% Text title : tulasImahimA % File name : tulasImahimA.itx % Category : devii, tulasI % Location : doc\_devii % Transliterated by : Shree Devi Kumar % Proofread by : Shree Devi Kumar % Acknowledge-Permission: Mahaperiaval Trust % Latest update : June 12, 2017 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. tulasImahimA ..}## \itxtitle{.. तुलसीमहिमा \- ग्रहणादौ नियमश्च ..}##\endtitles ## प्रसीद मम देवेशि प्रसीद हरिवल्लभे । तुलसीमिति सम्प्रार्थ्य अर्चयेद्धरिमव्ययम् ॥ 1॥ अस्रात्वा तुलसीं छित्वा देवार्चन परायणः । तत्सर्वं निष्फलं चैव पञ्चगव्येन शुद्ध्यति ॥ 2॥ पापानि यानि रविसूनुपटस्थितानि गोब्रह्मबालपितृमातृवधादिकानि । नश्यन्ति तानि तुलसीवनदर्शनेन गोकोटिदानसदृशं फलमाप्नुवन्ति ॥ 3॥ तुलसीकाननं यत्र यत्र पद्मवनानि च । वसन्ति वैष्णवा यत्र तत्र सन्निहितो हरिः ॥ 4॥ तुलसीमञ्जरी ग्राह्या तदभावे दलं स्मृतम् । दलाभावे तु पत्रं स्यात्पत्राभावे तु काष्ठकम् ॥ 5॥ काष्ठाभावे तु मूलं स्यात् मूलाभावे तु मृत्तिका । मृत्तिकाया अभावे तु तुलसी शब्द इष्यते ॥ 6॥ पङ्कजं पञ्चरात्रं स्यात्सप्तरात्रं तु बिल्वकम् । तुलसी दशरात्रं स्यात्ततः पर्युषितं भवेत् ॥ 7॥ सङ्क्रान्तौ पक्षयोरन्ते द्वादश्यां निशि सन्ध्ययोः । चिन्वन्ति तुलसीं ये वै निकृण्वन्ति हरे: शिरः ॥ 8॥ ग्रहणे च व्यतीपाते भौमभार्गवभानुषु । नाहरेत्तुलसीपत्रं न मध्याह्ने ततः परम् ॥ 9॥ मध्याह्नके परे यस्तु हरिपूजापरायणः । चिनोति यस्तु तुलसीं अधो गच्छति नान्यथा ॥ 10॥ निर्माल्यमपि वै ग्राह्यं तुलस्या हेमपुष्पवत् । शङ्खोदकेन प्रक्षाल्य विष्णवे च निवेदयेत् ॥ 11॥ तुलस्याः कोमलैः पत्रैः श्रीहरे: पादपङ्कजम् । पूजनं ये प्रकुर्वन्ति कृतार्थाः स्युर्न संशयः ॥ 12॥ द्वादश्यां जागरे रात्रौ प्राशयेत्तुलसीदलम् । द्वाविंशदपराधांश्च क्षमते हरिरव्ययः ॥ 13॥ विष्णोर्विमानं यः कुर्यात्तुलस्याः कोमलैर्दलै: | हंसयुक्तविमानेन विष्णुलोकं स गच्छति । 14॥ पक्षद्वये च सङ्क्रान्तौ द्वादश्यां सूतकद्वये । सङ्ग्रहो नैव कर्तव्यो निषिद्धदिवसेष्वपि ॥ 15॥ त्यजेत्पर्युषितं पुष्पं त्यजेत्पर्युषितं जलम् । न त्यजेत्तुलसीपत्रं न त्यजेज्जाह्नवीजलम् ॥ 16॥ पुष्कराद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा । वासुदेवादयो देवा वसन्ति तुलसीवने ॥ 17॥ तुलसीगन्धमाघ्राथ पितरस्तुष्टमानसाः । प्रयान्ति गरुडारूढाः सहिताश्चक्रपाणिना । 18॥ रोपणात्पालनात्सेकाद् दर्शनात्स्पर्शनान्नृणाम् । तुलसी दहते पापं वाङ्मनःकायसञ्चितम् ॥ 19॥ अमृतां सर्वकल्याणीं शोकसन्तापनाशिनीम् । आधिव्याधिहरीं नॄणां तुलसि त्वां नमाम्यहम् ॥ 20॥ आम्रारोपसहस्राणि पिप्पलानि शतानि च । तत्फलं सममेकेन तुलसी विटपेन च ॥ 21॥ राजद्वारे सभामध्ये सङ्ग्रामे शत्रुपीडने । तुलसीस्मरणं कुर्यात् सर्वन्त्र विजयी भवेत् ॥ 22॥ कृष्यारम्भे तथा पुष्ये विवाहे चार्थसङ्ग्रहे । सर्वकार्येषु सिद्ध्यर्थं प्रस्थाने तुलसीं स्मरेत् ॥ 23॥ यः स्मरेत्तुलसीं सीतां रामं सौमित्रिणा सह । विनिर्जित्य रिपून् सर्वान् पुनरायाति कार्यकृत् ॥ 24॥ खादन्मांसं पिबन्मद्यं सङ्गच्छन्नन्त्यजादिभिः । सद्यो भवति पूतात्मा कर्णयोस्तुलसीं धरन् ॥ 25॥ चतुष्कर्णे मुखे चैकं नाभावेकं तथैव च । शिरस्येकं तथा प्रोक्तं तीर्थे त्रयमुदाहृतम् ॥ 26॥ अन्नोपरि तथा पञ्च भोजनान्ते दलत्रयम् । एवं श्रीतुलसी ग्राह्या अष्टादशदला सदा ॥ 27॥ पूजनानन्तरं विष्णोः अर्पितं तुलसीदलम् । भक्षयेत् देह शुद्ध्यर्थं चान्द्रायणशताधिकम् ॥ 28॥ नैवेद्ममन्नं तुलसीविमिश्रितं विशेषतः पादजलेन विष्णोः । योऽश्नाति नित्यं पुरतो मुरारेः प्राप्नोति यज्ञायुत कोटिपुण्यम् ॥ 29॥ द्रव्यान्तरयुतं तैलं न दुष्येद् ग्रहणं विना । तुलसीदलसंयुक्तं ग्रहणेऽपि न दुष्यति ॥ 30॥ ## Encoded and proofread by Shree Devi Kumar \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}