% Text title : trailokyamohanakaaliikavacham % File name : trailokyamohanakaaliikavacham.itx % Category : kavacha, devii, dashamahAvidyA, devI % Location : doc\_devii % Author : Traditional % Transliterated by : Ravin Bhalekar ravibhalekar at hotmail.com % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com % Description-comments : rudrayAmale deviishankarasa.nvAde % Latest update : August 28, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. trailokyamohanakAlIkavacham ..}## \itxtitle{.. trailokyamohanakAlIkavacham ..}##\endtitles ## श्रीगणेशाय नमः । श्रीदेव्युवाच । देवदेवमहादेव संसारप्रीतिकारकः । सर्वविद्येश्वरीं विद्यां कालिकां कथयाद्भुताम् ॥ 1॥ श्रीशिव उवाच । शृणुदेवि महाविद्यां सर्वविद्योत्तमोत्तमाम् । सर्वेश्वरीं महाविद्यां सर्वदेवप्रपूजिताम् ॥ 2॥ यस्याः कटाक्षमात्रेण त्रैलोक्यविजयीहरः । बभूवकमलानाथो विभुब्रह्मा प्रजापति ॥ 3॥ शचीस्वामीदेवनाथो यमोपिधर्मनायकः । त्रैलोक्यपावनी गङ्गा कमला श्रीर्हरिप्रिया ॥ 4॥ दिनस्वामिरविश्चन्द्रो निशापतिर्ग्रहेश्वरः । जलाधिपतिर्वरुणः कुबेरोपिधनेश्वरः ॥ 5॥ अव्याहतगतिर्वायुर्गजास्योविघ्ननायकः । वागीश्वरः सुराचार्यो ?? गुरुः कविः ॥ 6॥ एवं हि सर्वदेवाश्च सर्वसिद्धिश्वराः प्रिये । तस्यास्तु कवचं दिव्यं मातृजारं विभावय ॥ 7॥ अस्य श्रीदक्षिणकालीकवचमन्त्रस्य भैरव ऋषिः\, अनुष्टुप् छन्दः\, श्मशानकाली देवता\, धर्मार्थकाममोक्षार्थे जपे विनियोगः । ललाटं पातु चक्रीं मे हरेणाराधितं सदा । नेत्रेमे रक्षतु क्रीं क्रीं विष्णुना सेविता पुरा ॥ 8॥ क्रीं हूँ ह्रीं नासिकां पातु ब्रह्मणा सेविता पुरा । क्रीं क्रीं क्रीं वदनं पातु शक्रेणाराधिता सदा ॥ 9॥ क्रीं स्वाहा श्रवणं पातु यमेनैवप्रपूजिता । क्रीं हूँ ह्रीं स्वाहा रसना गङ्गयासेवितावतु ॥ 10॥ दन्तपङ्क्ति सदा पातु OM क्रीं हूँ ह्रीं स्वाहा मम । भुक्तिमुक्ति प्रदा काली श्रिया नित्यं सुसेविता ॥ 11॥ ओष्टाधरं सदा पातु क्रीं क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं मम सर्वसिद्धिप्रदायिका ॥ 12॥ कण्ठं पातु महाकाली OM क्रीं ह्रीं मे स्वाहा मम चन्द्रेणाराधिता चतुर्वर्गफलप्रदा ॥ 13॥ हस्तयुग्मं सदा पातु क्रीं क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं स्वाहा सौख्यदा मोक्षदा काली वरुणेनैवसेविता ॥ 14॥ OM क्रीं हूँ ह्रीं फट् स्वाहा हृदयं पातु सर्वदा । सर्वसम्पत्प्रदा काली कुबेरेणोपसेविता ॥ 15॥ ऐं ह्रीं OM ऐं हूँ फट् स्वाहा हस्तयुग्मं सदावतु । वायुनोपासिताकाली यशोबल सुखप्रदा ॥ 16॥ क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं फट् पातु जठरं मम । सर्वसिद्धिप्रदा काली गणनाथेन सेविता ॥ 17॥ क्रीं दक्षिणे कालिके ह्रीं स्वाहा नाभिं ममावतु । सिद्धिबुद्धिकरी काली गुरुणा सेविता पुरा ॥ 18॥ लिङ्गं पातु सदा हूँ हूँ दक्षिणे कालिके ह्रीं । शुक्रेणराधिता काली त्रैलोक्यजयदायिनी ॥ 19॥ पात्वण्ड कोशं क्रीं क्रीं दक्षिणे कालिके ह्रीं ह्रीं स्वाहा । धरया सेविता विद्या सर्वरत्न प्रदायिनी ॥ 20॥ पातुं गुदं क्रीं क्रीं दक्षिणे कालिके ह्रीं स्वाहा । द्वादशीचमहाविद्या राघवेणार्चिता सदा ॥ 21॥ जानुनी पातु OM क्रीं क्रीं दक्षिणे कालिके स्वाहा । एकादशी महाविद्या मेघनादेन सेविता ॥ 22॥ क्रीं क्रीं दक्षिणे कालिके ह्रीं ह्रीं स्वाहा जङ्घेवतु द्वादशीच महाविद्या प्रह्लादेनचसेविता ॥ 23॥ क्रीं हूँ ह्रीं दक्षिणे कालिके क्रीं हूँ ह्रीं तथाङ्गुलीः पातु मे द्वादशीकाली क्षेत्रपालेन सेविता ॥ 24॥ क्रीं हूँ ह्रीं दक्षिणे कालिके क्रीं हूँ ह्रीं स्वाहा च नखान्सर्वात्सदा पातु पञ्चदशीत् ग्रहेश्वरी ॥ 25॥ क्रीं क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं दक्षिणे कालिके क्रीं क्रीं क्रीं मम पृष्ठे सदा पातु षोडशी परमेश्वरी ॥ 26॥ क्रीं क्रीं क्रीं पातु रोमाणि हूँ हूँ रक्षतु वर्मणि । मांसं पातु सदा ह्रीं ह्रीं रक्तं दक्षिणे कालिके ॥ 27॥ क्रीं क्रीं क्रीं पातु मे अस्थिमज्जां हूँ हूँ सदावतु । ह्रीं ह्रीं शुक्रं सदा पातु रंध्रं स्वाहा ममावतु ॥ 28॥ द्वाविंशत्यक्षरी विद्या सर्वलोकेषु दुर्लभा । महाविद्येश्वरी विद्या सर्वतन्त्रेषु गोपिता ॥ 29॥ सूर्यवंशेन सोमेन रामेणजग्निना । जयन्ते न सुमन्ते न बलिनानारदेन च ॥ 30॥ बिभीषणेनबाणेन भृगुणाकश्यपेन च । कपिलेन वसिष्ठेन धौम्येन त्रिपुरेण च ॥ 31॥ मार्कण्डयेन ध्रुवेणैवद्रोणेन सत्यभामया । ऋष्यशृङ्गेन कर्णेन भारद्वाजेन संयुता ॥ 32॥ सर्वेणाराधिता विद्या जरामृत्यु विनाशिनी । पूर्णविद्या महाकाली विद्याराज्ञी प्रकीर्तिता ॥ 33॥ काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी । विप्रचित्ता तथोग्रप्रभा दीप्ता घनत्विषा ॥ 34॥ नीला घना बलाका च मात्रा मुद्रामितापि च । एताः सर्वा खड्गधरा मुण्डमाला विभूषणा ॥ 35॥ हूँ हूँकारेट्टहासेन सर्वत्र पातु मां सदा । ब्रह्माणी पातु मां पूर्वे आग्नेया वैष्णवी तथा ॥ 36॥ माहेश्वरी पातु याम्ये चामुण्डा नैरृते सदा । कौमारी वारुणे पातु वायव्ये अपराजिता ॥ 37॥ वाराहीचोत्तरे पातु ईशान्यां नारसिंहिका । अध ऊर्ध्वे पातु काली पार्श्वेपृष्ठे च कालिका ॥ 38॥ जलेस्थले च पाताले शयने भोजनेगृहे राजस्थाने कानने च विवादे मरणे रणे ॥ 