% Text title : Importance of worshipping using Tulasi % File name : tulasIpatrapUjAmahimA.itx % Category : devii, तुलसी, देवी, पूजा, बृहद्धर्मपुराणम् % Location : doc\_devii % Description/comments : Brihaddharmapuranam | pUrvakhaNDaH | adhyAyaH 8| 18\-32|| % Latest update : March 27, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Importance of worshipping using Tulasi ..}## \itxtitle{.. tulasIpatrapUjAmahimA ..}##\endtitles ## तुलस्युवाच । पुनस्तुष्टाव तुष्टात्मा वचोभिरमलैः सखि ॥ 1॥ ओंकाराय नमस्तेऽस्तु शङ्कराय नमो नमः । शिवाय हरये दक्षबलिक्रतुहराय ते ॥ 2॥ एकत्रिपुरहन्त्रे ते कैटभान्धकघातिने । श्रीगौरीपतये कृष्ण महादेव नमोऽस्तु ते ॥ 3॥ इत्यादि स्तुवतीं देवीं तुलसीं शिवसन्निधौ । जगाद वरदो देवो देवकीनन्दनो हरिः ॥ 4॥ हरिरुवाच । तुलसि श्रीमति श्रेष्ठे वृन्दे वृन्दावने प्रिये । स्थिरीभव मम प्रीत्यै यावदाचन्द्रतारकम् ॥ 5॥ सदाभिनन्द्या वन्द्या च सुरासुरनरोरगैः । तव पत्रमृते पूजा नाद्यारभ्य भवेन्मम ॥ 6॥ एकतः सर्वनैवेद्यनानापुष्पविभूषणम् । एकतः पचमेकं ते द्वादशाक्षरमन्त्रवत् ॥ 7॥ त्वां यः प्रदक्षिणीकृत्य प्रणमेत् दण्डवत् तरुम् । ससप्तद्वीपा पृथिवी कृता तेन प्रदक्षिणा ॥ 8॥ श्राद्धे च तर्पणे चैव दाने नैवेद्यदापने । त्वत्पत्रेण विना न स्यात् तत्तत्कर्मफलोत्तरम् । पूजिते मयि पत्रैस्ते तुष्टाः स्युः सर्वदेवताः ॥ 9॥ कार्त्तिके मासि ते पत्रमेकं यच्छति यो जनः । स गोसहस्त्रदानस्य फलमाप्नोति मानवः ॥ 10॥ माघे मासि च ते पत्रमालां यच्छति यो जनः । तस्मै अहं प्रयच्छामि वाजिमेधक्रतोः फलम् ॥ 11॥ वैशाखे मासि ते पत्रैर्यो मे शय्यां प्रयच्छति । तस्मै अहं प्रयच्छामि स्वमेव किमितोऽधिकम् ॥ 12॥ वैशाखे मासि ते पत्रजलेन योऽभिषिञ्चति । तस्मै अहं प्रयच्छामि सदामृतनिधिस्थितिम् ॥ 13॥ आषाढे मासि यो मह्यं त्वत्पत्ररसवासितम् । जलं ददाति तस्मै च ददाम्यपुनरुद्भवम् ॥ 14॥ त्वत्पत्रं यत्र तत्रापि पतेत् यत्र महीतले । तदहं शिरसा ग्राह्यं करिष्यामि शिवाज्ञया ॥ 15॥ त्वत्पत्रजलसिक्तान्नं यो भुङ्क्ते मानवः क्वचित् । तदेवामृतमित्युक्तं भुक्तं भाग्यवता शुभे ॥ 16॥ त्वत्पत्ररसभोजी यो गङ्गाजलसमन्वितम् । सोऽहमित्येव विज्ञेयं सत्यं सत्यं शपे शपे ॥ 17॥ स्पृष्ट्वा यस्तुलसीपत्रं मिथ्या वदति शोभने । न तस्य नरकादुग्रादुद्धारः कल्पकोटिषु ॥ 18॥ त्वत्काष्ठमालां त्वत्काष्ठघृष्टपङ्कञ्च योऽदधत् । अहं तस्यानुगः शुद्धे भवामि सुतवत्पितुः ॥ 19॥ इति बृहद्धर्मपुराणान्तर्गता नारायणकृता तुलसीपत्रपूजामहिमा सम्पूर्णा ॥ ॥ बृहद्धर्मपुराणम् । पूर्वखण्डः । अध्यायः 8| 18\-32॥ ## The text follows tulasIkRita nArAyaNastutiH \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}