% Text title : umAsahasram % File name : uma1000.itx % Category : सहस्रनाम, देवी, पार्वती, स्तोत्र, गणपति-मुनि, देवी % Location : doc\_devii % Author : Ganapati Muni, disciple of Ramana Maharshi % Transliterated by : Various volunteers listed at http://surasa.net/uma/ % Proofread by : Daksha, Sunder Hattangadi % Latest update : April 15, 2010 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. umAsahasram ..}## \itxtitle{.. umAsahasram ..}##\endtitles ## %##c01-q1/Nalini.Kalavacharla/uma\_sahasram1-25\.txt medskip## प्रथमं शतकम् प्रथमः स्तबकः व्योमशरीरा\, स्त्रीरूपा च ##(##आर्यावृत्तम्##)## अखिलजगन्मातोमा तमसा तापेन चाकुलानस्मान् । अनुगृह्णात्वनुकम्पासुधार्द्रया हसितचन्द्रिकया ॥ 1\.1॥ निखिलेषु प्रवहन्तीं निरुपाधिविमर्शयोगदृश्योर्मिम् । अजरामजाममेयां कामपि वन्दे महाशक्तिम् ॥ 1\.2॥ सा तत्त्वतः समन्तात्सत्यस्य विभोस्तता तपश्शक्तिः । लीलामहिलावपुषा हैमवती तनुषु कुण्डलिनी ॥ 1\.3॥ परमः पुरुषो नाभिर्लोकानां सत्य उच्यते लोकः । परितस्ततः सरन्ती सूक्ष्मा शक्तिस्तपो लोकः ॥ 1\.4॥ अन्तर्गूढार्थानां पुरुषाग्नेर्धूमकल्प उद्गारः । शक्तिज्वालाः परितः प्रान्तेष्वभवज्जनो लोकः ॥ 1\.5॥ अतिसूक्ष्मधूमकल्पं लोकं tatamAKyayA.anyayA नाकम् । एतं ततोऽपि सूक्ष्मा व्याप्ताऽन्तरतः परा शक्तिः ॥ 1\.6॥ धूमान्तरोष्मकल्पा शुद्धज्वालोपमा च या शक्तिः । तां दिवमाहुः केचन परमं व्योमापरे प्राहुः ॥ 1\.7॥ उद्गीर्णधूमकल्पो योऽयमपारो महाञ्जनो लोकः । व्योमान्तरिक्षगगनप्रभृतिभिरभिधाभिराहुस्तम् ॥ 1\.8॥ प्रान्तेषु कोऽपि शक्तेः पृथगात्मा वियदुपाधिसङ्गेन । परमात्मनो विभक्तः स्वयमभिमन्ता विनिष्पेदे ॥ 1\.9॥ दक्षः परोक्षमुदितः पन्था एष त्विषां जनो लोकः । तद्गर्भे लब्धात्मा कथिता दाक्षायणी शक्तिः ॥ 1\.10॥ सत्याः प्रागपि शक्तेः प्रादुर्भावः स कीर्त्यते प्रथमः । ईशाभिमानमय्याः पृथगभिमानित्वनिष्पत्त्या ॥ 1\.11॥ आकाशस्य सुतैवं लक्षणया वस्तुतः प्रसूः शक्तिः । अदितेर्दक्षो दक्षाददितिरिति श्रुतिरबाधैवम् ॥ 1\.12॥ जगतां मातापितरौ सतीभवौ केऽपि पण्डिताः प्राहुः । अदितिप्रजापती तावपरेषां भाषया विदुषाम् ॥ 1\.13॥ दिव्यपुमाकृतिमीशे बिभ्रति लीलार्थमस्य रमणाय । दिव्यवनिताकृतिं सा बभार माता च भुवनानाम् ॥ 1\.14॥ भासुरहेमाभरणां बहुशोभामीश्वरप्रमोदकलाम् । मूर्तिं पावनकीर्तिं तां हैमवतीमुमामाहुः ॥ 1\.15॥ तस्य प्रथमः साक्षी भुवनजुषां नयनशालिनां मध्ये । वपुषः कीलादिसुदृशो निरुपमपुण्यो निलिम्पपतिः ॥ 1\.16॥ पल्लवमृदु वेदिगतज्वलनपवित्रं महार्घमणिकान्तम् । नवचन्द्रखण्डसौम्यं शिवसुदृशस्तत्स्मरामि वपुः ॥ 1\.17॥ केचन गौरीं देवीं शीताद्रेर्देवतात्मनो जाताम् । कथयन्ति स्त्रियमुत्तमलावण्यास्वादितो गण्याम् ॥ 1\.18॥ सत्यैव भवतु सेयं कथा तथाऽपि प्रभाषितां भक्तैः । तां मूर्तिमादिसुदृशो जानीयात्कमपि तेजोंशम् ॥ 1\.19॥ मन्यन्ते केऽपि घनं पर्वतमुक्तं निगूढया वाचा । प्रादुर्भवति गभीरध्वनिरविषह्या यतः शक्तिः ॥ 1\.20॥ आकाशो गोलेभ्यो यद्वितरति निजरजश्चयादन्नम् । नेशाय कीर्त्यते सा संसारे दक्षयागकथा ॥ 1\.21॥ व्याप्ताऽपि यन्निगूढा बहिरीक्षकबुद्ध्यपेक्षया नष्टा । शक्तिर्यागे तस्मिन्नवसानं तदुदितं सत्याः ॥ 1\.22॥ पर्वतनाम्नो वैदिकभाषायां यदियमतिबला शक्तिः । घनतो भवति व्यक्ता तदभिहितं पार्वतीजननम् ॥ 1\.23॥ तेजोंशतः शिवाविह हिमाचलेऽनुग्रहाय भूमिजुषाम् । दत्तो यत्सान्निध्यं लीलाचारित्रमन्यदिदम् ॥ 1\.24॥ एतासामार्याणां जानन्तः शास्त्रसम्मतं भावम् । जानीयुर्भवमहिषीं भुवनानामम्बिकां देवीम् ॥ 1\.25॥ ##\ \ 25## \medskip\hrule\medskip %##c01-q2/Nandini.Kuppa/uma-c01-q2\.txt medskip## द्वितीयः स्तबकः सर्गादिवर्णनम् ##(##पञ्चचामरवृत्तम्##)## सहादरेण यो वलक्षपारिजातमालया गलस्थलीविभूषया ध्वनिं विनैव भाषते । महेशपुण्ययोषितो मनोज्ञहास एष मे विभूतये प्रकल्पतां विधूतये च पाप्मनाम् ॥ 2\.1॥ निरन्तरश्रिते सदा कृपारसप्रवाहिनी विलासिनीतनुर्विभोः पुमाकृतेर्विमोहिनी । सुधातरङ्गकल्पहासभासुरानना शिवा पदाब्जलम्बिनो धुनोतु पाप्मनः फलं मम ॥ 2\.2॥ करोति या बिभर्ति या निहन्ति या जगत्त्रयं समन्ततो विभाति या न दृश्यते क्वचिच्च या । अतीव गुप्तरूपिणी गुरूपदेशमन्तरा न शक्यते बुधैश्च बोद्धुमन्धकारिसुन्दरी ॥ 2\.3॥ महान्धकारबन्धुरस्य भूतसञ्चयस्य या विनिद्रितस्य सर्वबीजधाम्नि मौनमुद्रिते । समन्ततो विजृम्भणाय भासनाय चाभवन् महद्विधाय चेष्टितं ममेयमिष्टदेवता ॥ 2\.4॥ महेशगर्भतः समस्तभूतबीजकोशतः किरन्त्यशेषविश्वमप्यपारदिव्यवैभवा । विचित्रचेष्टयाऽऽद्यया विधूतनाथनिद्रया जगन्नुता जयत्यसावनादिशक्तिरद्भुता ॥ 2\.5॥ भवं भणन्ति तान्त्रिकास्त्वदाश्रयं तमव्ययं समामनन्ति वैदिकाः सदर्चिते सदाह्वयम् । न कश्चिदर्थभेद एतदाख्ययोर्द्वयोर्भवे\- द्भिदेयमादिमं पदं पुमान्परं नपुंसकम् ॥ 2\.6॥ स चेद्भवोऽभिधानतो भवान्यसि त्वमव्यये समीर्यते स सद्यदि त्वमम्ब भण्यसे सती । न तेऽस्ति भावता न शक्तिरूपिणी हि विद्यसे न वेद्मि कालिके कथं सतोऽसतश्च भिद्यसे ॥ 2\.7॥ जगद्विधानकार्यतः पुरा सुरासुरस्तुते त्वमम्ब जीवितं भवस्यभावमूलवादिनाम् । विकल्पवर्जिता मतिः प्रबोधमूलवादिनां रसोऽनपेक्ष उत्तमः प्रमोदमूलवादिनाम् ॥ 2\.8॥ भवत्यसावतो भवान्यनादिरन्तवर्जिता जगन्ति माति नित्यमोरसौ तदभ्युधाय्युमा । रसात्मिकोश्यतेऽखिलैरसौ ततः शिवोच्यते परैवमीशितुश्चितिस्त्रिधा बुधैरुदीर्यते ॥ 2\.9॥ चितिः परैव कामना रसेन केनचिद्युता चितिः परैव सर्वदाऽप्यनस्त्यजस्य तु क्रिया । चितिः परैव गोचरावभासिका मतिः स्मृता त्रितैवमन्यथा चितेश्चिरन्तनैरुदीर्यते ॥ 2\.10॥ चिकीर्षति प्रभौ ज्वलत्त्वदीयकीलसन्ततेर्\- विकीर्णधूमजालमेतदम्बरस्थलं ततम् । विसृष्टितः पुराऽसि या शिवप्रभुत्वरूपिणी पृथक्प्रभुश्च लक्षिताऽसि सा सवित्रि पुष्करे ॥ 2\.11॥ पुनर्विपाकतो घनीभवद्भिरक्षिगोचरै\- स्ततस्ततः समुज्ज्वलैः खसूक्ष्मरेणुगोलकैः । अजाण्डवृक्षकोटिकन्दवृन्दवद्व्यधाः पुरा महेशदृष्टिमय्युमेऽम्ब मण्डलानि भास्वताम् ॥ 2\.12॥ तपोऽग्निधूमजालके भवन्ति तैजसाणवो भवन्ति जीवनाणवो भवन्ति पार्थिवाणवः । क्रमेण तद्विसृष्टिरीशशक्तिपाकवैभवे सहस्रभानुमण्डलं तु गोचरादि गृह्यताम् ॥ 2\.13॥ मयूखमालिमण्डले निधाय पादमुग्रया मयूखशक्तिरूपया त्वयाऽम्ब चेष्टमानया । खकोशतः समाहृतैः पुनस्त्रिरूपरेणुभिर्\- व्यधायि मङ्गलादिभिः सह ग्रहैरियं मही ॥ 2\.14॥ विसर्जनेन भूयसाऽपि देव्यतृप्तयेयता विचेष्टितं विलक्षणं पुनर्व्यधीयत त्वया । इहान्तरे वसुन्धरामयूखमालिबिम्बयोर्\- अमुष्य कर्मणः सवित्रि चन्द्रमण्डलं फलम् ॥ 2\.15॥ वधूपुमाकृती ततो बभूवथुर्युवां शिवे त्वमीश्वरश्च लीलया विहर्तुमत्र विष्टपे । अहो प्रभुं नभस्तनुं त्वदीयगर्भसम्भवा\- द्भणन्ति कालि तत्र चित्रभाषणास्त्वदात्मजम् ॥ 2\.16॥ पुमानथो स बिम्बतो हिरण्मयो दिवाकरे धियाऽपि नैव केवलं हिरण्मयेन वर्ष्मणा । इदं तु कार्यरूपमन्यदुच्यते बुधैः प्रभो\- रिहान्तरे नृणां पुनर्वपुस्तदम्ब बिम्बितम् ॥ 2\.17॥ स्वयं च काञ्चनप्रकाशवर्ष्मणा प्रभाकरे तथाऽन्तरे नृणां च तस्य बिम्बिताऽसि सन्निधौ । रसस्य देवताऽसि देवि पुष्करे दिवाकरे मयूखदेवताऽसि भोगदेवताऽसि देहिषु ॥ 2\.18॥ विसर्जनेन भूयसा नभस्यमुत्र भास्करे महीषु चाम्बिके युवां विधाय देहिनो बहून् । क्षितेः सुधाकरं गतान् पितॄन् विनेतुमव्यये तनू च तत्र बभ्रथुः प्रपञ्चराज्ञि मायया ॥ 2\.19॥ नभोऽन्तरे हिरण्मयं विभुं प्रचक्षते हरं दिनेशबिम्बबिम्बितं भणन्ति पङ्कजासनम् । इहास्मदन्तरालयं वदन्ति विष्णुमच्युतं सवित्रि जन्मिनामियं त्रिमूर्तिवादिधोरणि ॥ 2\.20॥ नभोऽन्तरे प्रचक्षते हिरण्मयाङ्गमीश्वरं दिनेशबिम्बपूरुषं हिरण्यगर्भमाख्यया । विराजमानमक्षरं विराजमन्तरे नृणां सवित्रि तत्त्ववेदिनामियं तु नामकल्पना ॥ 2\.21॥ हिरण्मयाङ्गमम्बरे वदन्ति सोममम्बिके दिवाकरस्य मण्डले तु बिम्बितं पुरन्दरम् । शरीरिणामिहान्तरेऽग्निमालपन्ति भासुरं चिरन्तनोक्तिदर्शिनामियं शिवे प्रणालिका ॥ 2\.22॥ सरोरुहाक्षवाग्वधूमनोहरौ तु पूर्वव\- त्सुधांशुबिम्बपूरुषस्तु रुद्रसंज्ञकः शिवे । हिरण्मयोऽन्तरिक्षजात ईश्वरः सदाशिवः सदेव वस्तु काञ्चनाङ्गि पञ्चमूर्तिवादिनाम् ॥ 2\.23॥ प्रभोः प्रमाऽऽदितस्ततः प्रमावती स्वयं पृथग् विहायसा शरीरिणी प्रभौ ततो हिरण्मये हिरण्मयाङ्गनाकृतिर्नभोऽन्तरे च भास्करे तथाऽन्तरेषु देहिनां महेश्वरी जयत्युमा ॥ 2\.24॥ मदीयमम्बिकाऽखिलस्य विष्टपस्य दुष्टधी\- दविष्ठपादपङ्कजा धुनोतु कष्टजालकम् । इमे च कोमलैः पदैरमूल्यतल्पशालिन\- स्तदीयमञ्चरूपतां भजन्तु पञ्चचामराः ॥ 2\.25॥ ##\ \ 50## \medskip\hrule\medskip %##c01-q3/Sarada.Susarla/उम-c01-q3-itrans.txt मेद्स्किप्## तृतीयः स्तबकः सशरीरायाश्च साधनम् ##(##तनुमध्यावृत्तम्##)## शुभ्रस्मितलेशो मातुर्मरुतान्नः । अन्तस्तिमिराणामन्तं विदधातु ॥ 3\.1॥ आद्यौ भुवनानां मातापितरौ तौ । देवासुरमर्त्यैर्वन्द्यावविनिन्द्यौ ॥ 3\.2॥ ब्रूते पृथगेकस्तौ विग्रहवन्तौ । आहैकशरीरं द्वन्द्वं कविरन्यः ॥ 3\.3॥ शक्तिं तनुशून्यामीशं च पुमांसम् । वक्ति प्रमदायां सन्देहयुतोऽन्यः ॥ 3\.4॥ ईशं च तमेके सन्मात्रमुशन्ति । ब्रह्मैकमथान्ये गायन्ति न शक्तिम् ॥ 3\.5॥ केचित्तनुहीनं प्रज्ञायुतमीशम् । शक्तिं विदुरस्य प्रज्ञामविकुण्ठाम् ॥ 3\.6॥ उक्तं दधतस्तैः केचित् पुनराहुः । मायातनुबन्धं नाथस्य न शक्तेः ॥ 3\.7॥ नित्यं सशरीरौ येषां पितरौ तौ । एकोऽप्यथवा तान् प्रत्याह निसर्गः ॥ 3\.8॥ मातापितरौ यत् तावेकशरीरौ । चित्रप्रथनार्था सा काचन लीला ॥ 3\.9॥ सन्मात्रकथानां कार्ये मनुजादौ धीस्वान्तविकासः स्यात्कारणहीनः ॥ 3\.10॥ अद्वैतिभिरन्या मायाऽऽश्रयणीया । शक्तेरतिरिक्ता सा किं किमु वादैः ॥ 3\.11॥ न स्यात् पृथगात्मा शक्तेः किमुपाधेः । चक्षुः श्रितचित्तेर्विश्वाकृतिता वा ॥ 3\.12॥ एकान्तविदेहौ तौ चेदतिसूक्ष्मौ । लीलातनुबन्धाशक्तावभिधेयौ ॥ 3\.13॥ भक्ताननुगृह्णन् दिव्याद्भुतलीलः । तद्विग्रहबन्धो बोध्यो लसदर्थः ॥ 3\.14॥ स्त्रीत्वं यदि नेष्टं पुंस्त्वं कुत इष्टम् । ना वा किमु नारी न स्यादनुमेया ॥ 3\.15॥ तस्मात् पितरौ तौ वाच्यौ मतिमन्तौ । सूक्ष्मावपि भूयो लीलातनुमन्तौ ॥ 3\.16॥ नास्मत्तनुवत्ते शक्तीश्वरमूर्ती । एकाऽमृतरूपा त्वन्या प्रणवात्मा ॥ 3\.17॥ दिव्यं घनतेजः कुर्वद् ध्वनिमन्तः । सम्पश्यदशेषं मूर्तिः प्रणवात्मा ॥ 3\.18॥ दिव्यो घनसोमः स्यंदन् रसमन्तः । भुञ्जन् भुवनौघं पीयूषशरीरम् ॥ 3\.19॥ बोधोऽनवलम्बो दिव्यं खलु तेजः । मोदः परिशुद्धो दिव्यः खलु सोमः ॥ 3\.20॥ सोमांशमहोंशौ यातो घनभावम् । पित्रोर्भुवनानां सङ्कल्पमहिम्ना ॥ 3\.21॥ आराधयसीशं तं चिन्मयकायम् । आनन्दमयाङ्गी त्वम् देवि किलेयम् ॥ 3\.22॥ दिव्यं तव कायं दिव्ये तव वस्त्रे । दिव्यानि तवाम्ब स्वर्णाभरणानि ॥ 3\.23॥ यद्देवि विलोक्याऽस्यप्राकृतकाया । युक्तीः समतीता सेयं तव माया ॥ 3\.24॥ नव्यास्तनुमध्याः प्रत्नां तनुमध्याम् । विद्वत्सदसीमाः सम्यक्प्रथयन्तु ॥ 3\.25॥ ##\ \ 75## \medskip\hrule\medskip %##c01-q4/Prasad.Kuppa/c01-q4\.txt medskip## चतुर्थः स्तबकः आध्यात्मिकविभूतयः ##(##गीतिवृत्तम्##)## अमृतांशुबिंबसाराद् भूयोऽपि विनिर्गतो भृशं सूक्ष्मः । सारो गौरीवदनाद् दरहासो हरतु दुःखजालं नः ॥ 4\.1॥ कुलकुण्डे प्राणुवन्ती चेतन्ती हृदि समस्तजन्तूनाम् । मूर्धनि विचिन्तयन्ती मृत्युञ्जयमहिषि विजयते भवती ॥ 4\.2॥ तेजोजलान्नसारैस्त्रयोऽणवो मूलहृदयमस्तेषु पाकात्ते निष्पन्नास्त्रैलोक्यव्यापिकेऽंब देहवताम् ॥ 4\.3॥ पूर्णे शरीरशिल्पे द्वारेण ब्रह्मरन्ध्रसंज्ञेन । नाडीपथेन गत्वा तैजसमणुमाविशस्यमेयबले ॥ 4\.4॥ अंशेनाविश्यादौ यासि पुनस्तं ततश्च निर्यासि । मार्गाभ्यां द्वाभ्यां त्वं नाड्याः पश्चात् पुरश्च सिद्धाभ्याम् ॥ 4\.5॥ यातायातविहारे मातस्तस्मिन् भवत्युपाधिस्ते आरभ्य मस्तकस्थलमामूलाधारमस्थिपञ्जरिका ॥ 4\.6॥ नृतनुषु विहरन्तीं त्वाम् उपाधिवीणाकृतेर्जगन्मातः । सादृश्यात् कुण्डलिनीं परोक्षवादप्रियाः प्रभाषन्ते ॥ 4\.7॥ नभसः शीर्षद्वारा प्रवहन्तीं य इह विग्रहे शक्तिम् । अनुसन्दधाति नित्यं कृतिनस्तस्येतरैरलं योगैः ॥ 4\.8॥ सर्वेषु विशसि तुल्यं निर्गच्छसि तुल्यमम्ब भुवनानाम् । ज्ञाता चेदसि शक्त्यै न ज्ञाता चेद्भवस्यहङ्कृत्यै ॥ 4\.9॥ अवतरणं ध्यातं चेद् आरोहणमद्भुतं भवेच्छक्तेः । यस्मिन्निदं शरीरं भवति महद्वैद्युताग्नियन्त्रमिव ॥ 4\.10॥ आरोहणमध्यातृषु हृदयेऽहङ्कारमात्रनिष्पत्यै । तदनु शरीरमिदं स्यात् सुखाय दुःखाय वा यथाभोगम् ॥ 4\.11॥ या व्यक्तिता जनिमतामहङ्कृतिः सकलभेदधीभूमिः । पृथगिव तवाम्बिके सा सत्तैवोपाधिसंश्रयाद् भान्ती ॥ 4\.12॥ एतामाहुरविद्यां बीजं संसारवृक्षराजस्य । सर्वरसफलयुतस्य प्रारब्धजलेन देवि दोहदिनः ॥ 4\.13॥ व्यक्तित्वार्पकदेहे निम्ने कुल्येव जनिमतां मातः । प्रवहत्यनारतं ते शक्तिश्चित्राणि देवि तन्वाना ॥ 4\.14॥ सारमपामणुभूतं हृदयस्थं सूरयो विदुश्चित्तम् । श्रेष्ठं प्राणं केचन पञ्चानिलमूलभूतमाहुरिमम् ॥ 4\.15॥ मन एव चित्तसंज्ञं व्यवहरतां विभजनानभिज्ञानाम् । कविलोकव्यवहारस्तदधीनस्तत्त्वधीर्भवत्यन्या ॥ 4\.16॥ तदनाहतस्य विलसद् दक्षिणतो दहरनामकगुहायाम् । चित्तं कुलकुण्डात्ते काऽप्यनुगृह्णाति देवि रश्मिकला ॥ 4\.17॥ चित्तमणु श्लिष्टं ते कलयाऽङ्गुष्ठप्रमाणमिव भासा । दर्पणममलब्रह्मप्रतिबिम्बाकर्षकं शिवे भवति ॥ 4\.18॥ अन्तरमावर्ताभं प्रतिबिम्बमकायमेतदीशस्य । अंगुष्ठाभं प्राहुर्मानेनोपाधिचैत्तभासस्ते ॥ 4\.19॥ दम्पत्योर्वां रूपप्रतिबिम्बौ चक्षुषोः शिवे भवतः । कुलकुण्डे हृदये चाप्यरूपयोरेव कश्चिदुल्लासः ॥ 4\.20॥ चित्तमणीयो वित्तं य इदं मूल्ये प्रपञ्चतोऽप्यधिकम् । हृदयगुहायां निहितं जानीते स विजहाति बहिराशाः ॥ 4\.21॥ अप्राप्ता मूर्धानं हृदयात् सम्प्रस्थिता धृता नाड्या । त्वद्रुचिरुक्ता बुद्धिस्त्वयि निष्ठा भवति देवि तन्निष्ठा ॥ 4\.22॥ अन्नमयाणुं प्राप्तं धीज्योतिश्चन्द्रमार्कमिव तेजः । परिभाष्यते महेश्वरि मन इति सङ्कल्पसम्भवस्थानम् ॥ 4\.23॥ सङ्कल्पे सङ्कल्पे चिच्छक्तिं मनसि विस्फुरन्तीं त्वाम् । य उपास्ते स जनस्ते गृह्णाति महेशवल्लभे चरणम् ॥ 4\.24॥ आधारचक्रशयने ममेह निद्रां विहाय विचलन्तीम् । गीतय एताः परमामुपतिष्ठन्तां जगद्विभोः कान्ताम् ॥ 4\.25॥ ##\ \ 100## || समाप्तं च प्रथमं शतकम् ॥ \medskip\hrule\medskip %##c02-q1/Ravi.Shamavedam/uma-c02-q1\.txt medskip## द्वितीयं शतकम् पञ्चमः स्तबकः परिणयः ##(##उपजातिवृत्तम्##)## श्रीखण्डचर्चामिव कल्पयन्त्यो मुहुः कपोलेषु सखीजनस्य । श्रीकण्ठकान्ताहसिताङ्कुराणां श्रीमन्ति कुर्वन्तु जगन्ति भासः ॥ 5\.1॥ कीर्तिर्वलक्षा कुसुमायुधस्य स्वर्णाद्रिकोदण्डजयोन्नतस्य । दरस्मितश्रीर्द्विरदास्यमातुर्\- द्राघीयसीं वो वितनोतु भूतिम् ॥ 5\.2॥ प्रमथ्यमानामृतराशिवीचि\- प्रोद्गच्छदच्छाच्छतुषारकल्पाः । युष्माकमिच्छां विदधत्वमोघां विघ्नेशमातुर्दरहासलेशाः ॥ 5\.3॥ चन्द्रातपः कश्चन सम्प्रसन्नो महेशनेत्रातिथितर्पणो नः । मनोभिलाषं सफलीकरोतु महेश्वरीहासलवप्रकाशः ॥ 5\.4॥ वलक्षवक्षोजपटाञ्चलेन चलेन सार्धं कृतकेलयो नः । पुरत्रयारातिकलत्रहास\- भासो निरासं विपदां क्रियासुः ॥ 5\.5॥ भूयासुरायासहराणि तानि स्मितानि भूतेशमृगीदृशो नः । येषां त्विषो बिभ्रति दिग्वधूटी\- गण्डेषु कर्पूरपरागलीलाम् ॥ 5\.6॥ कुर्वन्तु कामं सफलं ##(##त्व##)## मदीयं कुलाद्रिकन्याहसितानि तानि । येषां मयूखैः क्रियते सिताद्रेर्\- उद्यानवाटीषु नवो वसन्तः ॥ 5\.7॥ आम्रेडितं भूषणचन्द्रभासां नासाविभूषामहसां द्विरुक्तिः । पुरारिनारीस्मितकान्तयो मे पूर्णानि कुर्वन्तु समीहितानि ॥ 5\.8॥ निर्माय विश्वालयमम्ब शर्व\- स्त्वया समं शिल्पविदा स शिल्पी । विहर्तुमिच्छन्नयि वोढुमैच्छ\- न्नारीं भवन्तीं पुरुषो भवंस्त्वाम् ॥ 5\.9॥ दिव्यं दुकूलं धवलं दधाना वेण्या फणीन्द्रोपमया लसन्ती । प्रफुल्लराजीवविलोचना त्वं प्रपञ्चभर्तुर्नयनान्यहार्षीः ॥ 5\.10॥ प्रत्यङ्गबन्धं ज्वलदुत्तमं ते भुजङ्गराजोपमवेणिरूपम् । आत्मैकनिष्ठस्य च विश्वभर्तुर्\- आराधयामास विलोचनानि ॥ 5\.11॥ अभूस्त्वमाद्यस्य मनोमदाय स चापि ते प्रीतिपदं बभूव । न केवलं वां सकलस्य चासी\- द्दाम्पत्यबन्धस्य तदम्ब बीजम् ॥ 5\.12॥ तवातिकान्ता नयानान्तवृत्ति\- र्हासः पुरारेश्च नवेन्दुहारी । उभौ विवाहोत्सवपूर्वरङ्गं निर्वर्तयामासतुरादिरामे ॥ 5\.13॥ दातुं प्रभुः सान्त्वयितुं समर्थः कर्तुं क्षमस्तर्जयितुं च शक्तः । संरक्षतान्मां तव सर्ववन्द्ये करस्तुषारांशुभृता गृहीतः ॥ 5\.14॥ स्प्रष्टुं न शक्या परमे परैस्त्वं स चान्यया चिन्तयितुं न शक्यः । त्वमेव शर्वस्य स एव तेऽम्ब दाम्पत्यमेवं युवयोस्तु सत्यम् ॥ 5\.15॥ निजाद्वतंसेन्दुत इन्दुमन्य\- मुत्पाद्य ते शम्भुरदाद्वतंसम् । मूर्तामिवासौ शुभगात्रि रात्रिं प्राप्य त्वदीयां कबरीं चकासे ॥ 5\.16॥ बभूविथागेन्द्रगृहे यदा त्वं स चेश्वरस्तत्र चकार वासम् । विलोकमानस्तव देवि विद्युत् पाञ्चालिकायाः कमनीयभावम् ॥ 5\.17॥ सिद्धं स वां साधयितुं प्रवृत्तो योगं प्रदग्धो मदनश्च कल्पे । वशीति कीर्तिं गिरिशस्य भर्तुं तुभ्यं त्वपर्णेति यशश्च कर्तुम् ॥ 5\.18॥ घोरं तपश्चेद्रचितं त्वयाऽपि प्राग्रूपभर्तुः समनुग्रहाय । विहाय यत्नं क इहाखिलाऽम्ब सम्बद्धमप्यर्थमुपैतु जन्तुः ॥ 5\.19॥ ज्वलत्कपर्दो दहनाङ्कभालः कपालमाली करिकृत्तिवासाः । भुजङ्गभूषो भसिताङ्गरागः पुष्पेषु वैरी परुषाट्टहासः ॥ 5\.20॥ श्मशानवासी पुरुषस्त्रिशूली जहार ते चेदनघाङ्गि चेतः । दृष्टान्तमर्थोऽयमवाप नैव प्रीतिर्बहिःकारणमाश्रितेति ॥ 5\.21॥ रूपं पुरारेरथवा तदेतत् सेयं च चेष्टा समयान्तरेषु । कान्तं वपुः कान्ततराश्च लीला\- स्त्वया समं खेलितुमेष धत्ते ॥ 5\.22॥ प्रहृष्टयक्षः समवेतसिद्धो नृत्यद्गणेन्द्रो विकसन्मुनीन्द्रः । भूयोऽपि योगो युवयोर्हिमाद्रौ बभार मातर्महमद्वितीयम् ॥ 5\.23॥ महेश्वरस्त्वां परिणीय लेभे यावात्मजौ द्वावनघाङ्गि मुख्यौ । एकस्तयोर्भ्राम्यति विश्वमत्तुं भूभृत्तटीराश्रयते बतान्यः ॥ 5\.24॥ सङ्कीर्तयन्त्यो जगतां जनन्याः कल्याणवार्ताः कमनीयकीर्तेः । इमाः प्रमोदाय सतां भवन्तु सन्दर्भशुद्धा उपजातयो नः ॥ 5\.25॥ ##\ \ 125## \medskip\hrule\medskip %##c02-q2/Bhoga.Pappu/उम-02-q2-itrans.txt मेद्स्किप्## षष्ठः स्तबकः माहाभाग्यम् ##(##मदलेखावृत्तम्##)## हर्तारः शशिकीर्तेः कर्तारो नवभासाम् । भर्तारो मम सन्तु स्कन्दाम्बादरहासाः ॥ 6\.1॥ दिग्वल्लीष्वतिशुभ्रां कुर्वन्तः कुसुमर्द्धिम् । भूयासुस्तव भूत्यै मन्मातुः स्मितलेशाः ॥ 6\.2॥ एकश्चेत्तव शक्तो ब्रह्माण्डस्य भवाय । भर्गप्रेयसि हासः किं स्तोत्रं तव भूयः ॥ 6\.3॥ उद्याने वियदाख्ये कालि त्वां विहरन्तीम् । गोलैः कन्दुककल्पैरल्पा वाक्किमु माति ॥ 6\.4॥ खं क्रीडाभवनं ते कः कार्यालय एषः । पृथ्वीयं बहुलान्ना मातर्भोजनशाला ॥ 6\.5॥ बुद्धीनामसि दात्री सिद्धीनामसि नेत्री । वीर्याणामसि पेटी कार्याणामसि धाटी ॥ 6\.6॥ विद्यानामसि भावो हृद्यानामसि हावः । देवानामसि लीला दैत्यानामसि हेला ॥ 6\.7॥ गन्तॄणामसि चेष्टा स्थाणूनामसि निष्ठा । लोकानामसि मूलं लोकादेरसि जालम् ॥ 6\.8॥ देवी व्यापकतेजः शक्तिस्तत्त्वविचारे । अत्यन्तं सुकुमारी नारी मूर्तिविचारे ॥ 6\.9॥ क्व ज्योतिर्महतोऽस्मादाकाशादपि भूयः । तत्सर्वं विनयन्ती तन्वङ्गी क्व नु नारी ॥ 6\.10॥ देवेन्द्राय विभुत्वं सूर्यायोस्रसहस्रम् । ऊष्माणं दहनाय ज्योत्स्नामोषधिराजे ॥ 6\.11॥ वातायामितवीर्यं विस्तारं गगनाय । सान्द्रत्वं वसुधायै तोयाय द्रवभावम् ॥ 6\.12॥ माहाभाग्यमपारं कोटिभ्यो विबुधानाम् । चित्राः काश्चन सिद्धीर्लक्षेभ्यो मनुजानाम् ॥ 6\.13॥ स्थाणुभ्यो धृतिशक्तिं गन्तृभ्यो गतिशक्तिम् । कस्माच्चिन्निजकोशादेका देवि ददाना ॥ 6\.14॥ आश्चर्यं विदधाना सर्वं वस्तु दधाना । हन्त त्वं मम मातः काचित्कोमलगात्री ॥ 6\.15॥ श्रोणीभारनतायां कस्याञ्चित्तनुगात्र्याम् । ईदृक्षा यदि शक्तिः कावेतो ननु माया ॥ 6\.16॥ रूपं ते तनुगात्रं वाणी ते मृदुनादा । चापं ते मधुरेक्षुः पाणिस्ते सुकुमारः ॥ 6\.17॥ लोले लोचनयुग्मे भीरुत्वं प्रकटं ते । ब्रह्माण्डं त्वदधीनं श्रद्धत्तामिह को वा ॥ 6\.18॥ भ्रूभङ्गं कुरुषे चेन्मुग्धे गौरि मुखाब्जे । भूतान्यप्ययि बिभ्यत्येजेरन्नपि ताराः ॥ 6\.19॥ शुद्धान्तेश्वरि शम्भोरिच्छा चेत्तव काऽपि । घोरोऽग्निस्तृणगर्भाद्घोराग्नेरपि शैत्यम् ॥ 6\.20॥ द्रष्टुं विश्वमपारं भारस्ते दयितस्य । कर्तुं कार्यमशेषं श्रीमातस्तव भारः ॥ 6\.21॥ साक्षी केवलमीशः कर्तुं भर्तुमुताहो । हर्तुं वाऽखिलमम्ब त्वं साक्षाद्धृतदीक्षा ॥ 6\.22॥ कारङ्कारमुमे यद् ब्रह्माण्डानि निहंसि । तन्मन्ये सुरमान्ये बालैवाऽम्ब सदा त्वम् ॥ 6\.23॥ लीलोज्जीवितकामे रामे शङ्करसक्ते । त्वत्पादार्चनसक्तं भक्तं मां कुरु शक्तम् ॥ 6\.24॥ एताः पावनगन्धाः सर्वेशप्रमदे ते । हैरम्ब्यो मदलेखाः सन्तोषाय भवन्तु ॥ 6\.25॥ ##\ \ 150## \medskip\hrule\medskip %##c02-q3/Amrutha.Kuppa/c02-q3-b.txt मेद्स्किप्## सप्तमः स्तबकः व्योमशरीरा\, मातृकादिविभूतयश्च ##(##वसन्ततिलकावृत्तम्##)## वाणीसरोरुहदृशो हयराजहंसो वक्त्रारविन्दनिलयाद्बहिरागतायाः । आलापकालदरहास इह स्थितानां क्षेमं करोतु सुतरां हरसुन्दरीयः ॥ 7\.1॥ नादोऽसि वागसि विभाऽसि चिदस्यखण्डा खण्डीभवन्त्यपि चिदस्यखिलेन्द्रकान्ते । तत्तादृशीं निखिलशक्तिसमष्टिमीशे त्वामन्तरिक्षपरिकॢप्ततनुं नमामि ॥ 7\.2॥ विश्वप्रसिद्धविभवास्त्रिषु विष्टपेषु याः शक्तयः प्रविलसन्ति परःसहस्राः । तासां समष्टिरतिचित्रनिधानदृष्टिः सृष्टिस्थितिप्रलयकृद् भुवनेश्वरि त्वम् ॥ 7\.3॥ जाने न यत्तव जगज्जनयित्रि रूपं सङ्कल्प्यते किमपि तन्मनसो बलेन । सङ्कल्पितस्य वपुषः श्रितशोकहन्त्रि विन्यस्यते तव वचोतिगधाम नाम ॥ 7\.4॥ कामं वदन्तु वनितामितिहासदक्षा\- स्त्वां सर्वलोकजनयित्रि सदेहबन्धाम् । सत्यं च तद्भवतु सा तव काऽपि लीला दिव्यं रजस्तु तव वास्तविकं शरीरम् ॥ 7\.5॥ भूजन्मपांसुभिरगर्हितशुद्धरूपा या काऽपि पांसुपटली विपुलेऽन्तरिक्षे । सा ते तनुः सुमहती वरदे सुसूक्ष्मा तामेव देवसरणिं कथयन्ति धीराः ॥ 7\.6॥ या देवि देवसरणिर्भवमग्नदुर्गा वैरोचनीति कथिता तपसा ज्वलन्ती । राजीवबन्धुमहसा विहिताङ्गरागा सा ते तनुर्भवति सर्वसुपर्ववर्ण्ये ॥ 7\.7॥ प्राणास्तवात्र हृदयं च विराजतेऽत्र नेत्राणि चात्र शतशः श्रवणानि चात्र । घ्राणानि चात्र रसनानि तथा त्वचश्च वाचोऽत्र देवि चरणानि च पाणयोऽत्र ॥ 7\.8॥ सर्वत्र पश्यसि शृणोषि च सर्वतोऽम्ब सर्वत्र खादसि विजिघ्रसि सर्वतोऽपि । सर्वत्र च स्पृशसि मातरभिन्नकाले कः शक्नुयान्निगदितुं तव देवि भाग्यम् ॥ 7\.9॥ सर्वत्र नन्दसि विमुञ्चसि सर्वतोऽम्ब सर्वत्र संसरसि गर्जसि सर्वतोऽपि । सर्वत्रदेवि कुरुषे तव कर्मजाल\- वैचित्र्यमीश्वरि निरूपयितुं क्षमः कः ॥ 7\.10॥ विश्वाम्बिके त्वयि रुचां पतयः कियन्तो नानाविधाब्धिकलिता क्षितयः कियत्यः । बिम्बानि शीतमहसां लसतां कियन्ति नैतच्च वेद यदि को विबुधो बहुज्ञः ॥ 7\.11॥ अव्यक्तशब्दकलयाऽखिलमन्तरिक्षं त्वं व्याप्य देवि सकलागमसम्प्रगीते । नादोऽस्युपाधिवशतोऽथ वचांसि चासि ब्राह्मीं वदन्ति कवयोऽमुकवैभवां त्वाम् ॥ 7\.12॥ नानाविधैर्भुवनजालसवित्रि रूपैर्\- व्याप्तैकनिष्कलगभीरमहस्तरङ्गैः । व्यक्तं विचित्रयसि सर्वमखर्वशक्ते सा वैष्णवी तव कला कथिता मुनीन्द्रैः ॥ 7\.13॥ व्यक्तित्वमम्ब हृदये हृदये दधासि येन प्रभिन्न इव बद्ध इवान्तरात्मा । सेयं कला भुवननाटकसूत्रभर्त्रि माहेश्वरीति कथिता तव चिद्विभूतिः ॥ 7\.14॥ आहारशुद्धिवशतः परिशुद्धसत्त्वे नित्यस्थिरस्मृतिधरे विकसत्सरोजे । प्रादुर्भवस्यमलतत्त्वविभासिका या सा त्वं स्मृता गुरुगुहस्य सवित्रि शक्तिः ॥ 7\.15॥ हव्यं यया दिविषदो मधुरं लभन्ते कव्यं यया रुचिकरं पितरो भजन्ते । अश्नाति चान्नमखिलोऽपि जनो ययैव सा ते वराहवदनेति कलाऽम्ब गीता ॥ 7\.16॥ दुष्टान्निहंसि जगतामवनाय साक्षा\- दन्यैश्च घातयसि तप्तबलैर्महद्भिः । दम्भोलिचेष्टितपरीक्ष्यबला बलारेः शक्तिर्न्यगादि तव देवि विभूतिरेषा ॥ 7\.17॥ सङ्कल्परक्तकणपानविवृद्धशक्त्या जाग्रत्समाधिकलयेश्वरि ते विभूत्या । मूलाग्निचण्डशशिमुण्डतनुत्रभेत्र्या चामुण्डया तनुषु देवि न किं कृतं स्यात् ॥ 7\.18॥ त्वं लोकराज्ञि परमात्मनि मूलमाया शक्रे समस्तसुरभर्तरि जालमाया । छायेश्वरान्तरपुमात्मनि योगमाया संसारसक्तहृदयेष्वसि पाशमाया ॥ 7\.19॥ त्वं भूतभर्तरि भवस्यनुभूतिनिद्रा सोमस्यपातरि बिडौजसि मोदनिद्रा । सप्ताश्वबिम्बपुरुषात्मनि योगनिद्रा संसारमग्नहृदयेष्वसि मोहनिद्रा ॥ 7\.20॥ विष्णुश्चकार मधुकैटभनाशनं यन्\- मुक्तः सहस्रदलसम्भवसंस्तुता सा । काली घनाञ्जननिभप्रभदेहशालि\- न्युग्रा तवाम्ब भुवनेश्वरि कोऽपि भागः ॥ 7\.21॥ विद्युत्प्रभामयमधृष्यतमं द्विषद्भि\- श्चण्डप्रचण्डमखिलक्षयकार्यशक्तम् । यत्ते सवित्रि महिषस्य वधे स्वरूपं तच्चिन्तनादिह नरस्य न पापभीतिः ॥ 7\.22॥ शुम्भं निशुम्भमपि या जगदेकवीरौ शूलाग्रशान्तमहसौ महती चकार । सा कौशिकी भवति काशयशाः कृशोद\- र्यात्माङ्गजा तव महेश्वरि कश्चिदंशः ॥ 7\.23॥ माये शिवे श्रितविपद्विनिहन्त्रि मातः पश्य प्रसादभरशीतलया दृशा माम् । एषोऽहमात्मजकलत्रसुहृत्समेतो देवि त्वदीयचरणं शरणं गतोऽस्मि ॥ 7\.24॥ धिन्वन्तु कोमलपदाः शिववल्लभाया\- श्चेतो वसन्ततिलकाः कविकुञ्जरस्य । आनन्दयन्तु च पदाश्रितसाधुसङ्घं कष्टं विधूय सकलं च विधाय चेष्टम् ॥ 7\.25॥ ##\ \ 175## \medskip\hrule\medskip %##c02-q4/Shailaja.Dhulipala/उमसहस्रम्\_ashtamasthabakam.txt मेद्स्किप्## अष्टमः स्तबकः चरित्रत्रयम् ##(##अनुष्टुब्वृत्तम्##)## तमसामभितो हन्ता चण्डिकाहासवासरः । सतां हृदयराजीवविकासाय प्रकल्पताम् ॥ 8\.1॥ या निद्रा सर्वभूतानां योगनिद्रा रमापतेः । ईड्यतां सा महाकाली महाकालसखी सखे ॥ 8\.2॥ विरिञ्चिना स्तुते मातः कालि त्वं चेन्न मुञ्चसि । मधुकैटभसंहारं करोतु कथमच्युतः ॥ 8\.3॥ वासवः काशनीकाशयशोलङ्कृतदिङ्मुखः । महोग्रविक्रमाद्यस्मादासीदाजौ पराङ्मुखः ॥ 8\.4॥ यत्प्रतापेन सन्तप्तो मन्ये बाडबरूपभृत् । भगवाननलोऽद्यापि सिन्धुवासं न मुञ्चति ॥ 8\.5॥ कुर्वाणे भूतकदनं यस्मिन्विस्मितचेतसः । एष एवान्तको नाहमित्यासीदन्तकस्य धीः ॥ 8\.6॥ रणे येनातिरस्कृत्य त्यक्तो राक्षस इत्यतः । चिराय हरिदीशेषु कोणेशः प्राप्तवान्यशः ॥ 8\.7॥ यन्नियन्तुमशक्तस्य कुर्वाणमसतीः क्रियाः । नियन्तुरसतामासीत्पाशिनो मलिनं यशः ॥ 8\.8॥ बाहुवीर्यपराभूतो यस्य प्रायेण मारुतः । बभूव क्षणदान्तेषु रतान्तपरिचारकः ॥ 8\.9॥ निधीन्येन जितो हित्वा राजराजः पलायितः । स्पष्टं बभाण माधुर्यं प्राणानामखिलादपि ॥ 8\.10॥ यस्मिन्नुत्तरपूर्वस्या दिश एकादशाधिपाः । कुण्ठा बभूवुरात्मीयकण्ठोपमितकीर्तयः ॥ 8\.11॥ निजशुद्धान्तकान्तानामाननैरेव निर्जितम् । ललज्जे यः पुनर्जित्वा शूरमानी सुधाकरम् ॥ 8\.12॥ बालस्येव क्रीडनकैः प्रवीरैर्यस्य खेलतः । लीलाकन्दुकधीरासीद्देवे दीधितिमालिनि ॥ 8\.13॥ त्रियामाचरशुद्धान्तभ्रूविलासनिवारणम् । विष्णोः सुदर्शनं चक्रं यस्य नापश्यदन्तरम् ॥ 8\.14॥ महिषं तं महावीर्यं या सर्वसुरदेहजा । अवधीद्दानवं तस्यै चण्डिकायै नमो नमः ॥ 8\.15॥ मुखं तवासेचनकं ध्यायं ध्यायं निरन्तरम् । मृगेन्द्रवाहे कालेन मृडस्त्वन्मुखतां गतः ॥ 8\.16॥ कार्तिकीचन्द्रवदना कालिन्दीवीचिदोर्लता । अरुणाम्भोजचरणा जयति त्रिरुचिः शिवा ॥ 8\.17॥ यत्ते कचभरः कालो यद्बाहुर्लोकरक्षकः । युक्तं द्वयं शिवे मध्यस्त्वसन्नाको न नाकराट् ॥ 8\.18॥ स्वदेहादेव या देवी प्रदीपादिव दीपिका । आविर्भभूव देवानां स्तुवतां हर्तुमापदः ॥ 8\.19॥ धैर्यचातुर्यगाम्भीर्यवीर्यसौन्दर्यशालिनीम् । रत्नं नितम्बिनीजातौ मेनिरे यां सुरासुराः ॥ 8\.20॥ यदीयहुङ्कृत्यनले धूम्राक्षोऽभवदाहुतिः । समाप्तिं भीषणं यावन्नैवावाप विकत्थनम् ॥ 8\.21॥ चामुंडाशिवदूत्यौ यत् कले दारुणविक्रमे । भक्षयामासतुर्मूर्तीः कीर्तिभिः सह रक्षसाम् ॥ 8\.22॥ यस्याः शूले जगामास्तं यशः शुम्भनिशुम्भयोः । नमामि विमलश्लोकां कौशिकीं नाम तामुमाम् ॥ 8\.23॥ यशोदागर्भजननाद् यशोदां गोकुलस्य ताम् । वन्दे भगवतीं नन्दां विन्ध्याचलनिवासिनीम् ॥ 8\.24॥ अम्बिकामुपतिष्ठन्तामेताश्चण्डीमनुष्टुभः । प्रसन्नाः साध्वलङ्काराः सिद्धपद्मेक्षणा इव ॥ 8\.25॥ ##\ \ 200## || समाप्तं च द्वितीयं शतकम् ॥ \medskip\hrule\medskip %## c03-q1/Vijay.Sai.Reddy/c03-q1\.txt medskip## तृतीयं शतकम् नवमः स्तबकः मन्दहासः ##(##आर्यावृत्तम्##)## शारदवलक्षपक्षक्षणदावैमल्यशिक्षकोऽस्माकम् । जागर्तु रक्षणाय स्थाणुपुरन्ध्रीमुखविकासः ॥ 9\.1॥ व्याख्यानं हर्षस्य प्रत्याख्यानं शरत्सुधाभानोः । दिशतु हृदयप्रसादं गौरीवदनप्रसादो नः ॥ 9\.2॥ अन्तर्गतस्य हर्षक्षीरसमुद्रस्य कश्चन तरङ्गः । हासो हरहरिणदृशो गतपङ्कं मम करोतु मनः ॥ 9\.3॥ दिशि दिशि विसर्पदंशुप्रशमिततापं परास्तमालिन्यम् । कुशलानि प्रदिशतु नः पशुपतिहृदयेश्वरीहसितम् ॥ 9\.4॥ अन्तर्गतं च तिमिरं हरन्ति विहसन्ति रोहिणीकान्तम् । हसितानि गिरिशसुदृषो मम प्रबोधाय कल्पन्ताम् ॥ 9\.5॥ भाषातुषारदीधितिदीधित्या सह विहायसो रङ्गे । विचरन् पुरहरतरुणीदरहासो मे हरत्वेनः ॥ 9\.6॥ रुद्राणीदरहसितान्यस्माकं संहरन्तु दुरितानि । येषामुदयो दिवसो भूषापीयूषकिरणस्य ॥ 9\.7॥ स्कन्दजननीमुखेन्दोरस्मान् पुष्णातु सुस्मितज्योत्स्ना । मुनिमतिकैरविणीनामुल्लासकथा यदायत्ता ॥ 9\.8॥ कमनीयकण्ठमालामुक्तामणितारकावयस्यो नः । कामान् वितरतु गौरीदरहासो नाम धवलांशुः ॥ 9\.9॥ अनवद्यकण्ठमालामुक्तावलिकिरणनिवहसहवासी । हरदयितादरहासो हरतु ममाशेषमज्ञानम् ॥ 9\.10॥ ञ इव ज्ञदृश्य उत्तम इलाधराधीशनन्दिनीहासः । पूर्णं करोतु मानसमभिलाषं सर्वमस्माकम् ॥ 9\.11॥ आलोकमात्रतो यः शङ्करमसमास्त्रकिङ्करं चक्रे । अल्पोऽप्यनल्पकर्मा हासो नः पातु स शिवायाः ॥ 9\.12॥ स्मरमतरतमीशं यः करोति भावप्रसङ्गचातुर्या । द्विजगणपुरस्कृतोऽव्यात् स शिवाहासप्रवक्ता नः ॥ 9\.13॥ रदवाससा रथी मां शरी करैः पातु पार्वतीहासः । पावकदृशं जिगीषोः पञ्चपृषत्कस्य सेनानीः ॥ 9\.14॥ शिवहृदयमर्मभेदि स्मितं तदद्रीशवंशमुक्तायाः । दशनद्युतिद्विगुणितश्रीकं शोकं धुनोतु मम ॥ 9\.15॥ ब्रह्माण्डरङ्गभाजो नट्याः शिवसूत्रधारसहचर्याः । श्रीवर्धनोऽनुलेपो मुखस्य हासः पुनात्वस्मान् ॥ 9\.16॥ अधरप्रवालशयने नासाभरणप्रभाविलासिन्या । रममाणो हररमणीहासयुवा हरतु नः शोकम् ॥ 9\.17॥ अधरोष्ठवेदिकायां नासाभरणांशुशाबकैः साकम् । कुलमखिलमवतु खेलन्नद्रिसुताहासबालो नः ॥ 9\.18॥ अनुलेपनस्य वीप्सा द्विर्भावः कुचतटीदुकूलस्य । हरतु हृदयव्यथां मे हसितं हरजीवितेश्वर्याः ॥ 9\.19॥ गिरिशाङ्गरागभसितं स्वागतवचसाऽभिनन्ददादरतः । गिरिजालीलाहसितं गरीयसीं मे तनोतु धियम् ॥ 9\.20॥ दयितेन सँल्लपन्त्याः सह तुहिनमरीचिशिशुकिरीटेन । वागमृतबुद्बुदोऽव्यादलसो मामगभुवो हासः ॥ 9\.21॥ शुद्धः कुचाद्रिनिलयादपि मुक्ताहारतो हरपुरन्ध्र्याः । वदनश्रीप्रासादे विलसन् हासोऽलसोऽवतु माम् ॥ 9\.22॥ व्यर्थीभूते चूते गतवति परिभूतिमसितजलजाते । अनिते सिद्धिमशोके कमलेऽपि गलज्जयश्रीके ॥ 9\.23॥ बहुधा बिभेद हृदयं हरस्य बाणेन येन सुमबाणः । तदुमालीलाहसितं मल्लीसुममस्तु मे भूत्यै ॥ 9\.24॥ अमलदरस्मितचिह्नास्ता एताः सर्वमङ्गला आर्याः । कमनीयतमास्वसमामुपतिष्ठन्तामुमां देवीम् ॥ 9\.25॥ ##\ \ 225## \medskip\hrule\medskip %##c03-q2/Sri.harsha.Pvss/Umashahasram-c03-q02\.txt medskip## दशमः स्तबकः केशादिपादान्तवर्णनम् ##(##ललितावृत्तम्##)## सङ्क्षालनाय हरितां विभूतये लोकत्रयस्य मदनाय धूर्जटेः । कात्यायनीवदनतः शनैः शनैर्\- निर्यन्ति शुभ्रहसितानि पान्तु नः ॥ 10\.1॥ स्वल्पोऽपि दिक्षु किरणान् प्रसारयन् मन्दोऽपि बोधममलं दधत्सताम् । शुभ्रोऽपि रागकृदनङ्गवैरिणो हासः पुराणसुदृशः पुनातु नः ॥ 10\.2॥ चेतोहरोऽप्यतिजुगुप्सितो भवेत् सर्वोऽपि जीवकलया यया विना । सा वर्ण्यतां कथमपारचारुता पीयूषसिन्धुरखिलेन्द्रसुन्दरी ॥ 10\.3॥ अत्यल्पदेववनितां च पार्थिवैर्\- भावैर्वयं तुलयितुं न शक्नुमः तां किं पुनः सकलदेवसुन्दरी । लोकाक्षिपारणतनुप्रभामुमाम् ॥ 10\.4॥ वर्षापयोदपटलस्य सान्द्रता सूर्यात्मजोर्मिचयनिम्नतुङ्गता । कालाहिभूमिपतिदीर्घता च ते केशेषु भर्गभवनेश्वरि त्रयम् ॥ 10\.5॥ ईशानसुन्दरि तवास्यमण्डला\- न्नीचैर्नितान्तममृतांशुमण्डलम् । को वा न कीर्तयति लोष्टपिण्डकं लोके निकृष्टमिह मानवीमुखात् ॥ 10\.6॥ बिभ्रत्यमर्त्यभुवनस्थदीर्घिका पङ्केरुहाणि वदनाय ते बलिम् । नो चेत् कथं भवति सौरभं मह\- द्भिन्ने सुमेभ्य उरुकेशि ते मुखे ॥ 10\.7॥ गीर्वाणलोकतटिनीजलेरुहां गन्धे शुभे भवतु ते मनोरतिः । लोकाधिराज्ञि तव वक्त्रसौरभे लोकाधिराजमनसस्तु सम्मदः ॥ 10\.8॥ को भाषतां तव सवित्रि चारुतां यस्याः स्मितस्य धवलद्युतिर्लवः । यस्याः शरीररुचिसिन्धुवीचयः शम्पालताः पृथुलदीप्तिभूमयः ॥ 10\.9॥ लोकाम्बिके न विलसन्ति के पुरो मन्दस्मितस्य तव रोचिषां निधेः । ये तु व्यधायिषत तेन पृष्ठतो हन्तैषु काऽपि तिमिरच्छटा भवेत् ॥ 10\.10॥ किं वा रदावलिरुचिर्मुखस्य किं सम्फुल्लता वरधियः किमूर्मिका । सन्तोषपादपसुमं नु शङ्कर\- प्रेमस्वरूपमुत देवि ते स्मितम् ॥ 10\.11॥ दिक्षु प्रकाशपटलं वितन्वता कोटिप्रभाकरविभक्ततेजसा । नेत्रेण ते विषमनेत्रवल्लभे पङ्केरुहं क उपमाति पण्डितः ॥ 10\.12॥ श्रीकर्ण एष तव लोचनाञ्चले भान्त्या दयादयितया प्रबोधितः । एतं सवित्रि मम कञ्चन स्तवं श्रुत्वा तनोतु भरतावनेः श्रियम् ॥ 10\.13॥ स्वा नासिका भवति युञ्जतां सतां संस्तम्भिनी चलतमस्य चक्षुषः । त्वन्नासिका पुरहरस्य चक्षुषः संस्तम्भिनी भवति चित्रमम्बिके ॥ 10\.14॥ बिम्बप्रवालनवपल्लवादितः पीयूषसारभरणाद् गुणाधिकः । गोत्रस्य पुत्रि शिवचित्तरञ्जकः श्रेष्ठो नितान्तमधराधरोऽपि ते ॥ 10\.15॥ दोर्वल्लिके जननि ते तटित्प्रभा\- मन्दारमाल्यमृदुतापहारिके । निश्शेषबन्धदमनस्य धूर्जटेर्\- बन्धाय भद्रचरिते बभूवतुः ॥ 10\.16॥ हस्ताब्जयोस्तव मृदुत्वमद्भुतं गृह्णाति ये सदयमेव धूर्जटिः अत्यद्भुतं जननि दाढर्यमेतयोः शुम्भादिदर्पविलयो ययोरभूत् ॥ 10\.17॥ राजन्तु ते कुचसुधाप्रपायिनो लोकस्य मातरनघाः सहस्रशः । एतेषु कश्चन गजाननः कृती गायन्ति यं सकलदायिसत्करम् ॥ 10\.18॥ त्वन्नाभिकूपपतितां दृशं प्रभोर्\- नेतुं विनिर्मलगुणे पुनस्तटम् । सौम्यत्वदीयहृदयप्रसारितः पाशः सवित्रि तव रोमराजिका ॥ 10\.19॥ त्वन्मध्यमो गगनलोक एव चेत् त्वद्दिव्यवैभवविदो न विस्मयः । प्राज्ञैर्हि सुन्दरि पुरत्रयद्विष\- स्त्वं देहिनी त्रिभुवनेन गीयसे ॥ 10\.20॥ नाभिहृदाद्विगलितः कटीशिला\- भङ्गात् पुनः पतति किं द्विधाकृतः । कान्तोरुयुग्ममिषतः सवित्रि ते भावारिपूर इभशुण्डयोः समः ॥ 10\.21॥ जङ्घायुगं तव महेशनायिके लावण्यनिर्झरि जगद्विधायिके । अन्तःपरिस्फुरदगुप्तसुप्रभा\- बाणाढ्यतूणयुगलं रतीशितुः ॥ 10\.22॥ पुष्पास्त्रशासननिशान्तराज्ञि ते लोकत्रयस्थखलकम्पनं बलम् । श्रोणीभरेण गमने किल श्रमं प्राप्नोषि केन तव तत्त्वमुच्यताम् ॥ 10\.23॥ यत्रैव नित्यविहृतेरभूद्रमा राजीवमन्दिरचरीति नामतः । तन्मे सदा भणतु मङ्गलं शिवा पादाम्बुसम्भवममेयवैभवम् ॥ 10\.24॥ केशादिपादकमलान्तगायिनीः कन्तुप्रशासननिशान्तनायिका । अङ्गीकरोतु ललिता इमाः कृतीर्\- गौरी कवेश्चरणकञ्जसेविनः ॥ 10\.25॥ ##\ \ 250## \medskip\hrule\medskip %##c03-q3/Ravi.Shamavedam/uma-c03-q3\.txt medskip## एकादशः स्तबकः पादादिकेशान्तवर्णनम् ##(##आर्यावृत्तम्##)## झषकेतुना प्रयुक्तः सम्मोहनचूर्णमुष्टिरीशाने । दरहासो धरदुहितुः करोतु भुवनं वशेऽस्माकम् ॥ 11\.1॥ उपजीवद्भिः कान्तेर्लेशांस्ते जगति सुन्दरैर्भावैः । उपमितुमङ्गानि तव प्रायो लज्जेऽम्ब यतमानः ॥ 11\.2॥ अवतंसपल्लवतुलां बिभ्राणं श्रुतिनतभ्रुवः शिरसि । चरणं व्रजामि शरणं वामं कामारिललनायाः ॥ 11\.3॥ शङ्करनयनोन्मादनमतिमधुरं भाति मतिमता वर्ण्ये । जङ्घायुगं भवत्याः कुसुमपृषत्कस्य सर्वस्वम् ॥ 11\.4॥ एकैकलोकने द्वयमन्योन्यस्मरणहेतुतामेति । देवि भवस्य तवोरुः शुण्डा च गजेन्द्रवदनस्य ॥ 11\.5॥ नाकोऽवलग्नमीश्वरि कटिरवनिर्भोगिनां जगन्नाभिः । कुक्षौ न केवलं ते बहिरपि वपुषि त्रयो लोकाः ॥ 11\.6॥ मन्ये महाकृपाणं तव वेणीमचलपुत्रि मदनस्य । असिधेनुकां विशङ्के निशिततराग्रां तु रोमालिम् ॥ 11\.7॥ द्विरदवदनेन पीतं षड्वदनेनाथ सकलभुवनेन । अक्षय्यक्षीरामृतमम्बायाः कुचयुगं जयति ॥ 11\.8॥ जगदम्ब लम्बमाना पार्श्वद्वितये तवागलाद्भाति । सान्द्रग्रथितमनोज्ञप्रसूनमालेव भुजयुगली ॥ 11\.9॥ जानन्ति शक्तिमसुराः सुषमां सख्यो वदान्यतामृषयः । मृदुतां तवाम्ब पाणेर्वेद स देवः पुरां भेत्ता ॥ 11\.10॥ कम्बुसदृगम्ब जगतां मणिवेषोडुस्रजाकृताकल्पः । कण्ठोऽनघस्वरस्ते धूर्जटिदोर्नयनकर्णहितः ॥ 11\.11॥ हरकान्ते वदनं ते दर्शं दर्शं वतंसशीतांशुः । पूर्णोऽप्यवाप कृशतां प्रायेणासूयया शुष्कः ॥ 11\.12॥ चन्द्रं रणाय सकला चपलाक्षीवदनजातिराह्वयताम् । तं तु महसा मुखं ते महेशकान्ते जिगायैकम् ॥ 11\.13॥ वदनकमलं तवेश्वरि कमलजयाद्दर्पितं सुधाभानुम् । निर्जित्य कमलजातेरमलं महदाजहार यशः ॥ 11\.14॥ लावण्यमरन्दाशा भ्रमद्भवालोकबम्भरं परितः । मुग्धं मुखारविन्दं जयति नगाधीशनन्दिन्याः ॥ 11\.15॥ शुद्धेन्दुसारनिर्मितमास्यार्धं ते भवानि भालमयम् । सकलरमणीयसारैर्निर्मितमर्धान्तरं विधिना ॥ 11\.16॥ वदनं तवाद्रिदुहितर्विजिताय नताय शीतकिरणाय । द्वारपपदवीं प्रददा वयमिह दरहासनामधरः ॥ 11\.17॥ ते ते वदन्तु सन्तो नयनं ताटङ्कमालयं मुकुटम् । कवयो वयं वदामः सितमहसं देवि ते हासम् ॥ 11\.18॥ बिम्बाधरस्य शोभामम्बायाः को नु वर्णयितुमीष्टे । अन्तरपि या प्रविश्य प्रमथपतेर्वितनुते रागम् ॥ 11\.19॥ गणपतये स्तनघटयोः पदकमले सप्तलोकभक्तेभ्यः । अधरपुटे त्रिपुरजिते दधासि पियूषमम्ब त्वम् ॥ 11\.20॥ दृक्पीयूषतटिन्यां नासासेतौ विनिर्मिते विधिना । भासां भवति शिवे ते मुखे विहारो निरातङ्कः ॥ 11\.21॥ कमलाविलासभवनं करुणाकेलीगृहं च कमनीये । हरदयिते ते विनितहिते नयने ते जननि विजयेते ॥ 11\.22॥ सर्वाण्यप्यङ्गानि श्रीमन्ति तवेन्दुचूडकुलकान्ते । कविनिवहविनुतिपात्रे श्रोत्रे देवि श्रियावेव ॥ 11\.23॥ अपि कुटिलमलिनमुग्धस्तव केशः पुत्रि गोत्रसुत्राम्णः । बिभ्रत्सुमानि कान्यपि हृदयं भुवनप्रभोर्हरति ॥ 11\.24॥ चरणादिकुन्तलान्तप्रकृष्टसौन्दर्यगायिनीरेताः । अङ्गीकरोतु शम्भोरम्भोजदृगात्मजस्यार्याः ॥ 11\.25॥ ##\ \ 275## \medskip\hrule\medskip %##c03-q4/Jayanth.Ganapathiraju/transliteration.txt मेद्स्किप्## द्वादशः स्तबकः शृङ्गारवर्णनम् ##(##रथोद्धतावृत्तम्##)## शर्वधैर्यगुणशातशस्त्रिका शम्बरारिजयकेतुपट्टिका । मन्दहासिकलिका मदापदं पर्वतेन्द्रदुहितुर्व्यपोहतु ॥ 12\.1॥ मुक्तभोगिकटकेन पाणिना मुग्धगात्रि परिगृह्य ते करम् । एकदा शशिकिशोरशेखरः सञ्चचार रजताद्रिभूमिषु ॥ 12\.2॥ तस्य तत्र परितः परिभ्रमन् वल्लभां वकुलपुष्पचुम्बिनीम् । पार्वति त्वदलकोपमद्युतिः च्ञ्चरीकतरुणो मनोऽधुनोत् ॥ 12\.3॥ प्रेयसीं चपलचारुलोचनामुल्लिखन् वपुषि शृङ्गकोटिना । त्वद्विलोकितनिभैर्विलोकितैः धूर्जटेरमदयन्मनो मृगः ॥ 12\.4॥ मञ्जुकुञ्जभवनानि मालतीपुष्परेणुसुरभिः समीरणः । पेशला च पिकबालकाकली मोहमीश्वरि हरस्य तेनिरे ॥ 12\.5॥ अग्रतः कुसुमशोभिता लताः पार्श्वतस्त्वमगपालबालिके । सर्वतो मदनशिञ्जिनीध्वनिर्धीरता कथमिवास्य वर्तताम् ॥ 12\.6॥ कीरकूजितसमाकुले वने शम्भुमम्ब तव पार्श्ववर्तिनम् । आजघान मकरध्वजश्शरैरर्दयन्त्यवसरे हि शत्रवः ॥ 12\.7॥ ताडितो मकरकेतुना शरैरंसदेशमवलम्ब्य पणिना । एकहायनकुरङ्गलोचना त्वामिदं किल जगाद शङ्करः ॥ 12\.8॥ काकलीकलकलं करोत्यसौ बालचूतमधिरुह्य कोकिला । वाचमुद्गिर सरोजलोचने गर्वमुन्नतमियं विमुञ्चतु ॥ 12\.9॥ फुल्लकुन्दमकरन्दवाहिनो मल्लिकामुकुलधूलिधारिणः । कम्पयन्ति शिशवः समीरणाः पल्लवानि हृदयं च तन्वि मे ॥ 12\.10॥ वर्णनेन हृतचक्षुषः श्रियः सुप्रसन्नमधुराकृतीनि ते । अङ्गकानि दयिते भजेऽर्भकः स्वेदबिन्दुहरणेन वाऽनिलः ॥ 12\.11॥ तावदेव मम चेतसो मुदे बर्हमेतदनघाङ्गि बर्हिणः । यावदक्षिपथमेष विश्लथो गाहते न कबरीभरस्तव ॥ 12\.12॥ रागवानधर एष सन्ततं निर्मलद्विजसमीपवर्त्यपि । एभिरस्य सहवासतः प्रिये नेषदप्यपगतो निजो गुणः ॥ 12\.13॥ चक्षुषः सुदति ते सगोत्रता कैरवैर्निशि दिने कुशेशयैः । कश्यपैरपि वसिष्ठबान्धवैर्भूसुपर्वण इव द्विगोत्रिणः ॥ 12\.14॥ अल्पयाऽप्यतिसमर्थया स्मितज्योत्स्नया गगनगं हरत्तमः । केवलं सुवचनामृतं किरच्चन्द्रबिम्बमतुषारमाननम् ॥ 12\.15॥ नित्यमब्जमुखि ते परस्परश्लिष्टमश्लथपटीकुटीरगम् । शर्वरीभयविवर्जितं स्थलीचक्रवाकमिथुनं कुचद्वयम् ॥ 12\.16॥ लालनीयमयि देवमौलिभिः कोमलं चरणपल्लवद्वयम् । कच्चिदद्रिपुरुहूतपुत्रिके न स्थली तुदति कर्कशा तव ॥ 12\.17॥ एवमादि वदति त्रिलोचने त्वन्मुखे लसति मौनमुद्रया । आततान जलचारिकेतनो नर्तनं नगमहेन्द्रबालिके ॥ 12\.18॥ देवि ते पुरजितावतंसितः पारिजातकुसुमस्रजा कचः । मानसं पुरजितोऽमुना हृतं स्मर्यते क्व मलिनात्मना कृतम् ॥ 12\.19॥ ब्रह्मचर्यनियमादचञ्चला नायिका यदि लुलायमर्दिनी । नायकश्च सुमबाणसूदनो वेद को रतिरहस्यमावयोः ॥ 12\.20॥ लोचनोत्सवविधौ विशारदे वारिदावरणदोषवर्जिते । मर्दयत्यपि नभोगतं तमः श्यामिकारहितसुन्दराकृतौ ॥ 12\.21॥ भाति शीतकिरणस्तनन्धये प्राणनायकजटाकुटीजुषि । शुभ्रपर्वततटे शुभाङ्गि ते सम्मदाय न बभूव का निशा ॥ 12\.22॥ सन्तु भूषणसुधांशुदीधिति व्यक्तमुग्धमुखशोभयोर्मिथः । तानि तानि गिरिजागिरीशयोः क्रीडितानि जगतो विभूतये ॥ 12\.23॥ मोदकादनपरस्य सृष्टये क्रीडितं जननि वां किमप्यभूत् । शक्तिभृत्तनयरत्नजन्मने किञ्चिदीश्वरि बभूव खेलनम् ॥ 12\.24॥ माधुरीरसपरिप्लुता इमाः काव्यकण्ठविदुषो रथोद्धताः । आदधत्वचलनाथनन्दिनी मानसे कमपि मोदमुत्तमम् ॥ 12\.25॥ ##\ \ 300## || समाप्तं च तृतीयं शतकम् ॥ \medskip\hrule\medskip %##c04-q1/Prabhanjan.Pandalaneni/umasahasramu\_301-325\.txt medskip## चतुर्थं शतकम् त्रयोदशः स्तबकः कटाक्षः ##(##उपजातिवृत्तम्##)## भवाम्बुधिं तारयताद्भवन्तं हासोऽद्भुतः कुञ्जरवक्त्रमातुः । यो हन्ति बिम्बाधरलङ्घनेऽपि व्यक्तालसत्वो हरितां तमांसि ॥ 13\.1॥ सक्तः सदा चन्द्रकलाकलापे सर्वेषु भूतेषु दयां दधानः । गौरीकटाक्षो रमणो मुनिर्वा मदीयमज्ञानमपाकरोतु ॥ 13\.2॥ कृपावलोको नगकन्यकायाः करोतु मे निर्मलमन्तरङ्गम् । येनाङ्कितः शङ्कर एकतत्त्वं विश्वं लुलोके जगते जगौ च ॥ 13\.3॥ कालीकटाक्षो वचनानि मह्यं ददातु मोचामदमोचनानि । यत्पातपूतं रघुवंशकारं नराकृतिं प्राहुरजस्य नारीम् ॥ 13\.4॥ युष्माकमग्र्यां वितनोतु वाणी\- मेणीदृगेषा गिरिशस्य योषा । यस्याः कटाक्षस्य विसारि वीर्यं गिरामयं मे विविधो विलासः ॥ 13\.5॥ नगात्मजायाः करुणोर्मिशाली दृगन्तसन्तानधुनीप्रवाहः । भीष्मेण तप्तान्भवनामकेन ग्रीष्मेण युष्माँच्छिशिरीकरोतु ॥ 13\.6॥ अजस्रमार्द्रा दर्ययाऽन्तरङ्गे यथा भवो निम्नगयोत्तमाङ्गे । सन्तापशान्तिं भवसुन्दरी मे करोतु शीतेन विलोकितेन ॥ 13\.7॥ पुण्या सदाऽपीश्वर एव सक्ता पतिव्रतासाम्यमिता तवेक्षा । कुलाचलाधीश्वरकन्यके मे संहरमंहोविततेर्विधत्ताम् ॥ 13\.8॥ शर्वस्य रामे नियमेन हीना श्यामा तवेक्षा गणिकाङ्गनेव । नीचेऽपि मर्त्ये निपतत्यनर्घा बिभर्ति ना षोडश यः सुवर्णान् ॥ 13\.9॥ पद्मायताक्षि क्षितिधारिकन्ये कटाक्षनामा तव कालसर्पः । यं सन्दशत्येष जगत्समस्तं विस्मृत्य चाहो न दधाति मोहम् ॥ 13\.10॥ ईशद्विषा शैलमहेन्द्रकन्ये करोति मैत्रीं विषमायुधेन । प्रभाषते पातकिनश्च पक्षे कुतः कटाक्षो न तवाम्ब मुग्धः ॥ 13\.11॥ कृपान्वितः कर्णसमीपचारी श्रीमान्सदा पुण्यजनानुकूलः । साम्यं कुरुणामधिपस्य शम्भोः प्राणप्रिये ते भजते कटाक्षः ॥ 13\.12॥ कर्णान्तिकस्थोऽपि न धर्मवैरी कृष्णोऽपि मतार्नकुलं न पाति । शीतोऽपि सन्दीपयति स्मराग्निं हरस्य ते शैलसुते कटाक्षः ॥ 13\.13॥ अयं कटाक्षस्तव तोयवाहः कारुण्यकाले परिजृम्भमाणः । गृहेषु लीनान् सुखिनो विहाय निराश्रयान् सिञ्चति विश्वमातः ॥ 13\.14॥ कस्यापि वाचा वपुषा बलेन समस्य सर्वैरपि यन्निदेशाः । अम्भोधिवेलास्वपि न स्खलन्ति शम्भोः प्रियेऽयं तव दृक्प्रसादः ॥ 13\.15॥ द्वारेषु तेषां विचरन्ति शूराः सौधेषु सारङ्गदृशस्तरुण्यः । प्रगल्भवाचः कवयः सभासु शर्वाणि ते येषु कृपाकटाक्षः ॥ 13\.16॥ यत्राम्ब ते कोऽपि कटाक्षलेशः स दुर्जयः सङ्गरसीम्नि शूरः । पूर्वं दिवं पूरयति द्विषद्भि\- स्ततो यशोभिर्भुवमिन्दुगौरैः ॥ 13\.17॥ यं तारकाकान्तकलापकान्ते न लोकसे कोऽपि न लोकते तम् । यं लोकसे तेन विलोकितोऽपि श्रियं समृद्धां समुपैति लोकः ॥ 13\.18॥ सुधां हसन्ती मधु चाक्षिपन्ती यशो हरन्ती वनिताधरस्य । परिष्करोत्यस्य कवित्वधारा मुखं हरप्रेयसि लोकसे यम् ॥ 13\.19॥ सर्वेन्द्रियानन्दकरी पुरन्ध्री विद्याऽनवद्या विपुला च लक्ष्मीः । इयं त्रिरत्नी पुरुषस्य यस्य दुर्गे त्वया दृष्टमिमं तु विद्मः ॥ 13\.20॥ मुधा क्षिपस्यद्रिसुते कटाक्षान् कैलासकान्तारमहीरुहेषु । इतः किरेषत्तव नास्ति हानिः सिद्ध्यत्यभीष्टं च समस्तमस्य ॥ 13\.21॥ शीताचलाधीशकुमारि शीतः संरक्षणे संश्रितमानवानाम् । दुर्धर्षदुष्टासुरमर्दनेषु नितान्तमुष्णश्च तवावलोकः ॥ 13\.22॥ रुषा समेतं विदधाति नाशं करोति पोषं कृपया सनाथम् । अम्बौषधस्येव तवेक्षितस्य योगस्य भेदेन गुणस्य भेदः ॥ 13\.23॥ नाशाय तुल्योद्धतकामलोभ\- क्रोधत्रिदोषस्य भवामयस्य । शिवप्रिये वीक्षितभेषजं ते क्रीणानि भक्त्या वद भोः कियत्या ॥ 13\.24॥ अभिष्टुतां चारणसिद्धसङ्घै\- स्त्रिष्टुब्विशेषा अपि मर्त्यसूनोः कृपाकटाक्षैर्विनतान्पुनानां कपर्दिनः सम्मदयन्तु कान्ताम् ॥ 13\.25॥ ##\ \ 325## \medskip\hrule\medskip %##c04-q2/eama.krishnan.Dadibhatla/c04-q2\.txt medskip## चतुर्दशः स्तबकः काली गौरी कुण्डलिनी च ##(##उपगीतिवृत्तम्##)## कारणमखिलमतीनां वारणमन्तर्लसत्तमसः । मन्दस्मितं महेश्वरसुदृशो मे श्रेयसे भवतु ॥ 14\.1॥ विश्वतनुस्तनुगात्री वज्रमयी पुष्पसुकुमारी । सर्वस्य शक्तिरबला काली गौर्यम्बिका जयति ॥ 14\.2॥ तामाहुर्जगदंबां गौरीं केचित् परे कालीम् । सा गौरी महिलातनुरम्बरतनुरुच्यते काली ॥ 14\.3॥ पाचकशक्तेः काल्याः केवललिङ्गेन भिद्यते कालः । यत्पाकतो गभीराद्भुवने सर्वेऽपि परिणामाः ॥ 14\.4॥ सर्वभुवनाश्रयत्वात् काली नाम्ना दिगन्येन । लोके तु व्यवहरणं विदुषां दिक्कालयोर्भाक्तम् ॥ 14\.5॥ दिगदितिरगाद्यखण्डा परिणमयित्री स्मृता काली । दक्षस्यैका दुहिता सा द्वे गुणभेदमुग्धदृशाम् ॥ 14\.6॥ देहे देहे सेयं कुण्डलिनी नाम जगदम्बा । सा स्वपिति संसृतिमतां युञ्जानानां प्रबुद्धा स्यात् ॥ 14\.7॥ मूलाधारादग्निर्ज्वलति शिरस्तः शशी द्रवति । कुण्डलिनीमयि मन्ये वीणाशयनात्प्रबुद्धेयम् ॥ 14\.8॥ यद्द्रवति तत्र किं त्वं किं तत्र त्वमसि यज्ज्वलति । किमु तत्रासि महेश्वरि यदुभयमेतद्विजानाति ॥ 14\.9॥ एतावग्नीषोमौ ज्वालभिश्चन्द्रिकाभिरपि । आवृणुतस्तनुमनयोर्व्यक्तित्वं मे पशुर्भवतु ॥ 14\.10॥ अग्निस्त्वं सोमस्त्वं त्वमधो ज्वलसि द्र्वस्यूर्ध्वम् । अमृतमनयोः फलं त्वं तस्य च भोक्त्री चिदम्ब त्वम् ॥ 14\.11॥ किन्नु सुकृतं मया कृतमखिलेश्वरि किं तपस्तप्तम् । क्रीडयसि मां प्रतिक्षणमानन्दसुधानिधावन्तः ॥ 14\.12॥ क्षान्तं किं मम दुरितं शान्तं किं देवि ते स्वान्तम् । अनुगृह्णासि विचित्रं मामप्यपराधिनां प्रथमम् ॥ 14\.13॥ काले काले सन्ध्यारूपा नोपासिता भवती । विच्छिन्नः स्मार्ताग्निस्त्रेता कुत एव वह्नीनाम् ॥ 14\.14॥ दातुं नार्जितमन्नं बहु देवेभ्यश्च भूतेभ्यः । यत्किञ्चिदार्जितं वा कलत्रपुत्रान्वितोऽश्नामि ॥ 14\.15॥ कश्चिदपि पापहारी न पुरश्चरितश्च ते मन्त्रः । कं गुणमभिलक्ष्य मम प्रबुद्ध्यसेऽन्तर्जगन्मातः ॥ 14\.16॥ तव मयि पृथक्तनूजप्रेमा चेत्पक्षपातोऽयम् । अथवा सतां निसर्गः सोऽयं त्वयि चांब सम्भाव्यः ॥ 14\.17॥ लक्ष्यं विनैव मन्त्रः किं सिद्ध्यति कोटिशोऽप्युक्तः । दध्मस्तद्यदि लक्ष्यं तव रूपं गलति हा मन्त्रः ॥ 14\.18॥ सङ्कल्पानां वाचामनुभूतीनां च यन्मूलम् । यत्र प्राणो बद्धस्तल्लक्ष्यं देवि ते रूपम् ॥ 14\.19॥ ॥ 344|| नैसर्गिकस्ववृत्तेरहङ्कृतेर्मूलमन्विष्य । त्वां किल साक्षात्कुरुते रमणमहर्षेरियं दृष्टिः ॥ 14\.20॥ मन्ये पर्वतकन्ये मम सेयमहङ्कृतिर्महती । अवतरता वर्षगणैरपि तन्मूलं न लब्धमहो ॥ 14\.21॥ एष प्रौढो भगवति बहुलं गर्जत्यहङ्कारः । एतस्मिन्नयि काले भवती चाबोधि कुण्डलिनी ॥ 14\.22॥ तव पश्चात्सम्भूतिं जानाति न सोऽयमद्यापि । प्रागिव गर्जति धीरं बिभेति मृत्योर्न नेदिष्ठात् ॥ 14\.23॥ अतिपुष्टमहङ्कारं पशुमेतं तुभ्यमर्पयते । प्रमथपतिप्राणेश्वरि गणपतिरेकान्तभक्तोऽयम् ॥ 14\.24॥ उपगीतयो गणपतेरुपतिष्ठन्तामिमाः प्रीत्या । उत्सवसहस्रलोलामुकारवाच्यस्य गृहनाथाम् ॥ 14\.25॥ ##\ \ 350## \medskip\hrule\medskip %##c04-q3/Sarada.Susarla/उम-c04-q3-itrans.txt मेद्स्किप्## पञ्चदशः स्तबकः शक्तेः स्वागतम् ##(##स्वागतावृत्तम्##)## आपदामपहरन्तु ततिं नः सम्पदामपि दिशन्तु समृद्धिम् । दन्तकुन्दरुचिदत्तबलानि व्योमकेशसुदृशो हसितानि ॥ 15\.1॥ अल्पमप्यधिकशक्तिसमृद्धं मन्दमप्यधिकसूक्ष्मविसारम् । सुस्मितं स्मरविरोधिरमण्याः कल्पतां मम कुलस्य शुभाय ॥ 15\.2॥ पुष्कराद्रविमतो भुवमेतां भूमितश्शशधरं क्रममाणा । नैव मुञ्चति पदं बत पूर्वं नोत्तरं व्रजति नेशपुरन्ध्री ॥ 15\.3॥ भूषणेष्विव सवित्रि सुवर्णं मृत्तिकामिव घटेष्वखिलेषु । विश्ववस्तुषु निरस्तविशेषां देवि पश्यति सतीं विबुधस्त्वाम् ॥ 15\.4॥ किट्टभूतमखिलेश्वरजाये दृश्यजातमखिलं निजपाके । प्राणबुद्धिमनसामिह वर्गः सारभूत इति सूरिजनोक्तिः ॥ 15\.5॥ सारमीश्वरि तिलेष्विव तैलं विग्रहेषु निखिलेषु निगूढम् । ये धिया मथनतो विदुरेकं ते भवन्ति विबुधास्त्वयि लीनाः ॥ 15\.6॥ आयसं त्रिभुवनेश्वरि पिण्डं वह्निनेव तपसा तनुपिण्डम् । यस्य चिज्ज्वलनजालमयं स्यात् तप्तमम्ब स तवालयभूतः ॥ 15\.7॥ योऽरणेर्मथनतोऽतिपवित्रं वीतिहोत्रमिव वीतकलङ्कः । प्राणमुज्ज्वलयति स्वशरीरात् त्वामसावभयदेऽर्हति यष्टुम् ॥ 15\.8॥ प्राणता श्वसितमेव विचार्यं कुर्वता करणमेव निभाल्यम् । गच्छता गमनमेव विशोध्यं तत्तनौ मथनमागमबोध्यम् ॥ 15\.9॥ यो रसं पिबति मूर्धसरोजात् सोमपोऽयमनघः प्रयतात्मा । अग्निहोत्रमखिलेश्वरि नित्यं मूलकुण्डदहनस्थितिरस्य ॥ 15\.10॥ चिन्मयी पिबसि सोममिमं किं सोम एव किमसावसि मातः । पीयसे पिबसि च स्वयमेका पेयपातृयुगलं किमु भूत्वा ॥ 15\.11॥ तैजसं कनकमग्निवितप्तं तेज एव कनकाङ्गि यथा स्यात् । मोदरूपकलया तव तप्तं तन्मयं भवति मोदजपिण्डम् ॥ 15\.12॥ काऽपि मोदलहरी तव वीचिर्\- निर्गता दशशतारसुधाब्धेः । पूरयत्यखिलमम्ब शरीरं नेह वेद्मि परमे जडभागम् ॥ 15\.13॥ सेयमुत्तमतमा निपतन्ती शीतलाद्दशशतारपयोदात् । प्रेरितादखिलराज्ञि भवत्या बुद्धिसस्यमवताद्रसवृष्टिः ॥ 15\.14॥ दुग्धसिन्धुमथनादमृतं वा शब्दसिन्धुमथनात्प्रणवो वा । लभ्यते सुकृतिभिस्तव वीचिर्\- मूर्धकञ्जमथनाद्रस एषः ॥ 15\.15॥ अस्थिषु प्रवहति प्रतिवेगं मज्जसारममृतं विदधाना । बिभ्रती मदमनुष्णमदोषं मूर्धकञ्जनिलये तव धारा ॥ 15\.16॥ तैत्तिरीयकथितो रसलाभः सोऽयमेव सकलागमवर्ण्ये एतदेव शशिमण्डलनाथे तन्त्रभाषितपरामृतपानम् ॥ 15\.17॥ मूर्धसोममजरामररूपे युक्तवीक्षणकरेण निपीड्य । शम्भुसुन्दरि सुनोमि धिनोमि त्वां प्रदीप्तकुलकुण्डनिशान्ताम् ॥ 15\.18॥ दृष्टिरेव रविदीधितिरुग्रा शीर्षकञ्जशशिनं प्रविशन्ती । शीतलामृतमयी खलु भूत्वा योगिनो द्रवति मोदकला ते ॥ 15\.19॥ मूर्धनि द्रवसि योगयुतानां चक्षुषि ज्वलसि शङ्करभामे तिष्ठसि स्थिरपदा कुलकुण्डे बाह्यतः स्खलसि नैव कदाऽपि ॥ 15\.20॥ सा यदि द्रवति मोदकला स्यात् सा यदि ज्वलति चित्कलिका स्यात् । सा परा स्थिरपदा यदि तिष्ठ\- त्यक्षरा भवति काचन सत्ता ॥ 15\.21॥ पश्यता नयनमण्डलवृत्तिं गृह्यसे त्वमचलाधिपकन्ये । जानता दशशतारविलासं स्पृश्यसे विदितमम्ब रहस्यम् ॥ 15\.22॥ व्याप्तशक्त्यसुबलेन लसन्ती भानुबिम्बनयनेन तपन्ती । चन्द्रबिम्बमनसा विहरन्ती सा पुनर्जयति मूर्ध्नि वसन्ती ॥ 15\.23॥ स्वागतं सकललोकनुतायै स्वागतं भुवनराजमहिष्यै । स्वागतं मयि भृशं सदयायै स्वागतं दशशतारमितायै ॥ 15\.24॥ सत्कविक्षितिभुजो ललिताभिः स्वागताभिरनघाभिरिमाभिः । स्वागतं भणितमस्तु भवान्यै खेलनाय शिर एतदितायै ॥ 15\.25॥ ##\ \ 375## \medskip\hrule\medskip %##c04-q4/Kamesvararao.Tata/c04-q4\.txt medskip## षोडशः स्तबकः अध्यात्मं शक्तिवैभवम् ##(##कुमारललितावृत्तम्##)## महोविहतमोहं महेशमहिलायाः । स्मितं वितनुतान्मे गृहेषु महमग्र्यम् ॥ 16\.1॥ इयद्बहुलगोलं जगल्लघु दधाना । पितामहमुखैरप्यखण्डितविधाना ॥ 16\.2॥ अदुष्टचरितेभ्यः शुभान्यभिदधाना । कुलानि मलिनानां हतानि विदधाना ॥ 16\.3॥ दुकूलमरुणांशुप्रभं परिदधाना हरस्य रजताद्रिक्षितीशितुरधीना ॥ 16\.4॥ मुनीन्द्रकृततन्त्रप्रसिद्धबहुदाना उमा बलमलं नस्तनोत्वतुलमाना ॥ 16\.5॥ निरस्तविषयां यद् दधाति मतिकीलाम् । समस्तजगदीशे धृतिस्तव मतेयम् ॥ 16\.6॥ श्रुता प्रवणचित्तं स्मृता नरमपापम् । धृता हृदि विधत्से गतस्वपरभावम् ॥ 16\.7॥ अहंमतितटिन्याः सतामवनिमूलम् । त्वमेव किल सेयं महर्षिरमणोक्तिः ॥ 16\.8॥ अहंमतिलतायास्त्वयीशवधु कन्दे । स्थितोऽम्ब भुवनस्य प्रविन्दति रहस्यम् ॥ 16\.9॥ यदेतदखिलाम्ब प्रसिद्धमिव दृश्यम् । तवैव किल जालं गतो भणति मूलम् ॥ 16\.10॥ प्रपश्यसि पराची जगद्विविधभेदम् । स्वतः किमपि नान्यत्प्रतीचि पुरतस्ते ॥ 16\.11॥ स्तुता भवसि शश्वत् स्मृता च भजने त्वम् । धृता भवसि योगे तता भवसि बोधे ॥ 16\.12॥ स्तुता दिशसि कामं स्मृता हरसि पापम् । धृताऽस्यधिकशक्त्यै तता भवसि मुक्त्यै ॥ 16\.13॥ विशुध्यति यताशी प्रमाद्यति न शुद्धः । प्रमादरहितस्य स्फुटे लससि कञ्जे ॥ 16\.14॥ स्फुटं यदि सरोजं नटीव पटु नाट्यम् । करोषि यतबुद्धेर्जगज्जननि शीर्षे ॥ 16\.15॥ शिरोगतमिदं नः प्रफुल्लमयि पद्मम् । अनल्पमकरन्दं त्वमम्ब भव भृङ्गी ॥ 16\.16॥ सरोजमतुदन्ती पिबाम्ब मकरन्दम् । महामधुकरि त्वं भजेर्मदममन्दम् ॥ 16\.17॥ अमङ्गलमितः प्राङ् मयेशवधु भुक्तम् । इतः परममेये सुखान्यनुभव त्वम् ॥ 16\.18॥ अहङ्कृतिवशान्मे चिदीश्वरि पुराऽभूत् । तवाभवदिदानीं ममास्ति न विभुत्वम् ॥ 16\.19॥ यदाऽभवदियं मे तदाऽन्वभवदार्तिम् । तवेश्वरि भवन्ती भुनक्तु शमिदानीम् ॥ 16\.20॥ करोत्वियमहन्ता विवादमधुनाऽपि । तथाऽपि पुरतस्ते महेश्वरि विवीर्या ॥ 16\.21॥ इयं च तव बुद्धेर्यतो भवति वृत्तिः इमामपि कुरु स्वां क्षमावति विरोषा ॥ 16\.22॥ सुधाब्धिरिह मातस्तरङ्गशतमाली । चिदभ्रपुरमत्र प्रभापदमदभ्रम् ॥ 16\.23॥ कुरु त्वमिदमेकं निजालयशतेषु । सवित्रि विहरास्मिन् यथेष्टमयि देहे ॥ 16\.24॥ कुमारललितानां कृतिर्गणपतीया । करोतु मुदमेषा कपर्दिदयितायाः ॥ 16\.25॥ ##\ \ 400## || समाप्तं च चतुर्थं शतकम् ॥ \medskip\hrule\medskip %##c05-q1/Mohana.Rao/us-ch5-q1\.TXT medskip## पञ्चमं शतकम् सप्तदशः स्तबकः मदकरीशक्तिः ##(##चम्पकमालावृत्तम्##)## पापविधूतौ निर्मलगङ्गा तापनिरासे चन्द्रमरीचिः । भर्गपुरन्ध्रीहासकला मे भद्रममिश्रं काऽपि करोतु ॥ 17\.1॥ शिष्टकुलानां सम्मदयित्री दुष्टजनानां संशमयित्री । कष्टमपारं पादजुषो मे विष्टपराज्ञी सा विधुनोतु ॥ 17\.2॥ नूतनभास्वद्बिम्बनिभाङ्घ्रिं शीतलरश्मिद्वेषिमुखाब्जाम् । ख्यातविभूतिं पुष्पशरारेः पूतचरित्रां योषितमीडे ॥ 17\.3॥ उज्ज्वलतारे व्योम्नि लसन्ती सारसबन्धौ भाति तपन्ती । शीतलभासा चिन्तनकर्त्री पातु कुलं मे विष्टपभर्त्री ॥ 17\.4॥ प्राणमनोवाग्व्यस्तविभूतिर्लोकविधातुः काचन भूतिः । पुष्करपृथ्वीपावकरूपा शुष्कमघं नः सा विदधातु ॥ 17\.5॥ इष्टफलानामम्ब समृद्ध्यै कष्टफलानां तत्क्षणधूत्यै । चेष्टितलेशोद्दीपितशक्तिं विष्टपभर्त्रि त्वामहमीडे ॥ 17\.6॥ भूमिरुहाग्रस्थापितभण्डाद्यो मधु पायं पायमजस्रम् । विस्मृतविश्वो नन्दति मातस्तत्र किल त्वं धाम दधासि ॥ 17\.7॥ कोऽपि सहस्रैरेष मुखानां शेष इतीड्यः पन्नगराजः । उद्गिरतीदं यद्वदनेभ्यो देवि तनौ मे तद्वत पासि ॥ 17\.8॥ साकममेये देवि भवत्या प्रातुमहन्ता यावदुदास्या । तावदियं तां मूर्छयतीशे पन्नगराजोद्गारजधारा ॥ 17\.9॥ शाम्यतिचिन्ताजीवितमस्यामिन्द्रियसत्ताऽप्यस्तमुपैति । याति निरुद्धा हा गलदेशे संशयमेषा मातरहन्ता ॥ 17\.10॥ गौरि महेशप्राणसखी मां पाहि विपन्नां मातरहन्ताम् । सा यदि जीवेदीश्वरि तुभ्यं दासजनस्तामर्पयतेऽयम् ॥ 17\.11॥ त्वत्स्मृतिवीर्याच्छान्तिसमृद्धां मातरहन्तां शुद्धतमां मे । आत्मभुजिष्यां कर्तुमिदानीं शांतधियस्ते कोऽस्ति विकल्पः ॥ 17\.12॥ मन्दरधारी नामृतहेतुर्वासुकिरज्जुर्नामृतहेतुः । मन्थनहेतुस्साऽमृतहेतुः सर्वबलात्मा शर्वपुरन्ध्री ॥ 17\.13॥ प्राणिशरीरं मन्दरशैलो मूलसरोजं कच्छपराजः । पूर्णमनन्तं क्षीरसमुद्रः पृष्ठगवीणा वासुकिरज्जुः ॥ 17\.14॥ दक्षिणनाडी निर्जरसेना वामगनाडी दानवसेना । शक्तिविलासो मन्थनकृत्यं शीर्षजधारा काऽपि सुधोक्ता ॥ 17\.15॥ कण्ठनिरुद्धे भूरिविषाग्नौ तैजसलिङ्गावासिहरेण । त्वद्बलजातं स्वाद्वमृत्तं को देवि निपीय प्रेत इह स्यात् ॥ 17\.16॥ येन विभुस्ते माद्यति शर्वो यत्र शिवे त्वं क्रीडसि हृष्टा । सम्मदमूलं तं मदमाद्ये वर्धय पुत्रेऽनुग्रहपात्रे ॥ 17\.17॥ यो मदमीदृङ्मार्गमुपेक्ष्य स्वर्विभुपूज्ये गर्वसमेतः । आहरति श्रीबाह्यसमृद्ध्या ना सुरया वा सोऽसुर उक्तः ॥ 17\.18॥ ताम्यति तीव्राफेननिषेवी क्लाम्यति संवित्पत्रनिषेवी । भ्राम्यति हालाभाण्डनिषेवी शाम्यति शीर्षद्रावनिषेवी ॥ 17\.19॥ अस्तु विरेके पथ्यमफेनं पत्रमजीर्णेष्वस्तु निषेव्यम् । अस्तु हितं तद्यक्ष्मणि मद्यं संसृतिहारी देवि रसस्ते ॥ 17\.20॥ नैव महान्तस्सत्त्वसमृद्धाः सर्वमदेष्वप्यम्ब चलन्तु । अल्पजनानां मादकवस्तुप्राशनमीशे नाशनमुक्तम् ॥ 17\.421॥ केऽपि यजन्ते यन्मधुमांसैस्त्वां त्रिपुरारेर्जीवितनाथे । अत्र न यागो दूषणभागी द्रव्यससङ्गो दुष्यति यष्टा ॥ 17\.22॥ दक्षिणमार्गे सिद्ध्यति भक्तः सव्यसरण्यां सिद्ध्यति वीरः । नेश्वरि सव्ये नाप्यपसव्ये सिद्ध्यति दिव्ये त्वध्वनि मौनी ॥ 17\.23॥ नार्चनभारो नापि जपोऽस्यां दिव्यसरण्यां भव्यतमायाम् । केवलमम्बापादसरोजं निश्चलमत्या मृग्यमजस्रम् ॥ 17\.24॥ काचिदमूल्या चंपकमाला वृत्तनिबद्धा मञ्जुलमाला । अस्तु गणेशस्येश्वरकान्ता कण्ठविलोला चंपकमाला ॥ 17\.25॥ ##\ \ 425## \medskip\hrule\medskip %##c05-q2/Subhadra.bala.Venuturupalli/c05-q2\.txt medskip## अष्टादशः स्तबकः रूपविशेषाः कुण्डलिनीसमुल्लासश्च ##(##प्रहर्षिणीवृत्तम्##)## धुन्वन्त्यस्तिमिरततिं हरित्तटीनां धिन्वन्त्यः पुरमथनस्य लोचनानि । स्कन्दाम्बाहसितरुचो हरन्तु मोहं सान्द्रं मे हृदयगतं प्रसह्य सद्यः ॥ 18\.1॥ तन्वाना विनतहितं विरोधिवर्गं धुन्वाना बुधजनमोदमादधाना । सम्राज्ञी त्रिदिवधरारसातलानां रुद्राणी भणतु शिवानी मत्कुलस्य ॥ 18\.2॥ योऽम्ब त्वां हृदि विदधत्तटित्प्रकाशां पीयूषद्युतिमदहृन्मुखारविन्दाम् । अन्यत्तु स्मृतिपथतो धुनोति सर्वं कामारेः सुदति नतस्य भुव्यसाध्यम् ॥ 18\.3॥ कालाभ्रद्युतिमसमानवीर्यसारां शक्त्यूर्मिभ्रमकरशुक्लघोरदंष्ट्राम् । यो धीरो मनसि दधाति भर्गपत्नि त्वामस्य प्रभवति सङ्गरेषु शस्त्रम् ॥ 18\.4॥ यः प्राज्ञस्तरुणदिवाकरोज्ज्वलाङ्गीं तन्वङ्गि त्रिपुरजितो विचिन्तयेत्त्वाम् । तस्याज्ञां दधति शिरस्सु फुल्लजाजी\- मालां वा धरणिजुषो वशे भवन्तः ॥ 18\.5॥ यो राकाशशधरकान्तिसारशुभ्रां बिभ्राणां करकमलेन पुस्तकं त्वाम् । भूतेशं प्रभुमस्कृत्प्रबोधयन्तीं ध्यायेद्वाग्भवति वशेऽस्य नाकदूती ॥ 18\.6॥ जानीमो भगवति भक्तचित्तवृत्ते\- स्तुल्यं त्वं सपदि दधासि रूपमग्र्यम् । प्रश्नोऽयं भवति नगाधिनाथकन्ये रूपं ते मदयति कीदृशं स्मरारिम् ॥ 18\.7॥ चारु स्यादलमिति वक्तुमम्ब शक्यं रूपं ते न वदति कोऽपि कीदृशं वा । सम्मोहं परमुपयान्ति कान्तिभाण्डे कामारेरपि नयनानि यत्र दृष्टे ॥ 18\.8॥ सङ्कल्पैः किमु तव भूषणान्यभूवँ\- च्छिल्पीन्द्राः किमु विदधुर्यथाऽत्र लोके । तत्स्वर्णं भगवति कीदृशं मणीनां किं रूपं भवति च तत्र योजितानाम् ॥ 18\.9॥ यान्यङ्गान्यखिलमनोज्ञसारभूता\- न्येतेषामपि किमु भूषणैरुमे ते । आहोस्विल्ललिततमानि भान्ति भूयो भूषाभिर्विकृततमाभिरप्यमूनि ॥ 18\.10॥ मुक्ताभिर्भवति तवाम्ब किन्नु हारः पीयूषद्युतिकरसारनिर्मलाभिः । मुण्डैर्र्वा घलघलशब्दमादधद्भिः सङ्घर्षात् त्रिभुवनसार्वभौमभामे ॥ 18\.11॥ वस्त्रं स्याद्यदि तव सर्वशास्त्रगम्ये कार्पासं दिवि च तदुद्भवोऽनुमेयः । क्षौमं चेद्भगवति तस्य हेतुभूताः कीटाः स्युर्गगनजगत्यपीति वाच्यम् ॥ 18\.12॥ रुद्रस्य प्रियदयितेऽथवा सुरद्रुर्\- भूषाणां मणिकनकप्रकल्पितानाम् । वस्त्राणामपि मनसे परं हितानां कामं ते भवति समर्पकः समर्थः ॥ 18\.13॥ सुस्कन्धो बहुविटपः प्रवालशोभी सम्फुल्लप्रसवसुगन्धवासिताशः । वृक्षः किं भगवति कल्पनामकोऽयं सङ्कल्पः किमु तव कोऽपि देवि सत्यः ॥ 18\.14॥ सङ्कल्पान्न भवति कल्पपादपोऽन्यः स्वर्दोग्ध्री पुनरितरा न कुण्डलिन्याः । यः कुर्याद् द्वयमिदमुद्गतात्मवीर्यं कारुण्यात्तव भुवि चास्य नाकभाग्यम् ॥ 18\.15॥ आपीनं भवति सहस्रपत्रकञ्जं वत्सोऽस्याः पटुतरमूलकुण्डवह्निः । दोग्धाऽऽत्मा दहरसरोरुहोपविष्टो मौनं स्यात्सुरसुरभेस्तनूषु दोहः ॥ 18\.16॥ दोग्ध्र्यास्ते भगवति दोहनेन लब्धं वत्साग्निप्रथमनिपानसद्रवायाः । दुग्धं स्वाद्वमृतमयं पिबन्ममात्मा सन्तृप्तो न भवति दुर्भरोऽस्य कुक्षिः ॥ 18\.17॥ वत्सोऽग्निः पिबति दृढाङ्घ्रिरम्ब पश्चा\- दश्रान्तं पिबति दुहन् पुरोऽन्तरात्मा । वृद्धिं च व्रजति पयः प्रतिप्रद्रोहं दोग्ध्र्यास्ते द्रव इह कुण्डलिन्यपारः ॥ 18\.18॥ सोमस्य द्रवमिममाहुरम्ब केचिद् दुग्धाब्धेरमृतरसं गदन्ति केऽपि । बाष्पं केऽप्यभिदधते तु कौलकुण्डं पीनोधस्स्रवमितरे भणन्ति धेनोः ॥ 18\.19॥ मूले त्वं ज्वलदलनप्रकाशरूपा वीणायां प्रबलमहामदोष्मरूपा । शीर्षाब्जे सततगलद्रसस्वरूपा भ्रूमध्ये भवसि लसत्तटित्स्वरूपा ॥ 18\.20॥ हार्दे चेदवतरसीह पुण्डरीके छायावत्सकलमपि प्रपश्यसि त्वम् । आरूढा दशशतपत्रमद्रिपुत्रि स्याश्चेत्त्वं भणसि जगत्सुधासमुद्रम् ॥ 18\.21॥ नेत्राभ्यां सरसिरुहच्छदायताभ्यां वक्त्रेण प्रविमलहासभासुरेण । प्रत्यक्षा मम मनसः पुरः पुरन्ध्री कामारेः परणितमस्मदीयभाग्यम् ॥ 18\.22॥ पुण्यानां परिणतिरेव भूतभर्तुः सिद्धानां बलनिधिरेव कोऽपि गूढः । भक्तानां दृढतरिरेव शोकसिन्धौ मग्नानां मम जननी महीध्रपुत्री ॥ 18\.23॥ उद्धर्तुं विनतजनं विषादगर्तात् संस्कर्तुं भुवनहिताय योगयुक्तम् । संहर्तुं खलकुलमुद्धतं च दर्पाद् भर्गस्य प्रियतरुणी सदा सदीक्षा ॥ 18\.24॥ मृद्वीकां मधुरतया सुधां महिम्ना गाम्भीर्यात्सुरतटिनीं च निर्जयन्ती । शर्वाणीचरितपरा प्रहर्षिणीनां श्रेणीयं जयतु गणेश्वरेण बद्धा ॥ 18\.25॥ ##\ \ 450## \medskip\hrule\medskip %##c05-q3/Syam.Sunder.Vinjamuri/उमासहस्रम्\_c05-q3\.txt medskip## एकोनविंशः स्तबकः ध्येयललितारूपम् ##(##प्रमाणिकावृत्तम्##)## प्रफुल्लकल्पपादपप्रसूनसद्यशोहरम् । महारुजं धुनोतु ते महेशसुन्दरीस्मितम् ॥ 19\.1॥ मुनीन्द्रमूलवेदिभूधनञ्जयप्रबोधनम् । यतीन्द्रहार्दपेटिका कवाटबन्धभेदनम् ॥ 19\.2॥ यथाविधिक्रियापरद्विजातिचित्तशोधनम् । ममाम्बिकास्मितं भवत्वघप्रतापरोधनम् ॥ 19\.3॥ सुवर्णसालभञ्जिका चरेव शोभयाऽधिका । अतीव मार्दवान्विता नवेव पुष्पिता लता ॥ 19\.4॥ सुपर्वमौलिरत्नभा विराजिहेमपादुका । मरालिकानिमन्त्रकप्रशस्तरत्ननूपुरा ॥ 19\.5॥ वलक्षदीधितिप्रभाविशेषहृन्नखावली । मुनीन्द्रशुद्धमानसप्रमेयपादसौष्ठवा ॥ 19\.6॥ घनीभवत्तटित्प्रभाप्रवाहकल्पजङ्घिका । मतङ्गजेन्द्रनासिका मनोज्ञसक्थिशोभिनी ॥ 19\.7॥ प्रसूनसायकागमप्रवादचुञ्चुकाञ्चिका । विशालकेशचुम्बितोल्लसन्नितम्बमण्डला ॥ 19\.8॥ अजाण्डपिण्डसंहतिप्रपूर्णकुक्षिशालिनी । अपारदिव्यकान्तिवार्निधाननाभिदीर्घिका ॥ 19\.9॥ बिसप्रसूनसायकच्छुराभरोमराजिका । जगत्त्रयीवसज्जनोपजीव्यदुग्धभृत्कुचा ॥ 19\.10॥ महेशकण्ठबन्धकप्रशस्तबाहुवल्लरी । समस्तविष्टपाभयप्रदायिपाणिपङ्कजा ॥ 19\.11॥ विलोलहारमौक्तिकप्रतानसंवदत्स्मिता । विशुद्धसुन्दरस्मितप्रकाशभासिताम्बरा ॥ 19\.12॥ सुकोमलोष्ठकम्पनप्रभीतदुर्जयासुरा । सुयुक्तकुन्दकुट्मलप्रकाशदन्तपङ्क्तिका ॥ 19\.13॥ शरत्सुधांशुमण्डलप्रभाविगर्हणानना । सुधामरन्दवज्जपासुमोपमाधराधरा ॥ 19\.14॥ तिलप्रसूनचारुताऽपहासिभासिनासिका । नवीनभाभनासिकाविलम्बिदिव्यमौक्तिका ॥ 19\.15॥ विशुद्धगण्डबिम्बितस्वरूपरत्नकुण्डला । महामहस्तरङ्गितप्रभावशालिलोचना ॥ 19\.16॥ दलान्तरस्थयामिनीप्रभुप्रभालिकस्थली । मयूरबर्हगर्हणप्रकृष्टकेशभासिनी ॥ 19\.17॥ दिवाकरायुतोज्ज्वला हिमांशुलक्षशीतला । तटित्सहस्रभासुरा निरङ्कचन्द्रशेखरा ॥ 19\.18॥ नभोन्तरालचारिणी महाविचित्रकारिणी । कुलाग्निकुण्डशायिनी जगत्कथाविधायिनी ॥ 19\.19॥ नभस्तले बलेश्वरी धरातले क्रियेश्वरी । दिवाकरे विभेश्वरी सुधाकरे रसेश्वरी ॥ 19\.20॥ महेशवेश्मदीपिका जगत्त्रयप्रमापिका । अशेषशीर्षशासिनी समस्तहृन्निवासिनी ॥ 