श्रीताराप्रातःस्मरणम्

श्रीताराप्रातःस्मरणम्

प्रातः स्मरामि भवतारिणि तारिणीं त्वां मन्दस्मितां त्रिनयनां घननीलवर्णाम् । कर्त्रीकपालोत्पलखड्गधर्त्रीं धात्रीं सुरासुरनृणामखिलेश्वरीं च ॥ १॥ प्रातः स्मरामि खर्वामपवर्गदात्री- मक्षोभ्यशम्भुसहितामहिभूषणाढ्याम् । प्रत्यर्पिताङ्घ्रशिववक्षसि सुप्रसन्नां भक्तार्तिभयवारणकर्मदक्षाम् ॥ २॥ प्रातः स्मरामि षट्कोणत्रिकोणगेहां वस्वारधरणीगृहशोभमानाम् । शक्रादिसुरसङ्घसुसेव्यमाना- मानन्दकन्दां पञ्चार्णवीं ताम् ॥ ३॥ प्रातर्नमामि नृकरोटिविशालमालां हालाविघूर्णिततरां सुत्रिनेत्रजालाम् । व्याघ्राम्बरावृतकटीतटभासमानां जाड्यापहां त्वरितसिद्धिप्रदां परेशीम् ॥ ४॥ प्रातर्भजामि भवतापविनाशिकाम्बां सद्यः समृद्धिनिधिबुद्धिप्रकाशिकां च । ज्वलच्चितामध्यगतातिघोरां दंष्ट्राकरालामपि भक्तपालाम् ॥ ५॥ यः श्लोकपञ्चकमिदं पठति प्रभाते तारां स्मरन्प्रतिदिनं भुविभारहाराम् । विद्याविभूतिसुखशान्तियशांस्यवाप्य सोऽन्ते प्रयाति सालोक्यपदं जनन्याः ॥ ६॥ इति श्रीताराप्रातःस्मरणं सम्पूर्णम् । Proofread by Jonathan Wiener wiener78 at sbcglobal.net, NA
% Text title            : tArAprAtaHsmaraNam
% File name             : tArAprAtaHsmaraNam.itx
% itxtitle              : tArAprAtaHsmaraNam
% engtitle              : tArAprAtaHsmaraNam
% Category              : suprabhAta, dashamahAvidyA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Jonathan Wiener wiener78 at sbcglobal.net, NA
% Latest update         : August 2, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org