकलापत्रभूरेखाः परागारम् ॥ 50॥ तथैव प्रासादविशिष्टयोरुभयोः ॥ 51॥ तुर्यासदनवच्छाम्भव्याः ॥ 51॥ परासदनवत् समयायाः ॥ 52॥ व्योमदहकर्ममनुपत्रा दहकोणा हरिमुखसदनम् ॥ 53॥ व्योमजलजपत्रत्रिवृत्ता धरणी श्रीगुरोः सदनम् ॥ 54॥ अकथादित्रिरेखशद्वितत्रिकोणमेव वा श्रीगुरोः सदनम् ॥ 55॥ अनुत्तरविद्यानां सर्वासाँ शुद्धविद्यावत् ॥ 56॥ वार्ताल्याः पञ्चावरणम् ॥ 57॥ बटुकस्य षट् ॥ 58॥ तद्वात्तित्रोधानस्य ॥ 59॥ भुवनेशी सप्त ॥ 60॥ षट्सन्निहितायाः ॥ 61॥ कामेश्याः कलायास्त्रिः ॥ 62॥ तुरीयायाः पञ्च ॥ 63॥ षण्महार्द्धायाः ॥ 64॥ परा प्रासादस्य च परावत् ॥ 65॥ शाम्भव्याः pa~cha ॥ 66॥ मृगेश्यास्यस्य षट् ॥ 67॥ चतुर्भिरावरणैर्विशिष्टं बोधकस्य सदनम् ॥ 68॥ अथ विद्या एकविंशद्वर्णविशिष्ता ॥ 69॥ पञ्चदशवर्णाविशिष्टा सौभाग्या ॥ 70॥ तथैव पश्चिमा विद्या ॥ 71॥ शतवर्णयुता श्यामा ॥ 72॥ द्वाविंशदक्षरविशिष्टा पुष्पिणी ॥ 73॥ द्विचत्वारिंशद्वर्णा विशिष्टा शुकविद्या ॥ 74॥ अष्टाविंशदक्षरविशिष्टा शारिकाविद्या ॥ 75॥ पञ्चत्रिंशदक्षरविशिष्टा हसन्ती देवता ॥ 76॥ अक्षरत्रयविशिष्टा शुद्धविद्या ॥ 77॥ कुमारी वर्णत्रय विशिष्टा ॥ 78॥ दशवर्णयुता द्वादशार्द्धा ॥ 79॥ षट्त्रिंशद्वर्णसमुचिता सौभाग्यसन्निहिता ॥ 80॥ अष्टाविंशद्वर्णसमुच्चयो महाहेरम्बस्य मनुः ॥ 81॥ चतुर्विंशद्वर्णसमुच्चयो बटुकस्य मनुः ॥ 82॥ अष्टाष्टोत्तरनवत्यक्षरसमुचिता कोलवदना ॥ 83॥ षट्पञ्चाशदक्षरैर्विशिष्टा यवनिका ॥ 84॥ एकवर्णविशिष्टा भुवनेशी ॥ 85॥ अथवा सप्तविंशद्वर्णविशिष्टा ॥ 86॥ ककारादिपञ्चदशाक्षरसमुचिता कादिपञ्चदशी ॥ 87॥ खण्डद्वययुता चतुर्थस्वरविशिष्टा कामकला ॥ 88॥ एकाक्षरविशिष्टा मुख्या ॥ 89॥ त्रयोदशविशिष्टा तुर्या ॥ 90॥ नवशतवर्णविशिष्टा महार्द्धा ॥ 91॥ द्वादशाक्षरविशिष्टाऽश्वारूढा ॥ 92॥ एकाक्षरविशिष्टा मिश्रविद्या ॥ 93॥ त्रयोदशवर्नविशिष्टा वाग्वादिनी ॥ 94॥ एकवर्णविशिष्टा परा ॥ 95॥ पराप्रसादरूपिणी वर्णद्वययुता ॥ 96॥ वर्णैकविशिष्टा तथैव प्रासादपरा ॥ 97॥ अथ ह्रस्वदीर्घषट्कसमुच्चयदशैकवर्णविशिष्टः पराशम्भुः ॥ 98॥ अथ ह्रस्वाक्षरदीर्घपञ्चसमुचिता तथैव सङ्ख्या परा शाम्भवी ॥ 99॥ अनुत्तरसङ्केतप्रधानविद्या सप्तदशवर्णविशिष्टा ॥ 100॥ अथैतासां परिवाराणामनुपरिवारा असंङ्ख्याकाः ॥ 101॥ एतानि सूत्राण्यस्माभिर्गौडपादैरुक्तानि ॥ ॥ श्रीविद्यारत्नसूत्राणि ॥ ## Encoded and proofread by Mike Magee (ac70 at cityscape.co.uk) \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}