19\.21॥ गुणस्तवे गुणस्तवे गुणप्रकर्षदायिनी । विचिन्तने विचिन्तने विशिष्टशक्तिधायिनी ॥ 19\.22॥ भ्रमाकुलेन दुस्तरा भवालसेन दुर्गमा । अमन्त्रकेण दुर्भरा जगत्त्रयेण दुर्जया ॥ 19\.23॥ सुवर्णचेलधारिणी समस्तमोदकारिणी । विलासिनी निरामया विचिन्त्यतां मनस्त्वया ॥ 19\.24॥ पदाब्जवन्दिनः कवेरियं प्रमाणिकावली । महेशमानसेश्वरी गृहे महाय कल्पताम् ॥ 19\.25॥ ##\ \ 475## \medskip\hrule\medskip %##c05-q4/Rekha.Venuturupalli/uma-c05-q4\.txt medskip## विंशः स्तबकः सर्वसारमयी ##(##मणिबन्धवृत्तम्##)## प्रीतिविकासे स्वल्पतमो रोषविशेषे भूरितरः । अद्भुतहासो विश्वसुवो रक्षतु साधुं हन्तु खलम् ॥ 20\.1॥ सज्जनचित्तानन्दकरी संश्रितपापव्रातहरी । लोकसवित्री नाकचरी स्तान्मम भूयो भद्रकरी ॥ 20\.2॥ अर्चनकाले रूपगता संस्तुतिकाले शब्दगता । चिन्तनकाले प्राणगता तत्त्वविचारे सर्वगता ॥ 20\.3॥ उज्ज्वलरूपे नृत्यकरी निष्प्रभरूपे सुप्तिकरी । गोपितरुपे सिद्धिकरी गोचररूपे बन्धकरी ॥ 20\.4॥ अम्बरदेशे शब्दवती पावकताते स्पर्शवती । काञ्चनवीर्ये रूपवती सागरकाञ्च्यां गन्धवती ॥ 20\.5॥ अप्स्वमलासु स्पष्टरसा चन्द्रविभायां गुप्तरसा । संसृतिभोगे सर्वरसा पूर्णसमाधावेकरसा ॥ 20\.6॥ चक्षुषि दृष्टिश्शाततमा चेतसि दृष्टिश्चित्रतमा । आत्मनि दृष्टिश्शुद्धतमा ब्रह्मणि दृष्टिः पूर्णतमा ॥ 20\.7॥ शीर्षसरोजे सोमकला भालसरोजे शक्रकला । हार्दसरोजे सूर्यकला मूलसरोजे वह्निकला ॥ 20\.8॥ स्थूलशरीरे कान्तिमती प्राणशरीरे शक्तिमती । स्वान्तशरीरे भोगवती बुद्धिशरीरे योगवती ॥ 20\.9॥ सारसबन्धोरुज्ज्वलभा कैरवबन्धोः सुनदरभा । वैद्युतवह्नेरद्भुतभा भौमकृशानोर्दीपकभा ॥ 20\.10॥ योधवराणामायुधभा योगिवराणामीक्षणभा । भूमिपतीनामासनभा प्रेमवतीनामाननभा ॥ 20\.11॥ शस्त्रधराणां भीकरता शास्त्रधराणां बोधकता । यन्त्रधराणां चालकता मन्त्रधराणां साधकता ॥ 20\.12॥ गानपटूनां रञ्जकता ध्यानपटूनां मापकता । नीतिपटूनां भेदकता धूतिपटूनां क्षेपकता ॥ 20\.13॥ दीधितिधारा लोकयतां जीवितधारा वर्तयताम् । ज्ञापकधारा चिन्तयतां मादकधारा द्रावयताम् ॥ 20\.14॥ मन्त्रपराणां वाक्यबलं योगपराणां प्राणबलम् । आत्मपराणां शान्तिबलं धर्मपराणां त्यागबलम् ॥ 20\.15॥ सूरिवराणां वादबलं वीरवराणां बाहुबलम् । मर्त्यपतीनां सैन्यबलं रागवतीनां हासबलम् ॥ 20\.16॥ वैदिकमन्त्रे भाववती तान्त्रिकमन्त्रे नादवती । शाबरमन्त्रे कल्पवती सन्ततमन्त्रे सारवती ॥ 20\.17॥ ब्रह्ममुखाब्जे वाग्वनिता वक्षसि विष्णोः श्रीर्ललिता । शम्भुशरीरे भागमिता विश्वशरीरे व्योम्नि तता ॥ 20\.18॥ भूग्रहगोलैः कन्दुकिनी विष्टपधाने कौतुकिनी । यावदनन्तं वैभविनी प्राणिषु भूयस्सम्भविनी ॥ 20\.19॥ कञ्जभवाण्डे मण्डलिनी प्राणिशरीरे कुण्डलिनी । पामरभावे सल्ललना पण्डितभावे मोदघना ॥ 20\.20॥ नार्यपि पुंसा मूलवती तन्व्यपि शक्त्या व्याप्तिमती । व्याप्तिमतीत्वे गुप्तिमती चित्रविचित्रा काऽपि सती ॥ 20\.21॥ दीधितिरूपा चित्तमयी प्राणशरीराऽप्यद्वितयी । ब्रह्मशरीरं ब्रह्मविभा ब्रह्मविभूतिर्ब्रह्मपरम् ॥ 20\.22॥ विष्टपमाता भूरिकृपा विष्टपराज्ञी भूरिबला । विष्टपरूपा शिष्टनुता विष्टपपारे शिष्टमिता ॥ 20\.23॥ दुर्जनमूलोच्छेदकरी दीनजनार्तिध्वंसकरी । धीबललक्ष्मीनाशकृशं पुण्यकुलं नः पातु शिवा ॥ 20\.24॥ चन्द्रकिरीटाम्भोजदृशः शान्तिसमृद्धं स्वान्तमिमे । सम्मदयन्तु श्रोत्रसुखाः सन्मणिबन्धाः सूरिपतेः ॥ 20\.25॥ ##\ \ 500## || समाप्तं च पञ्चमं शतकम् ॥ \medskip\hrule\medskip %##षैलज Dhulipala/umasahasram\_ch\_06\_q1\.txt मेद्स्किप्## षष्ठं शतकम् एकविंशः स्तबकः अर्धनारीश्वरः ##(##अनुष्टुब्वृत्तम्##)## इतः पीत्वा कुचं स्कन्दे प्रसारितकरे ततः । जयति स्मितमुद्भूतं शिवयोरेकदेहयोः ॥ 21\.1॥ एकतो मणिमञ्जीरक्वाणाहूतसितच्छदम् । अन्यतो नूपुराहीन्द्रफूत्कारकृततद्भयम् ॥ 21\.2॥ गीर्वाणपृतनापालं बालं लालयदेकतः । उत्सङ्गे गणसम्राजमर्भकं बिभ्रदन्यतः ॥ 21\.3॥ विडम्बितब्रह्मचारिकोकैकस्तनमेकतः । कवाटार्धनिभं बिभ्रद्वक्षः केवलमन्यतः ॥ 21\.4॥ सेनान्याऽऽस्वादितस्तन्यमनुफूत्कुर्वतैकतः । फूत्कारमुखरं नागमुग्रं जाग्रतमन्यतः ॥ 21\.5॥ एकतो दोर्लतां बिभ्रन् मृणालश्रीविडम्बिनीम् । शुक्रशुण्डालशुण्डाभं चण्डं दोर्दण्डमन्यतः ॥ 21\.6॥ कुत्राप्यविद्यमानेऽपि वन्दनीये तदा तदा । परस्परकरस्पर्शलोभतो विहिताञ्जलि ॥ 21\.7॥ शक्रनीलसवर्णत्वाद् भागयोरुभयोरपि । ऊर्ध्वाधराङ्गसापेक्षसन्धिज्ञानगलस्थलम् ॥ 21\.8॥ एकतः कैरवश्रेणीनिद्रामोचनलोचनम् । अन्यतः कमलावासक्षणाधायकवीक्षणम् ॥ 21\.9॥ एकतश्चक्षुषा चारुतारेणाधीतविभ्रमम् । अन्यतः पाणिपाथोजे खेलतो मृगबालतः ॥ 21\.10॥ एकतो भालफलके काश्मीरेण विशेषितम् । अन्यतोऽर्धेक्षणेनैव रतिभ्रूविभ्रमद्रुहाः ॥ 21\.11॥ एकतः शीतलालोकं साधुलोकशिवङ्करम् । अन्यतः प्रज्वलत्प्रेक्षं दुष्टगोष्ठीभयङ्करम् ॥ 21\.12॥ एकतो मणिताटङ्कप्रभाधौतकपोलकम् । अन्यतः कुण्डलीभूतकुण्डलीभूतकुण्डलि ॥ 21\.13॥ एकतः कुन्तलान् बिभ्रदिन्द्रनीलोपमद्युतीन् । अन्यतः पावकज्वालापाटलांशुच्छटा जटाः ॥ 21\.14॥ एकतः केशपाशेन कीर्णेनोरसि भासुरम् । अन्यतो लम्बमानस्य भोगिनो हरता श्रियम् ॥ 21\.15॥ अवतंसितमम्लानपारिजातस्रजैकतः । विमलोल्लोलमालिन्या विभुधापगयाऽन्यतः ॥ 21\.16॥ रौप्याचलकृतावासं प्राप्यं युक्तेन चेतसा । वस्तु रामापुमाकारं हृदि सन्निदधातु मे ॥ 21\.17॥ कान्तार्धविग्रहे मातर्जटार्धाश्चिकुरास्तव । दधत्यदभ्रसन्ध्याभ्रयुक्तकालाभ्रविभ्रमम् ॥ 21\.18॥ दम्पत्योर्युवयोरेष लोपो यन्नास्ति शैलजे । वामं पार्श्वं विभोः शेतुं दातुं ते दक्षिणः करः ॥ 21\.19॥ लोके स्त्री स्तनयुग्मेन पुष्णात्येकं सुतं न वा । स्तनेनैकेन शर्वाणि पुष्णासि त्वं जगत्त्रयम् ॥ 21\.20॥ खिद्यन्ति योषितः कुक्षौ वहन्त्योऽर्भकमेककम् । अर्धकुक्षौ दधासि त्वं त्रिलोकीमम्ब लीलया ॥ 21\.21॥ अनुरूपा शिवस्य त्वमनुरूपः शिवस्तव । अलङ्कारोऽनुरूपो वामकलङ्कोऽर्भकः शशी ॥ 21\.22॥ तवैव तव देहांशो हरस्यैव हरस्य यः । प्राणास्तु जगतां धात्रि हरस्य त्वं हरस्तव ॥ 21\.23॥ अविभक्तं भवानि स्वं भवस्य तव चोभयोः । सकृत्सकरुणं चेतः सङ्कल्पयतु नश्शिवम् ॥ 21\.24॥ भवस्य भागमुत्सृज्य भवानी भागमात्मनः । भजत्वनुष्टुभामासां सृष्टानां नारसिंहिना ॥ 21\.25॥ ##\ \ 525## \medskip\hrule\medskip %##c06-q2/Karthik.Sitaram.Tenneti/c06-q2\.txt medskip## द्वाविंशः स्तबकः हरकुटुम्बकम् ##(##वियोगिनीवृत्तम्##)## अखिलस्य विकासकारणं व्यसनिज्ञानिजनावनेषु नः । वितनोतु विशेषतः शिवं शिवराजीवदृशो दरस्मितम् ॥ 22\.1॥ विकले सकले सुरव्रजे व्रजति श्यामलिमानमच्युते । जगतस्सदयो हलाहलं चुलुकीकृत्य भयं नुनोद यः ॥ 22\.2॥ निगमैस्तुरगी भुवा रथी विधिना सारथिमान् बिभेद यः । कनकाद्रिवरेण कार्मुकी कमलाक्षेण शरी पुरत्रयम् ॥ 22\.3॥ अजितस्य च गाढमत्सरैः कमलाकान्तपुरस्सरैस्सुरैः । पदजायुधधारया रयाद्वधमाधत्त जलन्धरस्य यः ॥ 22\.4॥ कमलासनकञ्जलोचनौ छललिङ्गस्य शिरोङ्घ्रि वीक्षितुम् । बत हंसवराहभूमिकौ यतमानावपि यस्य न प्रभू ॥ 22\.5॥ नयनं निटलान्तरस्थितं विघटय्येषदिवान्वितो रुषा । भुवनत्रयनिर्जयोन्नतं मदनं गाढमदं ददाह यः ॥ 22\.6॥ सकले धवलः कलेवरे हरिनीलोपलमञ्जुलः क्वचित् । अमृतांशुरिवादधाति यः परमामक्षिमुदं प्रपश्यताम् ॥ 22\.7॥ अवतंसतुषारदीधितिद्युतिभिर्यस्य यशोभरैरपि । सममच्छतरीकृतो दिशामवकाशस्सुतरां प्रकाशते ॥ 22\.8॥ गगनानलजीवनानिलक्षितिसोमारुणसोमयाजिभिः । महतो बत यस्य मूर्तिभिर्भुवनं क्रान्तमिदं समन्ततः ॥ 22\.9॥ सह तेन धवेन राजते वसुधाधारिणि काऽपि राजते । वनिता भवतापनाशिनी चरणप्रेष्यनिवेदिताशिनी ॥ 22\.10॥ वनितापुरुषौ पुरातनौ विमले व्योमनि देवदम्पती । भुवनत्रितयस्य तौ विभू रजताद्राविह सिद्धदम्पती ॥ 22\.11॥ गजचर्मधरः कपालभृद् गृहनाथो गृहिणी तु कालिका । रुधिराविलमुण्डमालिनी कथितौ तौ बत पण्डितैः शिवौ ॥ 22\.12॥ स किमिन्दुकलाशिरोमणिः किमुताश्लीलकपालभूषणः । किमुमे भवती कपालिनी किमु विभ्राजितरत्नमालिनी ॥ 22\.13॥ रमसेऽम्ब कपालमालिनी क्वचिदीशेन कपालमालिना । अतुलप्रभनिष्कमालिना क्वचिदत्युत्तमरत्नमालिनी ॥ 22\.14॥ युवयोर्मरुतस्तनूभुवो बलवन्तो भुवनप्रकम्पनाः । शशिदीधितिहारि यद्यशो निगमे पावनमम्ब गीयते ॥ 22\.15॥ गुरुमुत्तममभ्रचारिणामसमब्रह्मनिधाननायकम् । तव देवि शिवे तनूभुवां मरुतामन्यतमं प्रचक्षते ॥ 22\.16॥ द्विरदं वदने महामदं सितदन्तच्छविधौतदिक्तटम् । इतरत्र मुखान्नराकृतिं विदुरस्यैव विवर्तमद्भुतम् ॥ 22\.17॥ अखिलामरनिर्जयोन्नतः प्रथने तारकदानवो बली । हृतवीर्यमदो बभूव यद्घनशक्त्यायुधतेजसाऽञ्जसा ॥ 22\.18॥ अमले हृदि निर्मलाशनाच्छिथिले ग्रन्थिचये नराय यः । परिपक्वधिये प्रदर्शयेत् तमसः पारमपारवैभवः ॥ 22\.19॥ द्रविडेषु शिशुत्वमेत्य यो गिरिशश्लोकविशेषगायिनीम् । अमृतद्रवसारहारिणीं निगमाभां निबबन्ध संस्तुतिम् ॥ 22\.20॥ भुवि भट्टकुमारिलाख्यया भवमेत्याध्वररक्षणाय यः । वरजैमिनिभाषिताशयं बहुलाभिः खलु युक्तिभिर्दधौ ॥ 22\.21॥ अधुना विधुनोति यस्तमो विबुधप्रेक्षितमार्गरोधकम् । रमणाख्यमहर्षिवेषभृत्श्रितशोणाचलचारुकन्दरः ॥ 22\.22॥ स गुहोऽतिमहो महामहास्रिदशानां प्रथितश्चमूपतिः । जगतामधिराज्ञि कोऽपि ते सुतरां प्रीतिपदं कुमारकः ॥ 22\.23॥ जयति त्रिपुरारिभामिनी गणपत्यादिमरुत्प्रसूरुमा । तमसूत सुरारिधूतये त्रिदशानामपि या चमूपतिम् ॥ 22\.24॥ स्वकुटुम्बकथाभिधायिनीर्गणनाथस्य वियोगिनीरिमाः । अवधारयतु प्रसन्नया नगनाथप्रियनन्दिनी धिया ॥ 22\.25॥ ##\ \ 550## \medskip\hrule\medskip %##c06-q3/Mohana Rao/us-ch6-q3\.TXT medskip## त्रयोविंशः स्तबकः प्रकीर्णकम् ##(##नरमनोरमावृत्तम्##)## ##(##अस्मिन् स्तबके तत्सवितुरिति गायत्रीमन्त्रस्य चतुर्विंशतिवर्णाः क्रमशः पद्यानां तृतीयपादस्य चतुर्थवर्णे दृश्यन्ते ##)## | किरदिवामृतं किरणमालया । जयति तत्सितं शिववधूस्मितम् ॥ 23\.1॥ तव पदं परे मम गुहान्तरे । स्फुरतु सर्वदा विकसितं मुदा ॥ 23\.2॥ पदमधोऽम्बुजान्न किल भिद्यते । मदनविद्विषः सदनराज्ञि ते ॥ 23\.3॥ विभुतयोररीकृतबहूद्भवौ । विदधतुर्जगत्त्रयमिदं शिवौ ॥ 23\.4॥ तव तु खेलने नलिनजाण्डकम् । गिरिशवल्लभे भवति कन्दुकम् ॥ 23\.5॥ सकलमस्त्युमे सदभयङ्करे । तव करे परे किमपि नो नरे ॥ 23\.6॥ किमिव वर्ण्यतां कशशिकुण्डला । उडुमणिस्रजाप्रविलसद्गला ॥ 23\.7॥ भण निरन्तरं बहुगुणामुमाम् । गतभयं विधेह्यमलवाणि माम् ॥ 23\.8॥ अव जहीहि वा ननु भजाम्यहम् । भुवनभर्त्रि ते चरणमन्वहम् ॥ 23\.9॥ गणपतेः शिरःकमलचुम्बिनी । भवतु गोपतिध्वजकुटुम्बिनी ॥ 23\.10॥ दहरमज्जनं विदधतं जनम् । परमदेवते नयसि धाम ते ॥ 23\.11॥ जननि विज्ञता भवतु धीमताम् । अनुभवस्तु ते करुणया सताम् ॥ 23\.12॥ अचलया धिया हृदि गवेषणम् । वृषहयप्रियानगरशोधनम् ॥ 23\.13॥ न विजहामि ते चरणनीरजम् । अवनि धीमतामव न वा निजम् ॥ 23\.14॥ पदमुमेऽम्ब ते हृदि विचिन्वते । पलितमस्तकाः परमदेवते ॥ 23\.15॥ स्वयमनामये सकलधात्र्यसि । निजमहिम्नि सा त्वमयि तिष्ठसि ॥ 23\.16॥ स्थितिमसादयँस्तव पदाम्बुजे । विधिमधिक्षिपत्यलसनीरजे ॥ 23\.17॥ स्यतु मदापदं शिववधूपदम् । यदृषयो विधुस्त्रिभुवनास्पदम् ॥ 23\.18॥ गुणगणं गृणँस्तव शिवे शिवम् । गतभयोऽभवं मदमितो नवम् ॥ 23\.19॥ तवकृपावशात् तदिदमव्यये । जननि नः प्लुतिस्तव यदङ्घ्रये ॥ 23\.20॥ नयनदृश्ययोरयि यदन्तरम् । तदमरस्तुते तव वपुः परम् ॥ 23\.21॥ अहमिति स्मृतिः क्व नु विभासते । इति विचोदयन् महति लीयते ॥ 23\.22॥ अमृतसंज्ञके सुखचिदात्मके । मतिमदर्थिते जननि धाम्नि ते ॥ 23\.23॥ अयि मुदास्पदं स्पृशति ते पदम् । श्वसितयात्रया सततदृष्टया ॥ 23\.24॥ दधतु सत्कवेर्गणपतेरिमाः । नगभुवो मुदं नरमनोरमाः ॥ 23\.25॥ ##\ \ 575## \medskip\hrule\medskip %##c06-q4/Pattabhi Nadimpally/Arava \_satakamu \_chaturtha \_stabakamu \_576 \_600txt medskip## चतुर्विंशः स्तबकः प्रकीर्णकम् ##(##सुप्रतिष्ठावृत्तम्##)## चन्द्रिकासितं चण्डिकास्मितम् । भूतले सतां भातु भूतये ॥ 24\.1॥ भालचक्षुषश्चक्षुषां धनम् । किञ्चिदस्तु मे शस्तवर्धनम् ॥ 24\.2॥ साधुसन्ततिक्षेमकारिणी । घोरदानवानीकदारिणी ॥ 24\.3॥ योगयुक्तसच्चित्तचारिणी । पादसेवकप्राज्ञतारिणी ॥ 24\.4॥ पुष्पबाणजिन्नेत्रहारिणी । पातु मां जगच्चक्रधारिणी ॥ 24\.5॥ द्वादशान्तभूजातशारिका । सर्ववाङ्मयस्यैककारिका ॥ 24\.6॥ पुण्यकर्मसु स्वच्छमस्तका । योगशालिषु छिन्नमस्तका ॥ 24\.7॥ आत्मनि स्थितेः सम्प्रदायिका । सर्वजन्मिनां सम्प्रवर्तिका ॥ 24\.8॥ मां पुनातु सत्पूज्यपादुका । भाललोचनप्राणनायिका ॥ 24\.9॥ दानतो यशः पौरुषाद्रमा । सम्पदो मदः शीलतः क्षमा ॥ 24\.10॥ सत्यतो जगत्यत्र गौरवम् । यज्ञतो दिवि स्थानमुज्ज्वलम् ॥ 24\.11॥ संयमादघव्रातवीतता । योगतो महासिद्धिशालिता ॥ 24\.12॥ शर्वनारि ते पादसेवया । सर्वसत्फलावाप्तिरग्र्यया ॥ 24\.13॥ नोद्यमेन या सिद्धिरुत्तमा । विश्वनायिकावीक्षितेन सा ॥ 24\.14॥ सम्पदां रमा भारती गिराम् । त्वं शिवे प्रभुः प्राणसंविदाम् ॥ 24\.15॥ चक्षुषा नभोलक्ष्यधारिणा । सिद्ध्यतीव ते देवि धारणा ॥ 24\.16॥ आशिरो दधन्नाभितोऽनिलम् । देवि विन्दति त्वन्मुनिर्बलम् ॥ 24\.17॥ हृद्गृहान्तरे यद्विशोधनम् । तत्सवित्रि ते स्यादुपासनम् ॥ 24\.18॥ काऽप्यहम्मतिर्गोचरं विना । लोकधात्रि ते रूपभावना ॥ 24\.19॥ अस्यमण्डनं कोऽपि विद्यया । खण्डनं परः प्राह ना यया ॥ 24\.20॥ मातरेतया जीयते त्वया । एकया तनूभिन्नया धिया ॥ 24\.21॥ बाह्यदर्शने विश्वपङ्किला । अन्यथा भवस्यम्ब केवला ॥ 24\.22॥ खण्डवन्नृणां भासि भोगिनाम् । अस्यभिन्नचित् काऽपि योगिनाम् ॥ 24\.23॥ बन्ध एष यद्भासि खण्डिता । मोक्ष एष यद्भास्यखण्डिता ॥ 24\.24॥ एतदीशितुः पत्नि हृन्मुदे । सौप्रतिष्ठसद्गीतमस्तु ते ॥ 24\.25॥ ##\ \ 600## || समाप्तं च षष्ठं शतकम् ॥ \medskip\hrule\medskip %##c07-q1/Madhusudhan.Reddy/उम\_c07-q1\_itrans.txt मेद्स्किप्## सप्तमं शतकम् पञ्चविंशः स्तबकः क्षेत्रमाला ##(##इन्द्रवज्रावृत्तम्##)## कन्याकुमारी सुतरां वदान्या मान्या समस्तैः प्रकृतेरनन्या । आक्षेपकं सागरबुद्बुदानां हासं विधत्तां जगतः सुखाय ॥ 25\.1॥ रक्ष स्वचेतो मदमत्सरादेर्\- भिक्षस्व काले तनुरक्षणाय । वीक्षस्व रामेशवधूपदाब्जं मोक्षस्वलाभे यदि tebhi.alAShaH ॥ 25\.2|| लोकस्व दूरीकृतभक्तशोकं हालास्यनाथेक्षणपुण्यपाकम् । भीतिः सखे चेद्भवतः पवित्रं ज्योतिर्विशेषं जलचारिनेत्रम् ॥ 25\.3॥ यो लोकते तामखिलाण्डराज्ञी\- मज्ञानविध्वंसविधानविज्ञाम् । अम्बां परां जीवनलिङ्गशक्तिं भूयः स कायं न भवे लभेत ॥ 25\.4॥ बिभ्रत्सहस्रं च मुखानि शक्तो वक्तुं गुणान् कः कमलालयस्य । जन्मापि यत्र प्रभवेज्जनानां मुक्त्यै मुनीनामपि दुर्लभायै ॥ 25\.5॥ व्याघ्राङ्घ्रिवाताशनपूजितस्य नाट्यस्थलीनायिकया शिवस्य । नेत्राध्वभाजा शिवकामया वो मित्राणि कामाः फलिनो भवन्तु ॥ 25\.6॥ आलोकतेऽपीतकुचामयि त्वा\- मालोलचित्तामरुणाचले यः । निर्वेदवान् पर्वसुधांशुवक्त्रे सर्वे वशे तस्य भवन्ति कामाः ॥ 25\.7॥ यः कुण्डलीपट्टणराजधानी\- मालोकते कामपि कृत्तमस्ताम् । निस्सारमानन्दकथाविहीनं संसारमेतं स जहाति बुद्ध्या ॥ 25\.8॥ दृष्ट्वा वधूमादिपुरीश्वरस्य यो लोचनारोचकमाधुनोति । तस्यान्तरङ्गं धुतसर्वसङ्गं भूयो भवारोचकमावृणोति ॥ 25\.9॥ काञ्ची रमण्याः कुरुतां गृहस्थे क्वाणैर्मुदं कामपि किङ्किणीनाम् । काञ्ची भुवः पुण्यपुरी यतीन्द्र त्वामम्बिकानामरवैर्धिनोतु ॥ 25\.10॥ श्रीकालहस्तिस्थलदर्शनस्य कैलासवीक्षां पुनरुक्तिमाहुः । ज्ञानं प्रदातुं चरणाश्रितेभ्यो ज्ञानाम्बिका यत्र निबद्धदीक्षा ॥ 25\.11॥ श्रीशैलशृङ्गस्य विलोकनेन सङ्गेन हीनो भविता मनुष्यः । धामास्ति यत्र भ्रमरालकायाः शान्तभ्रमं तद्भ्रमराम्बिकायाः ॥ 25\.12॥ तीरे विपश्चिद्वर पश्चिमाब्धेर्\- गोकर्णगां लोकय भद्रकर्णीम् । बुद्धिं शिवां सर्वमनोरथानां सिद्धिं च यद्यस्ति मनोऽधिगन्तुम् ॥ 25\.13॥ धाम्नि प्रसिद्धे करवीरनाम्नि पुण्याभिधानां कृतसन्निधानाम् । देवीं परां पश्यति यो विरक्तो मुक्तेः स पाणिग्रहणाय शक्तः ॥ 25\.14॥ ज्ञाने दृढा ते यदि कापि काङ्क्षा नानेहसं मित्र मुधा क्षिपेमम् । सेवस्व देवीं तुलजापुरस्थां नैव स्वरूपादितरा किलेयम् ॥ 25\.15॥ गोपालिनीवेषभृतं भजस्व लीलासखीं तां भुवनेश्वरस्य । इष्टं हृदिस्थं तव हस्तगं स्यात् कष्टं च संसारभवं न भूयः ॥ 25\.16॥ आराध्यते वैतरणीतटस्था येनेयमम्बा विरजोऽभिधाना । आराधितं तेन समस्तमन्यत् सारो धरायामयमार्यगीतः ॥ 25\.17॥ सङ्गीयमानं स्थलमार्यवृन्दैर्\- वृन्दारकाणां सरितस्तटेऽस्ति । यः कालिकां पश्यति कालकेशीं तत्रास्य कालादपि नैव भीतिः ॥ 25\.18॥ नीलाचलं सिद्धसमूहसेव्यं लीलानिकेतं प्रवदन्ति यस्याः । भद्रा परा काचन गुह्यमुद्रा कामेश्वरी सा भुवनस्य मूलम् ॥ 25\.19॥ माङ्गल्यगौरीपददर्शनस्य कर्ता तु भूत्वा सुकृतस्य भर्ता । आचारपूतैरधिगम्यमग्र्यं स्थानं प्रपद्येत यतो न पातः ॥ 25\.20॥ वाराणसी शुभ्रगिरेरनूनं क्षेत्रं पवित्रं भुवनत्रयेऽपि । अर्थे प्रजानां विधृतान्नपात्रा गौरी स्वयं यत्र विशालनेत्रा ॥ 25\.21॥ वृन्दारकाराधितपादपद्मां नन्दामिमामिन्दुसमानवक्त्राम् । आलोक्य विन्ध्याचलवासिनीं ना नालोचयेत्संसृतितो भयानि ॥ 25\.22॥ आनन्ददेहामिह मुक्तिसंज्ञां नारीं परीरब्धुमना मनुष्यः । दूतीं वृणोतु प्रमथेश्वरस्य कान्तामवन्तीपुरनायिकां ताम् ॥ 25\.23॥ यत्राचलच्छिद्रकृता सहाहं भ्रात्रा मुहुः खेलितवान् वनेषु । तं सिद्धदेवर्षिनुतं स्मरामि कैलासमावासगिरिं जनन्याः ॥ 25\.24॥ पूर्णाऽम्बरे शीतकरेऽधिकारं बिभ्रत्यगेन्द्रे धवले सलीला । क्षेत्रेषु काश्यादिषु गुप्तशक्तिर्\- गौरीन्द्रवज्रासु च सन्निधत्ताम् ॥ 25\.25॥ ##\ \ 625## \medskip\hrule\medskip %##c07-q2/Jayanth.Ganapathiraju/c07-q2\.txt medskip## षड्विंशः स्तबकः अपीतकुचाम्बा ##(##दोधकवृत्तम्##)## आगमविन्मतिकैरविणीनां बोधमजस्रमसौ विदधानः । पातु महेशवधूवदनांशो हासशशी सकलानि कुलानि ॥ 26\.1॥ आयतलोचनचुम्बितकर्णा दानयशोजिततोयदकर्णा । शोणनगेशमनः प्रियवर्णा नाशयताज्जगदार्तिमपर्णा ॥ 26\.2॥ वेदतुरङ्गविलोचनभाग्यं वेदशिरोनिचयैरपि मृग्यम् । शोकविदारिसुधाकिरणास्यं शोणगिरौ समलोकि रहस्यम् ॥ 26\.3॥ मुञ्च समस्तमनोरथलाभे संशयमद्य करामलकाभे । दृक्पथमाप नगेन्द्रतनूजा सोऽहमितः परमन्तरराजा ॥ 26\.4॥ शिल्पविदः प्रतिमां प्रविशन्ती स्वल्पविदां तरणाय चकास्ति । शोणधराभृति सम्प्रति लब्धा हन्त चिरादियमेव ममाम्बा ॥ 26\.5॥ भारतभूवलयेऽत्र विशाले सन्त्वनघानि बहूनि गृहाणि । आस्यविगीतसुधाकरबिम्बा शोणगिरौ रमतेऽत्र मदम्बा ॥ 26\.6॥ वारितसंश्रितपातकजाला वारिधिवीचिनिरङ्कुशलीला । वारिजपत्रविडम्बननेत्रा वारणराजमुखेन सपुत्रा ॥ 26\.7॥ आयतवक्रघनासितकेशी तोयजबाणरिपोर्हृदयेशी । काशसुमाच्छयशाः परमैषा पाशभिदस्तु तवेन्दुविभूषा ॥ 26\.8॥ पङ्कजसम्भवपूजितपादा पङ्कविनाशनपावननामा । किङ्करकल्पलता परमेयं शङ्करनेत्रसुधा शरणं नः ॥ 26\.9॥ चञ्चलदृग्विनतामरवल्ली पञ्चपृषत्कशरासनझिल्ली । काञ्चनगर्भमुखप्रणुतेयं पञ्चमुखप्रमदा शरणं नः ॥ 26\.10॥ अम्ब विधूय भटान्मदनादीन् नूपुरनादबिभीषिकयैषः । हन्त जहार बलेन मनो मे शोणनगाङ्घ्रिनिवासिनि तेऽङ्घ्रिः ॥ 26\.11॥ कर्णपुटे कुरु मुग्ध ममोक्तिं मुञ्च धनादिषु मानससक्तिम् । शोणगिरीन्द्रवधूपदभक्तिं शीलय शीलय यास्यसि मुक्तिम् ॥ 26\.12॥ जीर्णतरे जरयाऽखिलदेहे बुद्धिबलं च विलुम्पति मोहे । हन्त सवित्रि तपन्मतिरन्ते सेवितुमिच्छति ना चरणं ते ॥ 26\.13॥ तन्त्रविदो नवयोनि तु चक्रं शोणधराधररूपमुशन्ति । अर्धममुष्य वपुर्मदनारे\- रर्धमगेन्द्रसुते तव गात्रम् ॥ 26\.14॥ अस्तु नगेश्वरनन्दिनि लिङ्गं तैजसमेतदिहापि तवांशः । वीतगुणस्य विना तव योगं देवि शिवस्य कुतः खलु तेजः ॥ 26\.15॥ स्थापितमूर्तिरियं तव नम्या पूजयितुं जगदीश्वरि रम्या । शोणनगार्धमिदं तव रूपं कीर्तयितुं नगजे धुतपापम् ॥ 26\.16॥ शोणनगार्धतनोऽनिशमङ्के धारयसेऽयि गुहं रमणाख्यम् । आगतमप्ययि हा मुहुरम्बो\- च्चाटयसे गणपं ननु कस्मात् ॥ 26\.17॥ अङ्कजुषे रमणाय नु दातुं मानववेषधराय गुहाय । शोणनगार्धतनो बहु दुग्धं मातरपीतकुचेह विभासि ॥ 26\.18॥ पूर्णसमाधिवशात् स्वपिषि त्वं पीतमपीतकुचेऽम्ब न वेत्सि । अङ्कजुषा रमणेन सुतेन प्रेक्ष्य यथेष्टमुरोरुहदुग्धम् ॥ 26\.19॥ ज्ञानरसाह्वयमम्ब निपीय स्तन्यमसौ रमणो मुनिराट् ते । ज्ञानमयोऽभवदीश्वरि सर्वः पुष्यति येन तनुं हि तदात्मा ॥ 26\.20॥ प्रीतिपदाय पयोधरकुम्भात् पार्वति धीमयदुग्धमपीतात् । अस्तु गुहाय शिवे बहु दत्तं किञ्चिदिवेश्वरि धारय मह्यम् ॥ 26\.21॥ प्रौढमिमं यदि वेत्सि तनूजं शैलसुते मदवारि दधानम् । मास्तुपयो वितरानघमन्नं येन दधानि महेश्वरि शक्तिम् ॥ 26\.22॥ स्वार्जितमेव मया यदि भोज्यं सम्मद एव ममाखिलमातः । आशिषमग्र्यतमामयि दत्त्वा प्रेषय यानि जयानि धरित्रीम् ॥ 26\.23॥ विद्युति विद्युति वीक्ष्यविलासा वीक्षितकर्मणि लक्ष्यरहस्या । पार्वणचन्द्रमुखी ललिताङ्गी तैजसलिङ्गसखी शरणं नः ॥ 26\.24॥ मातरपीतकुचेऽरुणशैला\- धीश्वरभामिनि भामहनीये । साधु विधाय समर्पयते ते दोधकमाल्यमिदं गणनाथः ॥ 26\.25॥ ##\ \ 650## \medskip\hrule\medskip %##c07-q3/Sarada.Susarla/उम-c07-q3-itrans.txt मेद्स्किप्## सप्तविंशः स्तबकः प्रचण्डचण्डी ##(##शिखरिणीवृत्तम्##)## विधुन्वन्ध्वान्तानि प्रतिदिशमधर्मं परिहरँ\- च्छ्रियं व्यातन्वानस्सपदि शमयन् दुःखपटलम् । सहस्राराम्भोजे द्रवमसदृशं मे प्रजनयन् प्रचण्डायाश्चण्ड्यास्सितहसितलेशो विजयते ॥ 27\.1॥ अरीणां शीर्षेषु ज्वलितदवकीलीन्द्रसदृशं विनम्राणां शीर्षेष्वमृतकरबिम्बेन तुलितम् । विरोधिध्वान्तानां तरुणतरणिप्राभवहरं प्रचण्डायाश्चण्ड्याश्चरणमसतां हन्तु विभवम् ॥ 27\.2॥ भजे भासां शालां निखिलधिषणानां जनिभुवं बलानामाधात्रीं निखिलभुवनेन्द्रस्य दयिताम् । भजन्ते यां गीतैर्मधुसमयमाद्यात्पिकवधू\- कलालापा हृद्यैर्हयवदनपङ्केरुहदृशः ॥ 27\.3॥ ज्वलन्ती तेजोभिर्महिषमथने या तव तनुर्\- लसन्ती लावण्यैर्गिरिशरमणे या तव तनुः । विना क्रोधप्रीति न किमपि तयोर्भेदकमभूत् तयोराद्या दुर्गा भवति ललिताऽन्या मुनिनुते ॥ 27\.4॥ सहस्रं भानूनां भवति दिवासानामधिपतेः सहस्रं शीर्षाणां भवति भुजगानामधिपतेः । सहस्रं नेत्राणां भवति विबुधानामधिपतेः सहस्रं बाहूनां भवति समये हैमवति ते ॥ 27\.5॥ प्रसन्नो वक्त्रेन्दुर्न च नयनयोः कोऽप्यरुणिमा न कम्पो बिम्बोष्ठे स्मितमपि लसत्काशविशदम् । सरोजाभः पाणिः किणविरहितः कोमलतमो ज्वलच्छूलं त्वासीज्जननि ताव शुम्भाय भयदम् ॥ 27\.6॥ वधे शुम्भस्यासीत्तव जननि या काचन तनुर्\- दधानाऽग्र्याः शक्तीः शशिकिरणसारोपमरुचिः । इमां ध्यायं ध्यायं स्मरहरसखि व्याकुलमिदं मनो मे विश्रान्तिं भजति भजतां कल्पलतिके ॥ 27\.7॥ यदि त्वं संहारे पटुरसि सवित्रि त्रिजगत\- स्तदेतत्त्वां याचे सरसिरुहगर्भादिविनुते । इमे मे पाप्मानो भगवति नदन्तो बहुविधा\- स्तदेषु प्रख्यातं प्रतिभयतमं दर्शय बलम् ॥ 27\.8॥ बिभेदोरः क्रोधात्कनककशिपोरब्धितनया\- कुचग्रावोल्लीढैरतिशितशिखैर्यः किल नखैः । त्वया दत्ता शक्तिर्नरहरिशरीराय जगतां विनेत्रे पुंसेऽस्मै जननि रणरङ्गस्थलरमे ॥ 27\.9॥ अजेयस्त्रैलोक्यप्रकटितपताकः पलभुजां बिडौजा यत्कारागृहपरिचयी पङ्क्तिवदनः । सहस्रारं साक्षाद्धृतनरशरीरं तमजयत् तवैवावेशेन प्रियपरशुरम्ब द्विजशिशुः ॥ 27\.10॥ त्वदीया सा शक्तिस्ककलजगदन्तेऽप्यनलसा पुरा कार्यस्यान्ते तनयमयि हित्वा नृपरिपुम् । अविक्षत्काकुत्स्थं दशमुखकुलोन्माथविधये सहस्रांशुं हित्वा शशिनमिव घस्रे गलति भा ॥ 27\.11॥ हृते लोकव्राते भगवति भवत्यैव स पुरा\- मरिः कीर्तिं लब्धुं चतुरमतिरायाति समये । त्वया लोकत्राणे जननि रचिते राक्षसबधाद् यशोऽवाप्तुं विष्णुर्मिलति च कुतोऽप्येष निपुणः ॥ 27\.12॥ स्वरूपं ते वज्रं वियति रजसां सूक्ष्ममहसा\- मुपाधिस्ते स्तोमो भवति चपला काऽपि तनुभा । अरुद्धा ते व्याप्तिर्बलमखिलदत्तं बलनिधेः सहस्रांशः स्वस्य प्रभवसि समस्तस्य च शिवे ॥ 27\.13॥ यतः कालव्याजात्पचसि भुवनं वैद्युतमहः\- प्रभावात्कालीं त्वामयि विदुरतः पण्डितवराः । प्रभोः शस्त्रं भूत्वा दहसि यदरीन्वज्रवपुषा प्रचण्डां चण्डीं तद्भगवति भणन्त्यक्षयबले ॥ 27\.14॥ अयि त्वामेवेन्द्रं कथयति मुनिः कश्चिदजरे त्वया शस्त्राढ्यं तं भणति तु परस्तत्त्वविदृषिः । युवां मातापुत्रौ भगवति विभाज्यौ न भवतस्\- ततो धीनां द्वेधा विबुधजनगोष्ठीषु गतयः ॥ 27\.15॥ विकुर्वाणा विश्वं विविधगुणभेदैः परिणमद् विधुन्वाना भावान् भुवनगतिरोधाय भवतः । वितन्वाना शर्वं चलवदचलं काचिदवितुं विचिन्वाना जन्तोः कृतलवमपीशा विजयते ॥ 27\.16॥ प्रभा भानोर्यद्वद्भवसि सकलस्यापि तपनी प्रचण्डा शक्तिः सत्यखिलभुवनेशस्य तपतः । सुधांशोर्ज्योत्स्नेव प्रमदयसि चेतः प्रविशतो भवन्ती भूतादेर्दहरकुहरं मोदलहरी ॥ 27\.17॥ प्रचण्डा गौरी वा त्वमसि वसुरुद्रार्कविनुते स भीमः शम्भुर्वा विभुरभयदः पादसुहृदाम् । तयोरेकं रूपं तव सहविभोः खेलति मह\- त्यमुष्मिन्नाकाशे धवलमहसि क्रीडति परम् ॥ 27\.18॥ विभक्ता या द्वेधा त्वमसि गगने शीतमहस\- स्तथा रम्ये बिम्बे ज्वलितललितस्त्रीतनुविधा । तयोर्ब्रूहीशाने जननि कतमा मे जननभूः पुराजन्मन्यासीद्विकटमथवोग्रैव सुषुवे ॥ 27\.19॥ दृशोर्भेदाद् दृष्टेर्न भवति भिदा काऽपि करयोर्\- न भेदाद्भिन्नं स्यात्कृतमभिविमानैक्यवशतः । भिदा तन्वोरेवं न भवति भिदायै तव शिवे वियद्देशे चण्ड्यां सितमहसि गौर्यां च भवति ॥ 27\.20॥ तव च्छिन्नं शीर्षं विदुरखिलधात्र्यागमविदो मनुष्याणां मस्ते बहुलतपसा यद्विदलिते । सुषुम्नायां नाड्यां तनुकरणसम्पर्करहिता बहिश्शक्त्या युक्ता विगतचिरनिद्रा विलससि ॥ 27\.21॥ उताहो तन्वङ्ग्यां भृगुकुलविधात्र्यां पितृगिरा तनूजेनच्छिन्ने शिरसि भयलोलाक्षि नलिने । न्यधास्तेजो भीमं निजमयि यदक्षुद्रमनघं तदाहुस्त्वामम्ब प्रथितचरिते कृत्तशिरसम् ॥ 27\.22॥ हुतं धाराज्वालाजटिलचटुले शस्त्रदहने तपस्विन्याः कायं भगवति यदाऽम्ब त्वमविशः । तदा तस्याः कण्ठप्रगलदसृजः कृत्तशिरसः कबन्धेन प्राप्तो भुवनविनुतः कोऽपि महिमा ॥ 27\.23॥ निधेस्त्वत्तो हृत्वा भगवति न लज्जे भुवि सृजन् रसक्षोणीर्वाणीस्त्वदमलयशस्सौरभजुषः । नृपोद्यानात्सूनोत्करमपहरन् भक्तिनटनं वितन्वानस्तस्मै मुहुरुपहरँत्सेवक इव ॥ 27\.24॥ दधानास्सन्तोषं मनसि सुकवीनामतितरां ददानाः प्रत्यग्रं विबुधसदसे भावमलघुम् । कुलानामुत्साहं सपदि विदधानाश्शिववधू\- पराणां शोभन्तां जगति शिखरिण्यो गणपतेः ॥ 27\.25॥ ##\ \ 675## \medskip\hrule\medskip %##c07-q4/Padmaja Pandalaneni/umasahasramu\_676-700\.txt medskip## अष्टाविंशः स्तबकः रेणुकादिवर्णनम् ##(##वसन्ततिलकावृत्तम्##)## अन्तर्वलक्षपरिधिभ्रममादधानो वक्त्रस्य पूर्णतुहिनद्युतिमण्डलस्य । हासः करोतु भवतां परमं प्रमोदं शुद्धान्तपङ्कजदृशः प्रमथेश्वरस्य ॥ 28\.1॥ सम्मोहनानि तुहिनांशुकलाधरस्य सञ्जीवनानि सरसीरुहसायकस्य । सन्दीपनानि विनतेषु जनेषु शक्तेः संहर्षणानि मम सन्तु शिवास्मितानि ॥ 28\.2॥ पापानि मे हरतु काचन कृत्तशीर्षा माता पदाम्बुजभुजिष्यवितीर्णहर्षा । या भक्तलोकवरदानविधौ विनिद्रा वासं कमण्डलुधुनीपुलिने करोति ॥ 28\.3॥ षष्ठावतारजननावनिरेकवीरा भीमा धुनोतु दुरितानि गणाधिपस्य । या भक्तरक्षणविधावतिजागरूका पुण्ये कमण्डलुधुनीपुलिने चकास्ति ॥ 28\.4॥ छेदाय चेद् गतरजा मुनिरादिदेश चिच्छेद चेद्बहुगुणस्तनयः सवित्रीम् । दाह्यं शरीरमखिलप्रभुरीशशक्तिः यद्याविवेश च कथा परमाद्भुतेयम् ॥ 28\.5॥ पुत्रः प्रियस्तव शिरः सहसा चकर्त कृत्ता च हर्षभरिता भवती ननर्त । नो तस्य पापमपि नो तव काऽपि हानिः नाशोऽस्य हा भुजभुवामभवद्विपाकः ॥ 28\.6॥ अम्बैव सा सुरभिर्जुनभूपतिर्यां वीर्याज्जहार स च भार्गव आजहार । तस्या हतेः परगृहस्थितिरेव हेतुः गन्धर्वदर्शनकथा रिपुकल्पितैव ॥ 28\.7॥ छिन्नानि नो कति शरीरभृतां शिरांसि तत्पूज्यते जगति रैणुकमेव शीर्षम् । कृत्ताः कलेवरवतां कति नाभयो न चेतो धिनोति सुरभिर्मृगनाभिरेकः ॥ 28\.8॥ प्राणा वसन्ति शिरसा रहिते शरीरे लीलासरोजति शिरस्तु करेऽस्य कृत्तम् । तन्निघ्नमेतदखिलं च धियैव धीराः पश्यन्तु नन्दनगरे तदिदं विचित्रम् ॥ 28\.9॥ प्राणेश्वरी विधिपुरे लसतः पुरारे\- रङ्गीकरोतु शरणागतिमम्बिका मे । लब्धं निपीय यदुरोरुहकुम्भदुग्धं सम्बन्धमूर्तिरभवत्कविचक्रवर्ती ॥ 28\.10॥ अप्राप्य लोकरचनावनपातनेषु यस्यास्त्रयोऽपि पुरुषाः करुणाकटाक्षम् । नैवेशते किमपि सा जगदेकमाता भद्रा परा प्रकृतिरस्त्वघनाशिनी नः ॥ 28\.11॥ राका प्रबोधशशिनो हृदयोदयस्य नौका विपज्जलनिधौ पततां जनानाम् । वेदध्वजस्य ललिता त्रिरुचिः पताका काचिन्ममास्तु शरणं शिवमूलटीका ॥ 28\.12॥ मौलौ महेन्द्रसुदृशस्सुमनोनिकाय\- संशोभिते सदसि मान्य इवाभिजातः । रेणुश्च यच्चरणभूर्लभतेऽग्रपीठं त्राणाय सा भवतु भूतपतेर्वधूर्नः ॥ 28\.13॥ अम्बावृणोति परितोऽप्ययमन्धकारो नात्मानमेव मम किं तु कुलं च देशम् । शीघ्रं मदीयहृदयोदयपर्वताग्रे श्रीमानुदेतु तव पादमयूखमाली ॥ 28\.14॥ कष्टं धुनोतु मम पर्वतपुत्रिकायाः प्र्त्यग्रपङ्करुहबान्धवकान्तिकान्तम् । अम्भोरुहासनमुखामरमौलिरत्न\- ज्योतिर्विशेषितगुणं चरणारविन्दम् ॥ 28\.15॥ ज्याशिञ्जितानि समरे गिरिशं जिगीषोः कामस्य हंसनिवहस्य निमन्त्रणानि । धुन्वन्तु मे विपदमद्रिकुमारिकायाः पादारविन्दकटकक्वणितानि तानि ॥ 28\.16॥ यः सर्वलोकमथनं महिषं जिगाय यस्यैव कर्म दमनं च तदन्तकस्य । नारीनराकृतिभृतो महसस्तमङ्घ्रिं मञ्जीरनादमधुरं शरणं व्रजामि ॥ 28\.17॥ आपन्महोग्रविषराशिनिमग्नमेतं दीनं त्वदीयचरणं शरणं प्रपन्नम् । उद्धर्तुमम्ब करुणापरिपूर्णचित्ते वित्तेशमित्रकुलनारि तवैव भारः ॥ 28\.18॥ लोकाधिराज्ञि पतितं विपदन्धकूपे संरुद्धदृष्टिमभितस्तिमिरच्छटाभिः । मातः समुद्धर कृपाकलिते मृडानि पुत्रं करेण जगतामभयङ्करेण ॥ 28\.19॥ अस्य त्वदीयपदपङ्कजकिङ्करस्य दुर्भाग्यपाकविफलीकृतपौरुषस्य । प्राणेश्वरि प्रमथलोकपतेरुपायं वीक्षस्व तारणविधौ निपुणे त्वमेव ॥ 28\.20॥ मृत्युञ्जयोरुमणिपीठतटे निषण्णे ताटङ्ककान्तिबहुलीकृतगण्डशोभे । माणिक्यकङ्कणलसत्करवारिजाते जाते कुलाचलपतेर्जहि पातकं नः ॥ 28\.21॥ किं ते वपुर्जननि तप्तसुवर्णगौरं कामारिमोहिनि किमिन्दुकलावलक्षम् । पाकारिनीलमणिमेचककान्त्युताहो बन्धूकपुष्पकलिकारुचि वा स्मरामि ॥ 28\.22॥ त्वं सुन्दरी नृपतिजातिजितस्त्वमम्बा धूमावती त्वमजरे भुवनेश्वरी त्वम् । काली त्वमीश्वरि शुकार्भकधारिणी त्वं तारा त्वमाश्रितविपद्दलनासिधारा ॥ 28\.23॥ त्वं भैरवी भगवती बगलामुखी त्वं रामा च सा कमलकाननचारिणी त्वम् । कैलासवासिनयनामृतभानुरेखे को वेद ते जननि जन्मवतां विभूतीः ॥ 28\.24॥ धुन्वन्तु सर्वविपदः सुकृतप्रियाणां धुन्वन्तु चाखिलसुखान्यघलालसानाम् । आवर्ज्य भूरिकरुणं पुरजित्तरुण्या\- श्चित्तं वसन्ततिलकाः कविभर्तुरेताः ॥ 28\.25॥ ##\ \ 700## || समाप्तं च सप्तमं शतकम् ॥ \medskip\hrule\medskip %##c08-q1/Sesha.talpasAyi.Vadapalli/c08\_q1\_itrans.txt मेद्स्किप्## अष्टमं शतकम् एकोनत्रिंशः स्तबकः नवविधभजनम् ##(##मदलेखावृत्तम्##)## आयुष्या भुवनानां चक्षुष्यास्त्रिपुरारेः । कुर्वन्तु प्रमदं नः पार्वत्याः स्मितलेशाः ॥ 29\.1॥ नात्यर्घाणि निरर्थं नेतव्यानि दिनानि । अम्बायाश्चरितानि श्रोतव्यान्यनघानि ॥ 29\.2॥ उद्योगं कुरु जिह्वे संहर्तुं दुरितानि । पूतान्यद्रिसुतायाः कीर्त्यन्तां चरितानि ॥ 29\.3॥ श्रीसक्तिर्विनिवार्या चिन्ता काऽपि न कार्या । नित्यं चेतसि धार्या दीनानां गतिरार्या ॥ 29\.4॥ ज्ञातुं या गदितुं या श्रोतुं या श्वसितुं या । द्रष्टुं याऽन्तरशक्तिस्तिष्ठात्र स्मृतिरेषा ॥ 29\.5॥ विभ्राजीनशताभं बिभ्राणं शिरसीन्दुम् । स्मर्तव्यं जगदम्बारूपं वा धुतपापम् ॥ 29\.6॥ येषां स्यात्परितप्तं प्रायश्चित्तमघेन । रुद्राणीपदसेवा प्रायश्चित्तममीषाम् ॥ 29\.7॥ तद्दीप्तं पदयुग्मं सेवे यत्र भवन्ति । अङ्गुल्यो दश भानोर्भानूनां शतकानि ॥ 29\.8॥ नो चेत् कुप्यसि किञ्चिद् याचे वाचमतीते । सेवां मातरुरीकुर्विष्टं मे कुरु मा वा ॥ 29\.9॥ शर्वाणीचरणार्चापीठं पीवरकाणाम् । वध्यस्थानमिदं स्यादुग्राणां दुरितानाम् ॥ 29\.10॥ स्कन्दाम्बापदपीठस्पृष्टं चेद्बलमाप्तम् । एकैकं सुममंहस्वेकैकं कुलिशं स्यात् ॥ 29\.11॥ अम्भोजोपममङ्घ्रिं शम्भोः पट्टमहिष्याः । अंहस्संहतिमुग्रां संहर्तुं प्रणमामः ॥ 29\.12॥ ये कालीपदवेषं नालीकं प्रणमन्ति । नैषां किञ्चिदशक्यं नालीकं मम वाक्यम् ॥ 29\.13॥ वासस्तेऽत्र समाप्तः पङ्केतो व्रज दूरम् । कालीं शङ्करनारीं कालेऽस्मिन् प्रणमामः ॥ 