श्रीताराध्यानम्

श्रीताराध्यानम्

१. विश्वव्यापकवारिमध्यविलसच्छ्वेताम्बुजन्मस्थिताम् । कर्त्रीखड्गकपालनीलनलिनैः राजत्करां नीलभाम् ॥ काञ्चीकुण्डलहारकङ्कणलसत्केयूरमञ्जीरकाम् । आप्तैर्नागवरैर्विभूषिततनुं चारक्तनेत्रत्रयाम् ॥ पिङ्गैकाग्रजटां लसत्सुरसनां दंष्ट्राकरालाननाम् । हस्तैश्चापि वरं कटौ विदधतीं श्वेतास्थिपट्टालिकाम् ॥ अक्षेभ्येण विराजमानशिरसं स्मेराननाम्भोरुहाम् । तारं शावहृदासनां दृढकुचामम्बां त्रिलोक्यां भजे ॥ २. श्वेताम्बरां शारदचन्द्रकान्तिं सद्भूषणां चन्द्रकलावतंसाम् । कर्त्रीकपालान्वितपादपद्मां तारां त्रिनेत्रां प्रभजेऽखिलर्द्ध्यै ॥ ३. प्रत्यालीढपदार्पिताङ्घ्रिशवहृद्घोराट्टहासा परा । खड्गेन्दीवरकर्त्रिखर्परभुजा हुङ्कारबीजोद्भवा ॥ खर्वा नीलविशालपिङ्गलजटाजूटैकनागैर्युता । जाड्यं न्यस्य कपालके त्रिजगतां हन्त्युग्रतारा स्वयम् ॥ ४. सात्त्विकमूर्तिध्यानम् ॥ श्वेताम्बराढ्यां हंसस्थां मुक्ताभरणभूषिताम् । चतुर्वक्त्रामष्टभुजैर्दधानां कुण्डिकाम्बुजे ॥ वराभये पाशशक्ती अक्षस्रक्पुष्पमालिके । शब्दपाथोनिधेर्मध्ये तारां स्थितिकरीं भजे ॥ ५. राजसमूर्तिध्यानम् ॥ रक्ताम्बरां रक्तसिंहासनस्थां हेमभूषिताम् । एकवक्त्रां वेदसङ्ख्यैर्भुजैः सम्बिभ्रतीं क्रमात् ॥ अक्षमालां पानपात्रमभयं वरमुत्तमम् । श्वेतद्वीपस्थितां वन्दे तारां स्थितिपरायणाम् ॥ ६. तामसमूर्तिध्यानम् ॥ कृष्णाम्बराढ्यां नौसंस्थामस्थ्याभरणभूषिताम् । नववक्त्रां भुजैरष्टादशभिर्दधतीं वरम् ॥ अभयं परशुं दर्वीं खड्गं पाशुपतं हलम् । भिन्दिं शूलं च मुसलं कर्त्रीं शक्तिं त्रिशीर्षकम् ॥ संहारास्त्रं वज्रपाशौ खट्वाङ्गं गदया सह । रक्ताम्भोधौ स्थितां वन्दे देवीं संहारकारिणीम् ॥ इति श्रीताराध्यानम् ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : tArAdhyAnam
% File name             : tArAdhyAnam.itx
% itxtitle              : tArAdhyAnam
% engtitle              : tArAdhyAnam
% Category              : dhyAnam, devii, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shree Devi Kumar
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Indexextra            : (stotramanjari 1)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : July 2, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org