श्रीलक्ष्मीकवचम् तन्त्रोक्त

श्रीलक्ष्मीकवचम् तन्त्रोक्त

श्रीगणेशाय नमः । ॐ अस्य श्रीलक्ष्मीकवचस्तोत्रस्य, श्रीईश्वरो देवता, अनुष्टुप् छन्दः, श्रीलक्ष्मीप्रीत्यर्थे पाठे विनियोगः । ॐ लक्ष्मी मे चाग्रतः पातु कमला पातु पृष्ठतः । नारायणी शीर्षदेशे सर्वाङ्गे श्रीस्वरूपिणी ॥ १॥ रामपत्नी तु प्रत्यङ्गे सदाऽवतु शमेश्वरी। विशालाक्षी योगमाया कौमारी चक्रिणी तथा ॥ २॥ जयदात्री धनदात्री पाशाक्षमालिनी शुभा । हरिप्रिया हरिरामा जयङ्करी महोदरी ॥ ३॥ कृष्णपरायणा देवी श्रीकृष्णमनमोहिनी । जयङ्करी महारौद्री सिद्धिदात्री शुभङ्करी ॥ ४॥ सुखदा मोक्षदा देवी चित्रकूटनिवासिनी । भयं हरतु भक्तानां भवबन्धं विमुच्यतु ॥ ५॥ कवचं तन्महापुण्यं यः पठेद्भक्तिसंयुतः । त्रिसन्ध्यमेकसन्ध्यं वा मुच्यते सर्वसङ्कटात् ॥ ६॥ एतत्कवचस्य पठनं धनपुत्रविवर्धनम् । भीतिर्विनाशनञ्चैव त्रिषु लोकेषु कीर्तितम् ॥ ७॥ भूर्जपत्रे समालिख्य रोचनाकुङ्कुमेन तु । धारणाद्गलदेशे च सर्वसिद्धिर्भविष्यति ॥ ८॥ अपुत्रो लभते पुत्र धनार्थी लभते धनम् । मोक्षार्थी मोक्षमाप्नोति कवचस्य प्रसादतः ॥ ९॥ गर्भिणी लभते पुत्रं वन्ध्या च गर्भिणी भवेत् । धारयेद्यपि कण्ठे च अथवा वामबाहुके ॥ १०॥ यः पठेन्नियतं भक्त्या स एव विष्णुवद्भवेत् । मृत्युव्याधिभयं तस्य नास्ति किञ्चिन्महीतले ॥ ११॥ पठेद्वा पाठयेद्वाऽपि श‍ृणुयाच्छ्रावयेद्यदि । सर्वपापविमुक्तस्तु लभते परमां गतिम् ॥ १२॥ सङ्कटे विपदे घोरे तथा च गहने वने । राजद्वारे च नौकायां तथा च रणमध्यतः ॥ १३॥ पठनाद्धारणादस्य जयमाप्नोति निश्चितम् । अपुत्रा च तथा वन्ध्या त्रिपक्षं श‍ृणुयाद्यदि ॥ १४॥ सुपुत्रं लभते सा तु दीर्घायुष्कं यशस्विनम् । श‍ृणुयाद्यः शुद्धबुद्ध्या द्वौ मासौ विप्रवक्त्रतः ॥ १५॥ सर्वान्कामानवाप्नोति सर्वबन्धाद्विमुच्यते । मृतवत्सा जीववत्सा त्रिमासं श्रवणं यदि ॥ १६॥ रोगी रोगाद्विमुच्येत पठनान्मासमध्यतः । लिखित्वा भूर्जपत्रे च अथवा ताडपत्रके ॥ १७॥ स्थापयेन्नियतं गेहे नाग्निचौरभयं क्वचित् । श‍ृणुयाद्धारयेद्वापि पठेद्वा पाठयेदपि ॥ १८॥ यः पुमान्सततं तस्मिन्प्रसन्नाः सर्वदेवताः । बहुना किमिहोक्तेन सर्वजीवेश्वरेश्वरी ॥ १९॥ आद्या शक्तिर्महालक्ष्मीर्भक्तानुग्रहकारिणी । धारके पाठके चैव निश्चला निवसेद् ध्रुवम् ॥ २०॥ ॥ इति तन्त्रोक्तं लक्ष्मीकवचं सम्पूर्णम् ॥ It is possible that the viniyoga has ईश्वरो ऋषिः लक्ष्मिर्देवता . However, in our search we did not find a clear indication of viniyoga details, including shakti, kIlakam et cetera. Some prints start directly on the kavacha text do not have anything earlier. Proofread by Ravin Bhalekar ravibhalekar@hotmail.com
% Text title            : tantrokta lakShmIkavacham
% File name             : tantroktalaxmiikavach.itx
% itxtitle              : lakShmIkavacham 1 (tantroktam lakShmI me chAgrataH pAtu)
% engtitle              : tantrokta lakShmIkavacham
% Category              : kavacha, devii, lakShmI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : webD
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Latest update         : September 29, 2005
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org