39॥ पर्वते प्रान्तरे शून्ये पातु मां कालिका सदा । शवासने श्मशाने वा शून्यागारे चतुष्पथे ॥ 40॥ यत्र यत्र भय प्राप्तिः सर्वत्र पातु कालिका । नक्षत्र तिथि वारेषु योगं करणयोरपि ॥ 41॥ मासे पक्षे वत्सरे च दण्डेयामेनिमेषके । दिवारात्रौ सदा पातु सन्ध्ययोः पातु कालिका ॥ 42॥ सर्वत्र कालिका पातु कालिका पातु सर्वदा । सकृद्यः शृणुयानित्यं कवचं शिव निर्मितम् ॥ 43॥ सर्वपापं परित्यज्य गच्छेछिवस्यचालयम् । त्रैलोक्यमोहनं दिव्यं देवतानां सुदुर्लभम् ॥ 44॥ यः पठेत्साधकाधीशः सर्वकर्म जपान्वितः । सर्वधर्मेद्भवद्धर्मी सर्वविद्येश्वरेश्वरः ॥ 45॥ कुबेर इव वित्ताढ्यः सुवाणी कोकिलस्वरः । कवित्वे व्यास सदृशो गणेशवच्छतीधरः ॥ 46॥ कामदेव समोरूपे वायुतुल्यः पराक्रमे । महेश इव योगीन्द्र ऐश्वर्ये सुरनायकः ॥ 47॥ बृहस्पतिसमोधीमां जरामृत्युविवर्जितः । सर्वज्ञः सर्वदर्शी च निःपापः सकलप्रियः ॥ 48॥ अव्याहतगतिः शान्तो भार्यापुत्र समन्वितः । यो देहे कुरुते नित्यं कवचं देवदुर्लभम् ॥ 49॥ न शोकोनभय क्लेशो न रोगोन पराजयः । धनहानिर्विषादोय परिवारोभवेन्नहि ॥ 50॥ सङ्ग्रामेषु जयेच्छत्रून्यथावह्निर्दहेद्वनम् । ब्रह्मास्त्रादिनिवास्त्राणि पशवः कण्टकादमः ॥ 51॥ तस्यदेहं न भिन्दति वज्राधिक भवेद्वपुः । ग्रहभूतपिशाश्च यक्ष राक्षस किन्नराः ॥ 52॥ सर्वे दूरात्पलायन्ते हिंसको नश्यति ध्रुवम् । तद्देहं न दहेदग्नि न तापयतिभास्करः ॥ 53॥ न शोषयति वातोऽपि न क्लेदं कुरुतेपयः । पुत्रवत्पाल्यते काल्या न हिमं कुरु ते शशी ॥ 54॥ जलसूर्येन्दुवातानां स्तम्भकेनात्र संशयः । बहु किं कथयिष्यामि सर्वसिद्धिमुपा लभेत् ॥ 55॥ राज्यं भोगं सुखं लब्ध्वा स्वेच्छयापि शिवो भवेत् । मोहन स्तम्भनाकर्षमारणोच्चाटनं भवेत् ॥ 56॥ काकवन्द्या च यानारी वन्द्या वा मृतपुत्रिका । कण्ठे वा दक्षिणे बाहौ लिखित्वा धारयेद्यदि ॥ 57॥ तदापुत्रो भवेत्सत्यं चिरायुः पण्डितः शुचिः । स्वामिनो वल्लभासापि धनधान्य सुतान्विता ॥ 58॥ इदं कवचमज्ञात्वा यो जपेत्कालिकामनुम् । ध्यानेनकोटिजप्तेन तस्य विद्या न सिद्ध्यति ॥ 59॥ पदे पदे भवेद्दुखं लोकानानिन्दतो ध्रुवम् । इहलोके भवेद्दुःखी परे च नरकं व्रजेत् ॥ 60॥ गुरुं मनुं समं ज्ञात्वा यः पठेत्कवचोत्तमम् । तस्य विद्या भवेत्सिद्धा सत्यं सत्यं वरानने ॥ 61॥ य इदं कवचं दिव्यं प्रकाश्य शिवहाभवेत् । भक्ताय श्रेष्ठपुत्राय साधकाय य प्रकाशयेत् ॥ 62॥ ॥ इति श्रीरुद्रयामले देवीशङ्कर संवादे त्रैलोक्यमोहनं नाम कवचं अथवा दक्षिणाकालिकाकवचं सम्पूर्णम् ॥ ## Encoded and Proofread by Ravin Bhalekar ravibhalekar@hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}