तुलसीमहिमा - ग्रहणादौ नियमश्च

तुलसीमहिमा - ग्रहणादौ नियमश्च

प्रसीद मम देवेशि प्रसीद हरिवल्लभे । तुलसीमिति सम्प्रार्थ्य अर्चयेद्धरिमव्ययम् ॥ १॥ अस्रात्वा तुलसीं छित्वा देवार्चन परायणः । तत्सर्वं निष्फलं चैव पञ्चगव्येन शुद्ध्यति ॥ २॥ पापानि यानि रविसूनुपटस्थितानि गोब्रह्मबालपितृमातृवधादिकानि । नश्यन्ति तानि तुलसीवनदर्शनेन गोकोटिदानसदृशं फलमाप्नुवन्ति ॥ ३॥ तुलसीकाननं यत्र यत्र पद्मवनानि च । वसन्ति वैष्णवा यत्र तत्र सन्निहितो हरिः ॥ ४॥ तुलसीमञ्जरी ग्राह्या तदभावे दलं स्मृतम् । दलाभावे तु पत्रं स्यात्पत्राभावे तु काष्ठकम् ॥ ५॥ काष्ठाभावे तु मूलं स्यात् मूलाभावे तु मृत्तिका । मृत्तिकाया अभावे तु तुलसी शब्द इष्यते ॥ ६॥ पङ्कजं पञ्चरात्रं स्यात्सप्तरात्रं तु बिल्वकम् । तुलसी दशरात्रं स्यात्ततः पर्युषितं भवेत् ॥ ७॥ सङ्क्रान्तौ पक्षयोरन्ते द्वादश्यां निशि सन्ध्ययोः । चिन्वन्ति तुलसीं ये वै निकृण्वन्ति हरे: शिरः ॥ ८॥ ग्रहणे च व्यतीपाते भौमभार्गवभानुषु । नाहरेत्तुलसीपत्रं न मध्याह्ने ततः परम् ॥ ९॥ मध्याह्नके परे यस्तु हरिपूजापरायणः । चिनोति यस्तु तुलसीं अधो गच्छति नान्यथा ॥ १०॥ निर्माल्यमपि वै ग्राह्यं तुलस्या हेमपुष्पवत् । शङ्खोदकेन प्रक्षाल्य विष्णवे च निवेदयेत् ॥ ११॥ तुलस्याः कोमलैः पत्रैः श्रीहरे: पादपङ्कजम् । पूजनं ये प्रकुर्वन्ति कृतार्थाः स्युर्न संशयः ॥ १२॥ द्वादश्यां जागरे रात्रौ प्राशयेत्तुलसीदलम् । द्वाविंशदपराधांश्च क्षमते हरिरव्ययः ॥ १३॥ विष्णोर्विमानं यः कुर्यात्तुलस्याः कोमलैर्दलै: । हंसयुक्तविमानेन विष्णुलोकं स गच्छति । १४॥ पक्षद्वये च सङ्क्रान्तौ द्वादश्यां सूतकद्वये । सङ्ग्रहो नैव कर्तव्यो निषिद्धदिवसेष्वपि ॥ १५॥ त्यजेत्पर्युषितं पुष्पं त्यजेत्पर्युषितं जलम् । न त्यजेत्तुलसीपत्रं न त्यजेज्जाह्नवीजलम् ॥ १६॥ पुष्कराद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा । वासुदेवादयो देवा वसन्ति तुलसीवने ॥ १७॥ तुलसीगन्धमाघ्राथ पितरस्तुष्टमानसाः । प्रयान्ति गरुडारूढाः सहिताश्चक्रपाणिना । १८॥ रोपणात्पालनात्सेकाद् दर्शनात्स्पर्शनान्नृणाम् । तुलसी दहते पापं वाङ्मनःकायसञ्चितम् ॥ १९॥ अमृतां सर्वकल्याणीं शोकसन्तापनाशिनीम् । आधिव्याधिहरीं नॄणां तुलसि त्वां नमाम्यहम् ॥ २०॥ आम्रारोपसहस्राणि पिप्पलानि शतानि च । तत्फलं सममेकेन तुलसी विटपेन च ॥ २१॥ राजद्वारे सभामध्ये सङ्ग्रामे शत्रुपीडने । तुलसीस्मरणं कुर्यात् सर्वन्त्र विजयी भवेत् ॥ २२॥ कृष्यारम्भे तथा पुष्ये विवाहे चार्थसङ्ग्रहे । सर्वकार्येषु सिद्ध्यर्थं प्रस्थाने तुलसीं स्मरेत् ॥ २३॥ यः स्मरेत्तुलसीं सीतां रामं सौमित्रिणा सह । विनिर्जित्य रिपून् सर्वान् पुनरायाति कार्यकृत् ॥ २४॥ खादन्मांसं पिबन्मद्यं सङ्गच्छन्नन्त्यजादिभिः । सद्यो भवति पूतात्मा कर्णयोस्तुलसीं धरन् ॥ २५॥ चतुष्कर्णे मुखे चैकं नाभावेकं तथैव च । शिरस्येकं तथा प्रोक्तं तीर्थे त्रयमुदाहृतम् ॥ २६॥ अन्नोपरि तथा पञ्च भोजनान्ते दलत्रयम् । एवं श्रीतुलसी ग्राह्या अष्टादशदला सदा ॥ २७॥ पूजनानन्तरं विष्णोः अर्पितं तुलसीदलम् । भक्षयेत् देह शुद्ध्यर्थं चान्द्रायणशताधिकम् ॥ २८॥ नैवेद्ममन्नं तुलसीविमिश्रितं विशेषतः पादजलेन विष्णोः । योऽश्नाति नित्यं पुरतो मुरारेः प्राप्नोति यज्ञायुत कोटिपुण्यम् ॥ २९॥ द्रव्यान्तरयुतं तैलं न दुष्येद् ग्रहणं विना । तुलसीदलसंयुक्तं ग्रहणेऽपि न दुष्यति ॥ ३०॥ Encoded and proofread by Shree Devi Kumar
% Text title            : tulasImahimA
% File name             : tulasImahimA.itx
% itxtitle              : tulasImahimA
% engtitle              : tulasImahimA
% Category              : devii, tulasI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : tulasI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shree Devi Kumar
% Proofread by          : Shree Devi Kumar
% Indexextra            : (TulasiPuja scanned)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : June 12, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org