29\.14॥ आशा रे तदवस्था भूभागनटतस्ते । कामानां क्व नु पारः कामारेर्नम नारीम् ॥ 29\.15॥ धन्यास्ते तुहिनाद्रेः कन्यां ये प्रणमन्ति । अन्यानुन्नतशीर्षान् मन्ये वन्यलुलायान् ॥ 29\.16॥ पादाम्भोजमुमायाः प्राज्ञास्सम्प्रणमन्तः । गृह्णन्ति श्रियमस्मिन् राजन्तीं निजशक्त्या ॥ 29\.17॥ मन्दाराद्रिसुताङ्घ्री दातारौ सदृशौ स्तः । उत्कण्ठैः फलमाद्यादन्यस्मान्नतकण्ठैः ॥ 29\.18॥ कालस्यापि विजेतुः शर्वाण्याश्चरणस्य । एषोऽहं कविलोकक्ष्मापालोऽस्मि भुजिष्यः ॥ 29\.19॥ रक्ते दर्शय रागः रुद्राणीपदपद्मे । चेतः पुष्यति शोभां सारस्सारवतोऽग्रे ॥ 29\.20॥ संशोध्यागमजालं सारांशं प्रवदामः । स्कन्दाम्बापदभक्तिर्भुक्त्यै चाथ विमुक्त्यै ॥ 29\.21॥ वात्सल्यं गतिहीनेष्वायुष्यं सुकृतस्य । भूयोभिः सह सख्यं श्रीहेतुष्विह मुख्यम् ॥ 29\.22॥ श्लाघ्यं पुष्यति कामं प्रेमा स्वप्रमदायाम् । शर्वाणीपदभक्तिर्नित्याय प्रमदाय ॥ 29\.23॥ एकैवं बहुभेदा भिन्नत्वाद्विषयाणाम् । रत्याख्या द्रुतिरन्तः सा सूते फलभेदान् ॥ 29\.24॥ हर्षं कञ्चन मातुर्मत्तो भक्तिभरेण । तन्वन्नेष विधत्तां हेरम्बो मदलेखाः ॥ 29\.25॥ ##\ \ 725## \medskip\hrule\medskip %##c08-q2/Pattabhi.Nadimpally/enimidava\_satakamu\_dvitiya\_stabakamu\_726\_750\.txt medskip## त्रिंशः स्तबकः मानसपूजा ##(##प्रमाणिकावृत्तम्##)## कृतेन सा निसर्गतो धृतेन नित्यमानने । सितेन शीतशैलजा स्मितेन शं तनोतु मे ॥ 30\.1॥ प्रतिक्षणं विनश्वरानये विसृज्य गोचरान् । समर्चयेश्वरीं मनो विविच्य विश्वशायिनीम् ॥ 30\.2॥ विशुद्धदर्पणेन वा विधारिते हृदाऽम्ब मे । अयि प्रयच्छ सन्निधिं निजे वपुष्यगात्मजे ॥ 30\.3॥ पुरस्य मध्यमाश्रितं सितं यदस्ति पङ्कजम् । अजाण्डमूल्यमस्तु ते सुरार्चिते तदासनम् ॥ 30\.4॥ अखण्डधारया द्रवन्नवेन्दुशेखरप्रिये । मदीयभक्तिजीवनं दधातु तेऽम्ब पाद्यताम् ॥ 30\.5॥ विवासनौघमानसप्रसादतोयमम्ब मे । समस्तराज्ञि हस्तयोरनर्घमर्घ्यमस्तु ते ॥ 30\.6॥ महेन्द्रयोनिचिन्तनाद् भवन्भवस्य वल्लभे । महारसो रसस्त्वया निपीयतां विशुद्धये ॥ 30\.7॥ सहस्रपत्रपङ्कजद्रवत्सुधाजलेन सा । सहस्रपत्रलोचना पिनाकिनोऽभिषिच्यते ॥ 30\.8॥ ममार्जितं यदिन्द्रियैः सुखं सुगात्रि पञ्चभिः । तदम्ब तुभ्यमर्पितं सुधाख्यपञ्चकायताम् ॥ 30\.9॥ वसिष्ठगोत्रजन्मना द्विजेन निर्मितं शिवे । इदं शरीरमेव मे तवास्तु दिव्यमंशुकम् ॥ 30\.10॥ विचित्रसूक्ष्मतन्तुभृन्ममेयमात्मनाडिका । सुखप्रबोधविग्रहे मखोपवीतमस्तु ते ॥ 30\.11॥ महद्विचिन्वतो मम स्वकीयतत्त्ववित्तिजम् । इदं तु चित्तसौरभं शिवे तवास्तु चन्दनम् ॥ 30\.12॥ महेशनारिनिःश्वसँस्तथाऽयमुच्छ्वसँस्तदा । तवानिशं समर्चको ममास्तु जीवमारुतः ॥ 30\.13॥ विपाककालपावकप्रदीप्तपुण्यगुग्गुलुः । सुवासनाक्यधूपभृद् भवत्वयं ममाम्ब ते ॥ 30\.14॥ गुहावतारमौनिना मयीश्वरि प्रदीपिता । इयं प्रबोधदीपिका प्रमोददायिकाऽस्तु ते ॥ 30\.15॥ इमामयि प्रियात्प्रियां महारसामहङ्कृतिम् । निवेदयामि भुज्यतामियं त्वया निरामये ॥ 30\.16॥ सरस्वती सुधायते मनो दधाति पूगताम् । हृदेव पत्रमम्बिके त्रयं समेत्य तेऽर्प्यते ॥ 30\.17॥ विनीलतोयदान्तरे विराजमानविग्रहा । निजाविभूतिरस्तु ते तटिल्लता प्रकाशिका ॥ 30\.18॥ स्वरोऽयमन्तरम्बिके द्विरेफवत्स्वरँस्तदा । ममाभिमन्त्र्य धीसुमं ददाति देवि तेऽङ्घ्रये ॥ 30\.19॥ तवार्चनं निरन्तरं यतो विधातुमस्म्यहम् । न विश्वनाथपत्नि ते विसर्जनं विधीयते ॥ 30\.20॥ वियोग इन्दुधारिणा न चेह विश्वनायिके । मदम्ब सोऽत्र राजते तटिल्लताशिखान्तरे ॥ 30\.21॥ इदं शरीरमेककं विभाव्य नव्यमन्दिरम् । विहारमत्र सेश्वरा भवानि कर्तुमर्हसि ॥ 30\.22॥ जडेष्विवालसेष्विव प्रयोजनं न निद्रया । विहर्तुमेव याच्यसे हृदीशसद्मराज्ञि मे ॥ 30\.23॥ अयं तवाग्रिमः सुतः श्रितो मनुष्यविग्रहम् । तनूजवेश्मसौष्ठवं मृडानि पश्य कीदृशम् ॥ 30\.24॥ गणेशितुर्महाकवेरसौ प्रमाणिकावली । मनोम्बुजे महेश्वरीप्रपूजनेषु शब्द्यताम् ॥ 30\.25॥ ##\ \ 750## \medskip\hrule\medskip %##c08-q3/Sesha.talpasAyi.Vadapalli/c08\_q3\_itrans.txt मेद्स्किप्## एकत्रिंशः स्तबकः नामवैभवम् ##(##उपजातिवृत्तम्##)## दरस्मितश्रीकपटा सुपर्व\- स्रोतस्विनी पर्वतजास्यजाता । पङ्कं मम क्षालयतादशेषं संसारमग्ने हृदये विलग्नम् ॥ 31\.1॥ हराट्टहासेन समं मिलित्वा पित्रेव पुत्रो गुरुणेव शिष्यः । विभ्राजमानो मम शं करोतु हासाङ्कुरः केसरिवाहनायाः ॥ 31\.2॥ नमश्शिवायै भणत द्विपादो युष्माकमग्र्यां धिषणां दधत्यै । आधारचक्रेशितुरम्बिकायै ब्रह्माण्डचक्रस्य विधायिकायै ॥ 31\.3॥ नदन्ति गावोऽपि विशिष्टकाले\- ष्वम्बेति यो नाह्वयते स किं ना । लक्ष्यं पुनः प्राणवदस्तु सर्वं सर्वस्य चान्तर्हि पराऽस्ति शक्तिः ॥ 31\.4॥ आत्मन्युतान्यत्र विधाय लक्ष्यं तां शक्तिमाद्यामखिलेषु सुप्ताम् । यावत्प्रबोधं मुहुराह्वयस्व प्रबुध्यते सा यदि किन्न्वसाध्यम् ॥ 31\.5॥ ये नाम शान्तिं परमां वहन्तो नामानि शीताचलपुत्रिकायाः । सङ्कीर्तयन्तो विजने वसन्ति जयन्ततातादपि ते जयन्ति ॥ 31\.6॥ नामानि सङ्कीर्तयतां जनानां कारुण्यवत्याः करिवक्त्रमातुः । पुनर्जनन्या जठरे निवासा\- दायासवत्ता भवतीति मिथ्या ॥ 31\.7॥ पापैस्समन्तात्समभिद्रुतोऽपि विश्वस्य ते विक्रममस्मि धीरः । न चेद्रसज्ञे भवती ब्रवीति नामानि शीतांशुभृतो हतोऽहम् ॥ 31\.8॥ देहीति सम्पल्लवदर्पितानां द्वारेषु घोषं कुरुषे परेषाम् । भवानि भद्रे भुवनाम्ब दुर्गे पाहीति नायाति किमम्ब जिह्वे ॥ 31\.9॥ वाक्यानि वक्तुं यदि ते रसज्ञे रसोज्ज्वलानि व्यसनं गरीयः । किं वा नमोन्तानि सुधां किरन्ति नामानि नो सन्ति कुमारमातुः ॥ 31\.10॥ यद् गीयते शैलसुताभिधानं तदेव बोध्यं सुकृतं प्रधानम् । अज्ञानिलोकस्य कृते भणन्ति यज्ञादिपुण्यानि पराणि विज्ञाः ॥ 31\.11॥ साम्ना प्रयुक्तेन जगद्वशे स्यात् नाम्ना सदोक्तेन जगद्विनेत्री । वेदोभयं सम्यगिदं कृती यो भवे भयं तस्य कुतोऽपि न स्यात् ॥ 31\.12॥ सङ्कीर्तनात्तुष्यति शर्वयोषा तुष्टा त्वभीष्टं न ददाति नैषा । इमं त्वविज्ञाय जगत्युपायं ब्रजन्त्यपायं बहुधा मनुष्याः ॥ 31\.13॥ भाषे भुजङ्गाभरणप्रियाया नामानि कामानितरान् विहाय । अपि प्रपञ्चातिगघोरकृत्यं करोतु किं मां तरणेरपत्यम् ॥ 31\.14॥ यज्ञेन दानैः कठिनव्रतैर्वा सिद्धिं य इच्छेत्स ग्रहीतुमिच्छेत् । मातुः शयानोऽङ्कतले शशाङ्कं महेश्वरीं कीर्तयतस्तु सिद्धिः ॥ 31\.15॥ रहस्यतन्त्राणि विविच्य दूरं व्याजं विमुच्य प्रवदामि सारम् । नामैव कामारिपुरन्ध्रिकायाः सिद्धेर्निदानं न मखो न दानम् ॥ 31\.16॥ पीयूषमीषन्मधुरं भणन्ति ये नाम रामाधरपानलोलाः । कामारिरामाह्वयगानलोलाः कवीश्वराः काञ्जिकमालपन्ति ॥ 31\.17॥ सुधाघटः कोऽप्यधरो वधूनां कविस्सुधातोयधरोऽभिधेयः । अयं सुधावीचिवितानमाली नामप्रणादो नगकन्यकायाः ॥ 31\.18॥ सुरालये भातितरां सुधैका सुधा परा वाचि महाकवीनाम् । बिम्बाधरे कञ्जदृशां सुधाऽन्या सुधेतरा नामनि लोकमातुः ॥ 31\.19॥ माधुर्यमाभात्यधरे वधूनां चकोरबन्धोः शकले प्रसादः । त्रिस्रोतसो वारिणि पावनत्वं त्रयं च नाम्नि त्रिपुराम्बिकायाः ॥ 31\.20॥ या माधुरी प्रेमभरेण दष्टे जागर्ति कान्तावरदन्तचेले । सा दृश्यते भक्तिभरेण गीते धराधराधीशसुताभिधाने ॥ 31\.21॥ यत्ते जगल्लम्पटकेऽपि वर्णा\- स्तन्मेऽमृतं नाम नगात्मजायाः । लालामयो यो मम तं ब्रवीषि सुधामयं स्त्रीदशनच्छदं त्वम् ॥ 31\.22॥ उच्चारयोच्चाटितपातकानि नामानि जिह्वे भुवनस्य मातुः । तदा वदामो मधुचूतरम्भा\- रामाधरास्ते रुचये यदि स्युः ॥ 31\.23॥ " "##\ \ @@773## " " आक्षेपमिक्षोरधिकं विधत्ते पीयूषदोषानभितोऽभिधत्ते । कान्ताधरारब्धदुरन्तवादः कपर्दिकान्तावरनामनादः ॥ 31\.24॥ विश्वासहीनैः सुतरामबोध्यं नामानुभावं नगकन्यकायाः । जयन्तु सिद्धैरपि गीयमानं गायन्त्य एता उपजातयो नः ॥ 31\.25॥ ##\ \ 775## \medskip\hrule\medskip %##c08-q4/Jayaram.Manda/itrans.txt मेद्स्किप्## द्वात्रिंशः स्तबकः भक्तिर्योगश्च ##(##आर्यागीतिवृत्तम्##)## विदधातु सम्पदं मे sakalajagannAthanayanahAriJyotsnaH | शीतोऽन्धकारहारी हासशशी कश्चिदङ्करहितो मातुः ॥ 32\.1॥ करुणारसार्द्रहृदया हृदयान्तरनिर्यदच्छवीचिस्मेरा । प्रमथेश्वरप्रियतमा पादप्रेष्यस्य भवतु कल्याणय ॥ 32\.2॥ कारणकार्यविभेदाद् रूपद्वितयं तवाम्ब यदृषिप्रोक्तम् । तत्रैकं भर्तुमिदं विहर्तुमन्यत्तु भुतभर्तुर्ललने ॥ 32\.3॥ श्रोतुं स्तोत्रविशेषं भक्तविशेषं च बोद्धुमयमीदृगिति । दातुं च वाञ्छितार्थं तव मातश्चन्द्रलोकरूपं भवति ॥ 32\.4॥ कीशकिशोरन्यायात् कारणरूपं तवाम्ब योगी धत्ते । ओतुकिशोरन्यायाद् भक्तं परिपासि कार्यरूपेण त्वम् ॥ 32\.5॥ दृढधारणा न चेत्त्व\- च्च्यवते योगी महेशनयनज्योत्स्ने । नायं ममेति भाव\- स्तव यदि सद्यः सवित्रि भक्तं त्यजसि ॥ 32\.6॥ शिथिलधृतिर्योगी स्याद् बाह्यैर्विषयैर्नितान्तमाकृष्टो यः । स्वीयमतिर्लुप्यति ते भक्तेऽहन्ताप्रसारकलुषे मातः ॥ 32\.7॥ साहङ्कृतिर्न भक्तिः सबाह्यविषया धृतिर्न सर्वेश्वरि ते । अविजानन्तावेतद् भक्तो योगी च नैव सिद्धौ स्याताम् ॥ 32\.8॥ व्यक्तित्वादपि यस्य प्रियं त्वदीयं सवित्रि पादाम्भोजम् । सोऽद्भुतशक्तिर्भक्तो भगवति किं किं करोति नास्मिन् जगति ॥ 32\.9॥ व्यक्तित्वलोभविवशे सिद्धः कामोऽपि भवति समवच्छिन्नः । प्राप्तोऽपि सलिलराशिं सलिलानि घटः कियन्ति सङ्गृह्णीयात् ॥ 32\.10॥ जीवन्नेव नरो यः सायुज्यं ते प्रयाति शम्भोः प्रमदे । सर्वे कामास्तस्य प्रयान्ति वशमाशु वीतविविधभ्रान्तेः ॥ 32\.11॥ व्यक्तित्वं तुभ्यमिदं मनीषया मे प्रदत्तमधिकारिण्या । बहुकालभोगबलतो विवदति देहो मदम्ब किं करवाणि ॥ 32\.12॥ स्थूलेन वर्ष्मणा सह सूक्ष्मा कलहं मतिर्न कर्तुं शक्ता । सुतरां बलवति मातर्\- बलाद् गृहाण स्वयं त्वमस्मात्स्वीयम् ॥ 32\.13॥ सर्वेषां हृदि यस्मात्\- त्वमसि प्राणात्मिकाम्ब हेतोस्तस्मात् । अखिलप्राण्याराधन\- माराधननिर्विशेषमगपुत्रि तव ॥ 32\.14॥ जुह्वति केऽपि कृशानौ तस्मात्प्राप्तिस्तवेति सम्पश्यन्तः । अपरे प्राणिषु जुह्वति साक्षात्प्राणात्मिकाऽसि तेष्वन्तरिति ॥ 32\.15॥ प्राणिष्वपि यः प्राणं भूतादिमनादिमात्मनि स्थितमनघम् । सततमुपास्ते योगी तस्मिन् होमेन तेऽम्ब तृप्तिस्सुलभा ॥ 32\.16॥ आत्मनि योऽम्ब श्रेष्ठे प्राणे प्राणान् जुहोति दहराभिमुखः । त्वद्रूपे हतपापे तेन जितं सकलमीशचित्तारामे ॥ 32\.17॥ उपसंहृतमखिलेभ्यो विषयेभ्यो निर्निमेषमन्तःकृष्टम् । हृदि दृढपदेन चक्षु\- स्त्वद्रूपे हूयते मदम्ब प्राणे ॥ 32\.18॥ अन्तस्स्वरं निगूढं श्रेष्ठप्राणस्य देवि तव भागस्य । शृण्वदिव प्रणवाख्यं श्रवणं तत्रैव भवति जगदम्ब हुतम् ॥ 32\.19॥ सर्वेषां मन्त्राणां स्तोत्राणां चेशचित्तनाथे प्रकृतौ । गूढं सदा स्वरन्त्यां प्राणन्त्यां त्वयि जुहोति मौनी वाचम् ॥ 32\.20॥ देहे स्खलति मनश्चेत् विषयेषु हुतं दधाति विषयात्मत्वम् । आवृत्तं यदि देहाद् सूक्ष्मायां त्वयि हुतं त्वदाकृति भवति ॥ 32\.21॥ त्वग्रसनघ्राणाना\- मनुभूतीः प्राणशक्तिसात्कुर्वाणः । कं नार्पयते भोगं भगवति ते सर्वलोकपार्थिववनिते ॥ 32\.22॥ गच्छन् कुर्वन् विसृजन् रममाणाश्चाम्ब सकललोकाधीशे । यः केवलां क्रियामपि चिन्तयते तेन नित्ययज्ञः क्रियते ॥ 32\.23॥ सर्वेषामग्नीनां प्राणाग्निस्तव विभूतिरुक्तः श्रेष्ठः । तस्मिन्हुतं तु सुहुतं द्रव्याणि धियः क्रियाश्च मन्त्रः प्रणवः ॥ 32\.24॥ आर्यागीतीनामय\- मधरीकृतमधुसुधाधिमाधुर्यरसः । वर्गो गणपतिवदना\- न्निष्क्रान्तो भवतु शर्वसुदृशः प्रीत्यै ॥ 32\.25॥ ##\ \ 800## || समाप्तं च अष्टमं शतकम् ॥ \medskip\hrule\medskip %##c09-q1/Karthik.Sitaram.Tenneti/c09-q1\.txt medskip## नवमं शतकम् त्रयस्त्रिंशः स्तबकः जपो योगोऽर्पणं च ##(##वंशस्थवृत्तम्##)## सुधां किरन्तोऽखिलतापहारिणीं तमो हरन्तः पटलेन रोचिषाम् । श्रियं दिशन्तो दिशि दिश्यसङ्क्षयां जयन्ति शीताद्रिसुतास्मिताङ्कुराः ॥ 33\.1॥ कृपाकटाक्षस्तव केन वाऽऽप्यते महेशशुद्धान्तपुरन्ध्रि कर्मणा । निरन्तरं मन्त्रजपेन वा मतेर्\- विशोधनेनोत मनोर्पणेन वा ॥ 33\.2॥ विशोधनाद्देवि मतेः प्रगृह्यसे मनोर्पणेनेशवधु प्रसीदसि । जपेन मन्त्रस्य शुभस्य वर्धसे जगत्त्रयीधात्रि कलेवरान्तरे ॥ 33\.3॥ मनःप्रतापस्य भवत्यसंशयं प्रवर्धनं वैदिकमन्त्रचिन्तनम् । प्रशस्यते प्राणमहःप्रदीपने दयान्विते तान्त्रिकमन्त्रसेविता ॥ 33\.4॥ तवाम्बिके तान्त्रिकमन्त्रमुत्तमं स्तवातिगं यः कनकाङ्गि सेवते । विचित्रयन्त्रादिव वैद्युतं मह\- स्ततो विनिर्यद् भुवनं विगाहते ॥ 33\.5॥ न तस्य चेतो विकृतेर्वशे भवे\- न्न तस्य दृष्टिर्विषयैर्विकृष्यते । न तस्य रोगैरपकृष्यते वपुः सवित्रि यस्ते भजते महामनुम् ॥ 33\.6॥ स्मरन्ति मायां गगनाग्निशान्तिभिः सहाच्छभासा सहिताभिरम्बिके । तथा रसज्ञां द्रुहिणाग्निशान्तिभिर्\- भणन्ति दोग्ध्रीं तु खषष्ठबिन्दुभिः ॥ 33\.7॥ अभण्यताद्या भुवनेश्वरी बुधैर्\- अनन्तरा मातरगादि कालिका । प्रचण्डचण्डी परिकीर्तिता परा त्रयोऽप्यमी ते मनवो महाफलाः ॥ 33\.8॥ उपाधिभूतं शुचि नाभसं रजो दधाति साक्षाद् भुवनेश्वरीपदम् । तदाश्रया व्यापकशक्तिरद्भुता मनस्विनी काचन कालिकेरिता ॥ 33\.9॥ अमर्त्यसाम्राज्यभृतः प्रवर्तिका विशाललोकत्रयरङ्गनर्तिका । पराक्रमाणामधिनायिकोच्यते प्रचण्डचण्डीति कला सवित्रि ते ॥ 33\.10॥ स्मरन्मनुं रोदिति भक्तिमांस्तव प्रगृह्य पादं मुनिरम्ब लम्बते । फलं चिराय प्रथमः समाप्नुयात् परो मरन्दं पद एव विन्दति ॥ 33\.11॥ पदं तवान्विष्टमनेकदा मुदा हृदन्तरे स्पृष्टमिवेदमम्बिके । पलायतेऽधोऽहमनन्तरं शुचा परात्परे रोदिमि मन्त्रशब्दतः ॥ 33\.12॥ भणन्ति सन्तो मरुतां सवित्रि ते महामनुं त्वत्पदभास्करातपम् । ततो हि मूलात्स्वर एष निर्गत\- स्तपत्यघौघं जरयन्महोमयः ॥ 33\.13॥ सवित्रि साक्षाच्चरणस्य ते प्रभां विधारयँस्तज्जनिमूलमार्गणे । मुहुर्मुहुस्सोऽहमजे धृतोद्यमः पथा महर्षी रमणो बभाण यम् ॥ 33\.14॥ अहम्पदार्थो यदि चिल्लता तता किमेष दोग्ध्रीमनुभावतोऽपरः । अहं यदि प्राणनिनादवैखरी न कूर्च आख्यातुमसेति शक्यते ॥ 33\.15॥ परे तु यां चेतनशक्तिमामन\- न्त्यभाणि सा कुण्डलिनीति तान्त्रिकैः । विलक्षणा नाम चमत्कृतिर्जडान् प्रतारयत्यागमसारदूरगान् ॥ 33\.16॥ भवत्यखण्डानुभवः प्रबोधिना\- मतीव सूक्ष्मानुभवश्च योगिनाम् । करं गतास्सर्वविधाश्च शेरते महेश्वरीमन्त्रपरस्य सिद्धयः ॥ 33\.17॥ सहस्रसङ्ख्यानि जनूंषि वा मम प्रियाणि भक्तिस्तव चेद्भवे भवे । तव स्मृतिं चेद् गलयेन्न सम्मदं करोति मोक्षोऽपि ममेशवल्लभे ॥ 33\.18॥ विनैव दृष्टिं यदि सत्प्रशिष्यते न सत्तयाऽर्थः फलहीनया तया । इदं तु सत् किन्न्वसतो विशिष्यते न तात मुक्तोपलयोस्तदा भिदा ॥ 33\.19॥ शुचां निवृत्तिर्यदि मुक्तिरिष्यते सुखप्रवृत्तिर्यदि नात्र विद्यते । सदेव चेत्तत्र मतिर्न भासते जडं विमुक्ताद्वचसैव भिद्यते ॥ 33\.20॥ मतिः पराची व्यवहारकारणं भवेत्प्रतीची परमार्थसम्पदि । उभे दिशौ यस्य मतिर्विगाहते पदा च मूर्ध्ना च स सिद्ध इष्यते ॥ 33\.21॥ दृढं पदं यस्य मतेः सदाऽन्तरे स ना धियोऽग्रेण बहिश्चरन्नपि । सवित्रि मग्नस्त्वयि सम्प्रकीर्त्यते न तस्य भीः सञ्चरतोऽपि संसृतेः ॥ 33\.22॥ विचिन्तने चिन्तनशक्तिमद्भुतां विलोकने लोकनशक्तिमुज्ज्वलाम् । प्रभाषणे भाषणशक्तिमुत्तमां निभालयंस्त्वां विषयैर्न जीयते ॥ 33\.23॥ विलोकमानस्य विलोकनं कवेर्\- विलोक्यमानेषु विहाय सक्तताम् । विलोचने सन्निहिता निरन्तरं विधूतभीतिर्विबुधस्तुता शिवा ॥ 33\.24॥ अयं भयानां परिमार्जकस्सतां समस्तपापौघनिवारणक्षमः । मनोज्ञवंशस्थगणो गणेशितुर्\- मनो महेशाब्जदृशो धिनोत्वलम् ॥ 33\.25॥ ##\ \ 825## \medskip\hrule\medskip %##c09-q2/Muralidhar.Kalavacharla/uma\_sahasram\_chap9-q2\.txt medskip## चतुस्त्रिंशः स्तबकः प्रार्थना ##(##हरिणीवॄत्तम्##)## विदितमहिमा विश्वाधानादनेकविधाद्भुतात् प्रथितचरितः शर्वालोकप्रतापविवर्धनात् । प्रकटितगुणः पापध्वान्तप्रसारनिरोधनात् प्रदिशतु शिवाहासो भासां निधिः कुशलानि मे ॥ 34\.1॥ हृदि करुणया पूर्णा बाह्वोर्बलेन महीयसा पदकमलयोर्लक्ष्म्या भक्तैर्जनैरुपजीव्यया । मुखसितकरे लावण्येन त्रिणेत्रदृशां बलं बहु विदधता काली माताऽवतात्पदसेविनम् ॥ 34\.2॥ जगदधिपया सिद्धं दोग्ध्र्याऽथवोत रसज्ञया मुनिजननुतं देवीमन्त्रं जपेद्यदि मानवः । अमृतजलदीभूतः पूतः वियोगविशेषवित् स इह वसुधालोके धारा गिरामभिवर्षति ॥ 34\.3॥ इममभिमुखीभूता शातोदरी कमलालया हयगजघटापूर्णाऽभ्यर्णं समेत्य निषेवते । सविबुधमिदं विश्वं तस्य प्रयाति पुनर्वशं प्रथितयशसां सिद्धीनां चाप्यमुं भजतेऽष्टकम् ॥ 34\.4॥ सुविमलधियस्तस्य क्रोधाद् दृगम्बुधुतद्युती रिपुजनवधूगण्डाभोगो भवेदुत पाण्डुरः । सपदि भुवनव्याप्तं चाप्तैः प्रमाणपुरस्सरं भणितमजरं भद्रं ज्योतिः परं हृदि भासते ॥ 34\.5॥ अदयमरिभिः क्रान्ते राष्ट्रे त्वमीश्वरि रक्षिका सुमशरमुखैर्धूते चित्ते त्वमीश्वरि रक्षिका । प्रबलदुरितैर्ग्रस्ते वंशे त्वमीश्वरि रक्षिका\- .अप्यसृजति जलं मेघे मोघे त्वमीश्वरि रक्षिका ॥ 34\.6॥ भगवति निजौ साक्षात्पुत्रौ बृहस्पतिपावकौ गणपतिगुहावेतौ वेषान्तरव्यवहारतः । भरतधरणीखण्डे हेतोः कुतः कृतसम्भवौ कलकलयुते काली देवि व्यधाः कथय द्रुतम् ॥ 34\.7॥ समयमयि ते धृत्वा पादाम्बुजं रमणः सुतो गिरिवरगुहास्वन्तः शान्तो नयेद्यदि नाद्भुतम् । स्थलविरहतः स्वीयस्थाने किमत्र समागतो न वदसि कुतः कार्यं तस्मै कुलाचलकन्यके ॥ 34\.8॥ परिभणति चेच्छिष्यव्यूहे महाद्भुतसङ्गतीर्\- जननि रमणो योगीशानस्ततो बहु नो फलम् । अमिततमया दृष्टेः शक्त्या कदा सरणिं नये\- दपथपतितं धात्रीलोकं तदेव वदाम्बिके ॥ 34\.9॥ अहमिह कुतो हेतोर्जातो विषण्णतमे स्थले चरणकमलच्छायां मायाधिराज्ञि विहाय ते । परमकरुणो घोरः शापः किमेष सवित्रि ते किमपि भुवि वा कार्यं कर्तुं नियोजितवत्यसि ॥ 34\.10॥ व्रजति विलयं स्नेहो दूरप्रवासवशादिति प्रवदति बुधः कश्चित्सत्यं प्रभाति तदम्बिके । भगवति निजे कुक्षौ जातं दिवो धरणीगतं स्मृतिसरणितो दूरे हा हा करोषि रुषा यथा ॥ 34\.11॥ मम तु विमला हृद्या विद्या महेश्वरि याऽभव\- न्मनसि च परा चित्रा शक्तिश्चिरन्तनि याऽभवत् । वचसि च महद्भाग्यं श्लाघ्यं यदीड्यतमेऽभवत् तदयि गलितं मत्तो वित्तत्रयं भवतो भुवि ॥ 34\.12॥ कृतमयि मया पापं घोरं सुकर्मसु सङ्गिनां यदहमदयो विघ्नं नॄणां मुहुर्मुहुराचरम् । अतिकटु फलं तस्याश्नामि श्रितो नरविग्रहं प्रमथनृपतेर्जाये माये जनन्यव मामिमम् ॥ 34\.13॥ न भवसि दृशोर्मार्गे लोकाधिराज्ञि कुतो गिरो न च बहुकृपे स्वप्ने वा त्वं प्रयच्छसि दर्शनम् । अपनयसि नो सन्देहं वा परोक्षकृपावशा\- दपि सुरनुते लग्ना कार्यान्तरे किमुतादया ॥ 34\.14॥ निरवधिशिवे माहात्म्यं ते भणन्ति महर्षयो मनसि करुणा न न्यूना ते यथा प्रथिताः कथाः । तदिदमखिलं मिथ्या स्यादित्यसाध्यमुदीरितुं यदसि विमुखी पुत्रे किं वा भवेदिह कारणम् ॥ 34\.15॥ भुवनभरणं नाल्पं कार्यं न देवि तव क्षणो गुरु च बहुलं कृत्यं नित्यं तवास्ति न तन्मृषा । न तव कठिनं मौनं निन्द्यं तथापि न पार्वति स्मर सकृदिमं दीनं पुत्रं तदेव ममाधिकम् ॥ 34\.16॥ न भवति सुधाधारावर्षादयं मुदितस्तनौ मधुमदमुषां वाचां सर्गान्न चाप्ययमुद्धतः । तव पदयुगे निष्ठालाभान्न तृप्यति चाप्ययं भगवति चिरात् सन्देशं ते सुतः प्रतिवीक्षते ॥ 34\.17॥ किमिह भुवने कर्तव्यं मे किमर्थमिहागतो\- .अस्म्यवनि जगतां कं वोपायं श्रये निजशक्तये । किमपि किमपि स्वान्ते ध्वान्ते यथा परिदृश्यते स्फुटमभयदे वक्तुं किञ्चिच्छ्रमं त्वमुरीकुरु ॥ 34\.18॥ न मम परमे मुक्तावाशा न वा विभवाष्टके न च गजघटापूर्णायां वा महेश्वरि सम्पदि । न च मधुमुचां वाचां सर्गे निरर्गलवैभवे मुनिभुवि कुतो जातः सोऽहं तदेव समीर्यताम् ॥ 34\.19॥ प्रथममनघं वाञ्छाम्यन्नं सदारसुतातिथेर्\- भगवति ततः पादद्वन्द्वे तवाविचलां स्थितिम् । अथ सुरजगद्वार्ताज्ञानं सवित्रि ततः परं मुनिभुवि भवे हेतुं ज्ञातुं मृगाक्षि पुरद्विषः ॥ 34\.20॥ यदि तव कृपा पुत्रे भक्ते पदांबुजवन्दिनि व्रतशतकृशे शीर्षाम्भोजामृतं त्वयि जुह्वति । भरतधरणीसेवालोले भवप्रियभामिनि स्वयमुपदिशामुष्मै योग्यं विधानमनाविलम् ॥ 34\.21॥ जननि जगतां स्वल्पे कामेऽप्ययं त्वयि लम्बते पुरभिदबले मध्ये कामेऽप्ययं त्वयि लम्बते । बहुलकरुणे श्रेष्ठे कामेऽप्ययं त्वयि लम्बते भगवति परे वीते कामेऽप्ययं त्वयि लम्बते ॥ 34\.22॥ तनुभुवि मयि प्रीत्या वाऽम्ब त्रिलोकविधायिके पदयुगरते वात्सल्याद्वा पुरारिपुरन्ध्रिके । स्वविमलयशोगानासक्ते कृपावशतोऽथवा परुषमजरे मौनं त्यक्त्वा स्फुटीकुरु मे गतिम् ॥ 34\.23॥ जयतु भरतक्षोणीखण्डं विषादविवर्जितं जयतु गणपस्तस्य क्षेमं विधातुमना मुनिः । जयतु रमणस्तस्याचार्यो महर्षिकुलाचलो जयतु च तयोर्माता पूता महेशविलासिनी ॥ 34\.24॥ गणपतिमुनेरेषा भाषाविदां हृदयङ्गमा सुकविसुहृदः शब्दैरत्युज्ज्वला हरिणीततिः । ललितचतुरैर्भावैर्यान्ती सुरूपवनान्तरं मदयतु मनः कामारातेर्निशान्तमृगीदृशः ॥ 34\.25॥ ##\ \ 850## \medskip\hrule\medskip %##c09-q3/Sai.Susarla/uma-c09-q3\.txt medskip## पञ्चत्रिंशः स्तबकः प्रार्थना ##(##इन्दुवदनावृत्तम्##)## अन्धतमसं शशिविभामभिदधाना कान्तिमलमास्यकमलस्य विदधाना । अन्धकविरोधिदयितास्मितलवश्रीर्\- भातु भुवनस्य सकलस्य कुशलाय ॥ 35\.1॥ भाहि विविधा कृतिमती द्विजसमूहे पाहि गतिहीनमखिलेश्वरि कुलं नः । देहि बहुकालभजकाय वरमेतं याहि नगनन्दिनि यशः शशिवलक्षम् ॥ 35\.2॥ वारयति घोरतरपातकसमूहं वर्धयति धर्ममपि शर्मकरमन्ते । किङ्करजनस्य न किमावहति भव्यं शङ्करपुरन्ध्रि तव पादपरिचर्या ॥ 35\.3॥ यस्य मनुजस्य हृदयेऽस्ति सदये ते नाकचरसेव्यमयि पादसरसीजम् । तं भजति पद्ममुखि पद्मवनवासा लाभभवने भवतु नामरपुरोधाः ॥ 35\.4॥ यद्यखिलमौनिगणगीतगुणजालं कालभयहारिकरुणारसमरन्दम् । अद्रितनयाङ्घ्रिजलजन्म हृदये स्या\- दष्टमगतोऽपि विदधातु रविजः किम् ॥ 35\.5॥ लेखललनाकचसुमैः कृतबलिं ते यो भजति पादघृणिमालिनमनन्ते । निस्तरति नूनमयमस्तमितमोहः शोकतिमिरं सकललोकगणमातः ॥ 35\.6॥ शीतकरदर्पहरवक्त्रजलजाते शीतगिरिनन्दिनि तवाङ्घ्रिजलजातम् । यः स्मरति देवि हृदि विस्मरति सोऽयं विष्टपमशेषमपि कष्टततिमुक्तः ॥ 35\.7॥ सक्तिरयि यस्य तव पादसरसीजे शक्तिधरमातरनलाक्षगृहनाथे । पूर्णशशिजैत्रमुखि पुण्यपुरुषोऽसौ स्वर्णशिखरीव बुधलोकशरणं स्यात् ॥ 35\.8॥ वैरिगणनिर्दलनखड्गवरपाणे वाससि पदोर्दशनवाससि च शोणे । नेत्रमिषपावकविशेषितललाटे पापमखिलं जहि मृगाधिपतिघोटे ॥ 35\.9॥ वेदचयवेदिजनवादविषयस्य प्रतियुतलोकततिशोकशमनस्य । वेतनविवर्जितभटोऽयमहमङ्घ्रेः शीतकरपोतधरपुण्यवनिते ते ॥ 35\.10॥ कार्यमयि मे किमपि कार्यपटुबुद्धेः पादसरसीजयुगलीपरिजनस्य । अम्ब वद जम्भरिपुगीतगुणजाले शुम्भकुलनाशकरि शम्भुकुलयोषे ॥ 35\.11॥ त्वं यदि शिलावदयि नो वदसि कृत्यं नास्ति तव राज्यपटुबुद्धिरिति सत्यम् । आदिश यथार्हकरणीयकृतिनित्यं राज्ञि भुवनस्य चरणाम्बुरुहभृत्यम् ॥ 35\.12॥ पञ्चसु विहाय मनसः कमपि सङ्गं पुत्रधनमित्रजनबान्धववधूषु । एष भजते जननि पादजलजं ते पालय नु मुञ्च नु तवोपरि स भारः ॥ 35\.13॥ वज्रधरमुख्यसुरसञ्चयकिरीट\- स्थापितमहार्घमणिरञ्जितनखाय । जीवितमदायि जगदीश्वरि मदीयं पादजलजाय तव पालय नु मा वा ॥ 35\.14॥ देहि जगदीश्वरि न वा मदभिलाषं पाहि करुणावति न वा कुलमिदं नः । शूलधरकामिनि सुरासुरनिषेव्यं पादकमलं तव परे न विजहामि ॥ 35\.15॥ पासि किल पादयुगकिङ्करसमूहं हंसि किल पापततिमापदि नुता त्वम् । दन्तिवदनप्रसु वदन्ति मतिमन्तो नानृतमिदं भवतु नाकिजनवर्ण्ये ॥ 35\.16॥ शक्रमुखदेवततिवन्दितविसृष्टे वक्रघनकेशि चरणे तव लुठन्तम् । आपदि निमग्नमिममाश्रितमनाथं नन्दिहयसुन्दरि न पालयसि केन ॥ 35\.17॥ घोषमयमम्ब विदधाति पदलग्नो नावसि पुराणि किमु नारि बधिराऽसि । वन्दिसुरवृन्दनुतिभाषितहृतं वा कर्णयुगलं तव कपालिकुलयोषे ॥ 35\.18॥ अम्ब भव बिम्बफलकल्परदचेले शम्बरसपत्नबलकारिबहुलीले । प्रागमृतभानुमुकुटस्य मदयित्री तं कुरु ततः परमुरीकृतमदर्थम् ॥ 35\.19॥ निर्मलसुधाकरकलाकलितमस्ते धर्मरतपालिनि दयावति नमस्ते । एतमव देवि चरणाम्बुरुहबन्धुं शीतधरणीधरसुते गमय नान्धुम् ॥ 35\.20॥ अद्रिकुलपालककुलध्वजपताके भद्रगजगामिनि दरिद्रमयि मत्या । क्षुद्रमिव शोच्यमिममङ्घ्रिजलजाप्तं रुद्रदयिते जननि पाहि न जहीहि ॥ 35\.21॥ अस्तु तव पादकमले स्थितिरजस्रं नास्ति परदुःखविवशे हृदि तु शान्तिः । अस्तु करुणेऽयमस्तु मतिलोपः कष्टमिदमम्ब मम भूरि परिशिष्टम् ॥ 35\.22॥ दुःखसुखभेदरहिता न मतिरासीत् साधुखलभेदरहिता न मतिरासीत् । भाग्यमितिमान्यमथवा मम तदेतन्\- मातरिह सङ्घभजने यदवकाशः ॥ 35\.23॥ अस्तु मम भेदमतिरस्तु मम पक्षो यत्नपरताऽस्तु मम मास्तु च विमोक्षः । मोक्षमयि वेद्मि कुलकष्टततिमोक्षं प्रेषय सकृत्तव महेश्वरि कटाक्षम् ॥ 35\.24॥ शाक्वरगणेन मुखरेऽत्र गणनाथे विष्णुयशसीशवधु जिष्णुमुखवन्द्ये । अम्ब करुणां कुरु शिवङ्करि निरङ्क\- स्वच्छकिरणार्भकविभूषितललाटे ॥ 35\.25॥ ##\ \ 875## \medskip\hrule\medskip %##c09-q4/Krishnashankavaram/devi\_itranstxt medskip## षट्त्रिंशः स्तबकः प्रकीर्णकम् ##(##तूणकवृत्तम्##)## उन्नतस्तनस्थलीविलोलहारमौक्तिक\- व्रातदीधितिप्रतानबद्धसौहृदा सदा । अन्धकारिकामिनीदरस्मितद्युतिर्धुनो\- त्वन्धकारमन्तरङ्गवासिनं घनं मम ॥ 36\.1॥ अम्बरस्थले पुरा पुरन्दरो ददर्श यां यां वदन्ति पर्वतप्रसूतिमैतिहासिकाः । सा परा पुरामरेः पुरन्ध्रिकाऽखिलाम्बिका पुत्रकाय मज्जते ददातु दक्षिणं करम् ॥ 36\.2॥ पादपङ्कजे धृता नरैरबाह्यभक्तिभिः पाणिपङ्कजे धृता नवेन्दुखण्डधारिणा । चारुहेमहंसका मनोज्ञरत्नकङ्कणा लोकजालपालिनी पुनातु मां विलासिनी ॥ 36\.3॥ उक्षराजवाहनस्य जीविताद् गरीयसी पक्षिराजवाहनादिवर्ण्यमानवैभवा । केकिलोकचक्रवर्तिवाहनेन पुत्त्रिणी वारणारिसार्वभौमवाहना गतिर्मम ॥ 36\.4॥ बालकुन्दकुट्मलालिकान्तदन्तपङ्क्तिका कुण्डलानुबिम्बशोभिशुद्धगण्डमण्डला । बिभ्रती रतीशवेत्रविभ्रमं भ्रुवोर्युगं शुभ्रभानुशेखरस्य सुन्दरी प्रणम्यते ॥ 36\.5॥ आजिदक्षवाहवैरियातुधानबाधितं या ररक्ष देववृन्दमिन्दिरादिवन्दिता । सा कटाक्षपातधूतभक्तलोकपातका पावकाक्षसुन्दरी परात्परा गतिर्मम ॥ 36\.6॥ तारकाधिनाथचूडचित्तरङ्गनर्तकी मन्दहाससुन्दरास्यपङ्कजा नगात्मजा । दीनपोषकृत्यनित्यबुद्धबुद्धिरव्यया गृह्यते गणाधिपेन सर्वतो नृणां पदे ॥ 36\.7॥ अष्टमीशशाङ्कखण्डदर्पभञ्जनालिका विष्टपत्रयाधिनाथमानसस्य डोलिका । पापपुञ्जनाशकारिपादकञ्जधूलिका श्रेयसे ममास्तु शैललोकपालबालिका ॥ 36\.8॥ सानुमत्कुलाधिनाथबालिकालिकुन्तला जङ्गमेव काऽपि तप्तहेमसालभञ्जिका । भक्तियुक्तलोकशोकवारणाय दीक्षिता शीतशीतवीक्षिता लघु स्यतादघं मम ॥ 36\.9॥ पुण्यनामसंहतिः पुरारिचित्तमोहिनी पुष्पबाणचापचारुझिल्लिकाऽखिलाम्बिका । पुण्यवैरिपुष्टदुष्टदैत्यवंशनाशिनी पुत्रकस्य रक्षणं पुरातनी करोतु मे ॥ 36\.10॥ क्षाममध्यमस्थली सुधाघटोपमस्तनी कृष्णसारलोचना कुमुद्वतीप्रियानना । भ्रूविलासधूतधैर्यकाञ्चनाद्रिकार्मुका काचिदिक्षुकार्मुकस्य जीविका जयत्युमा ॥ 36\.11॥ लोहिताचलेश्वरस्य लोचनत्रयीहिता लोहितप्रभानिमज्जदब्जजाण्डकन्दरा । हासकान्तिवर्ध्यमानसारसारिमण्डला वासमत्र मे करोतु मानसे महेश्वरी ॥ 36\.12॥ दक्षिणेक्षणप्रभाविजृम्भिताम्बुसम्भवा काममित्रवामनेत्रधामतृप्तकैरवा । एकतः परः पुमान्परा वराङ्गनाऽन्यतः शुभ्रकीर्तिरेकमूर्तिरादधातु नश्शिवम् ॥ 36\.13॥ शुम्भदैत्यमारिणी सुपर्वहर्षकारिणी शम्भुचित्तहारिणी मुनीन्द्रचित्तचारिणी । कामितार्थदायिनी करिप्रकाण्डगामिनी वीतकल्कमादधातु विघ्नराजमम्बिका ॥ 36\.14॥ देवतासपत्नवंशकाननानलच्छटा वारणारिसार्वभौमवाहना घनालका । नन्दिवाहनस्य काऽपि नेत्रनन्दिनी सुधा नेत्रलाञ्छितालिका सुतं पुनातु कालिका ॥ 36\.15॥ राजसुन्दरानना मरालराजगामिनी राजमौलिवल्लभा मृगाधिराजमध्यमा । राजमानविग्रहा विराजमानसद्गुणा राजते महीधरे मदम्बिका विराजते ॥ 36\.16॥ पर्वचन्द्रमण्डलप्रभाविडम्बनानना पर्वताधिनाथवंशपावनी सनातनी । गर्वगन्धनाशिनी विभावरीविचारिणां शर्वचित्तनायिका करोतु मङ्गलं मम ॥ 36\.17॥ ओजसश्च तेजसश्च जन्मभूमिरच्युता नीलकञ्जबन्धुबद्धमौलिरागमस्तुता । वीतरागपाशजालनाशबद्धकङ्कणा विश्वपालिनी मया महेश्वरी विचिन्त्यते ॥ 36\.18॥ अण्डमण्डलं यया निरन्तरं च पच्यते संस्फुरत्यशेषभूतहार्दपीठिकासु या । श्वासदृष्टिसंविदूष्मनादवारिवर्त्मभिर्\- यामुपासते विदो नमामि तां परात्पराम् ॥ 36\.19॥ पञ्चयुग्मवेषभृत्परात्परा सुरार्चिता पञ्चवक्त्रवक्त्रपद्मचञ्चरीकलोकना । वञ्चकान्तरङ्गशत्रुसञ्चयप्रणाशिनी प्रेतमञ्चशायिनी कुलं चिराय पातु मे ॥ 36\.20॥ कर्मणा यथाविधि द्विजातयो यजन्ति यां ब्रह्मणा यथाश्रुतं स्तुवन्ति यामधीतिनः । चेतसा यथा गुरूक्ति चिन्तयन्ति यां विदः सा परा जगत्त्रयीजनन्यजा जयत्युमा ॥ 36\.21॥ वासुदेवजायया विनम्रया निषेविता वामदेवचाटुचित्रवाक्यबन्धलालिता । वासवादिदेवताजयप्रणादहर्षिता वारयत्वघानि मे वसुन्धराभृतस्सुता ॥ 36\.22॥ पूर्णिमासुधामरीचिसुन्दरास्यमण्डला फुल्लपद्मपत्रदीर्घसम्प्रसन्नलोचना । पुण्यभूनिषेवणाय पुत्रमेतमुद्यतं पूर्णकाममादधातु पादलग्नमम्बिका ॥ 36\.23॥ लालयन्ति बालकं वतंसशीतदीधितिं शीलयन्ति सूक्ष्मतां मनांसि योगिनामिव । कालयन्तु पापिनां कुलानि संहतीस्सतां पालयन्तु च स्मितानि योषितः पुरद्विषः ॥ 36\.24॥ पादसेविनः कवेर्मनोहरातिशक्वरी\- वर्ग एष नाट्यकारिनिर्जरीगणो यथा । लोकजालचक्रवर्तिपुण्ययोषितो मन\- स्सम्मदाय साधुकष्टवारणाय कल्पताम् ॥ 36\.25॥ ##\ \ 900## || समाप्तं च नवमं शतकम् ॥ \medskip\hrule\medskip %##c10-q1/Jayanth.Ganapathiraju/c10-q1\.txt medskip## दशमं शतकम् सप्तत्रिंशः स्तबकः तत्त्वविचारः ##(##अनुष्टुब्वृत्तम्##)## उद्दीपयतु नश्शक्तिमादिशक्तेर्दरस्मितम् । तत्त्वं यस्य महस्सूक्ष्ममानन्दो वेति संशयः ॥ 37\.1॥ पूर्णं प्रज्ञातृ सद्ब्रह्म तस्य ज्ञानं महेश्वरी । महिमा तेज आहोस्विच्छक्तिर्वा प्राण एव वा ॥ 37\.2॥ प्रचक्षते चिदात्मत्वं ज्ञातुर्ज्ञानस्य चोभयोः । प्रदीपस्य प्रभायाश्च ज्योतिराकृतितां यथा ॥ 37\.3॥ चित एकपदार्थत्वाच्चिच्चिता न विशिष्यते । तस्माद् गुणत्वं ज्ञानस्य शङ्करेण निराकृतम् ॥ 37\.4॥ ज्ञातुर्ज्ञानं स्वरूपं स्यान्न गुणो नापि च क्रिया । यदि स्वस्य स्वरूपेण वैशिष्ट्यमनवस्थितिः ॥ 37\.5॥ वाचैव शक्यते कर्तुं विभागस्स्वस्वरूपयोः । नानुभूत्या ततो द्वैतं सच्छक्त्योर्व्यावहारिकम् ॥ 37\.6॥ ब्रह्मज्ञानस्य पूर्णस्य विषयो द्यौरुदीर्यते । सा ब्रह्मणो व्यापकत्वाद्वस्तुतो नातिरिच्यते ॥ 37\.7॥ विकासादपि सङ्कोचात् सर्गप्रलययोर्द्वयोः । प्रज्ञानस्य बुधैरुक्तौ जन्मनाशावुभौ दिवः ॥ 37\.8॥ धर्मभूतं परस्येदं न कार्यं परमं नभः । अखण्डत्वान्न विकृतिर्विश्वस्मिन्नप्रकृतित्वतः ॥ 37\.9॥ आकाशे परमे दीप्यत् प्रज्ञानं परमात्मनः । एकाग्रत्वात्प्रवृद्धोष्मगभीरमभवन्महः ॥ 37\.10॥ त्रिधैवं धर्मभूतस्य ज्ञानस्य विकृतिं विना । शुद्धत्वविषयत्वाभ्यां महस्त्वाच्च दशात्रयम् ॥ 37\.11॥ विज्ञाने भाति ये भान्ति भावा द्रव्यगुणादयः । न किञ्चिदनुभूयन्ते विज्ञानोपरमे तु ते ॥ 37\.12॥ एवं स्वतः प्रकाशत्वं विषयाणां न दृश्यते । सिद्धिश्च परतो न स्यात् सम्बन्धं कञ्चिदन्तरा ॥ 37\.13॥ दृश्यते विषयाकारा ग्रहणे स्मरणे च धीः । प्रज्ञाविषयतादात्म्यमेवं साक्षात्प्रदृश्यते ॥ 37\.14॥ न चेत्समष्टिविज्ञानविभूतिरखिलं जगत् । विषयव्यष्टिविज्ञानतादात्म्यं नोपपद्यते ॥ 37\.15॥ यथाऽस्मदादिविज्ञाने ध्येयं बुद्धिरिति द्वयम् । पूर्णे समष्टिविज्ञाने विकृतिः प्रकृतिस्तथा ॥ 37\.16॥ परिणामो यथा स्वप्नः सूक्ष्मस्य स्थूलरूपतः । जाग्रत्प्रपञ्च एष स्यात्तथेश्वरमहाचितः ॥ 37\.17॥ विकृतिस्सर्वभूतानि प्रकृतिः परदेवता । सतः पादस्तयोराद्या त्रिपादी गीयते परा ॥ 37\.18॥ कबलीकृत्य सङ्कल्पानेकाऽपि स्याद्यथा मतिः । भूतानि कबलीकृत्य देवताऽपि तथा परा ॥ 37\.19॥ भूतानामात्मानस्सर्गे संहृतौ च तथाऽऽत्मनि । प्रभवेद्देवता श्रेष्ठा सङ्कल्पानां यथा मतिः ॥ 37\.20॥ अनुभूत्यात्मिका सेयमीशशक्तिः परात्परा । आधारचक्रे पिण्डेषु विराजति विभिन्नवत् ॥ 37\.21॥ सूक्ष्मस्थूले ततः शाखे विद्युच्छक्तिसमीरवत् । तत्राद्या ज्ञानशक्तिस्स्यात् क्रियाशक्तिरनन्तरा ॥ 37\.22॥ ज्ञानेन्द्रियाणि प्रथमा विभूतिर्मनसा सह । कर्मेन्द्रियाणि त्वपरा विभूतिस्सहसा सह ॥ 37\.23॥ क्रियामूलमुत ज्ञानमूलं किमिति चिन्तयन् । आत्मशक्तिमितो विद्वानमृतत्वाय कल्पते ॥ 37\.24॥ गभीरास्सुतरामेताः कालिकातत्त्वकारिकाः । धियो भासो गणपतेर्भवन्तु विदुषां मुदे ॥ 37\.25॥ ##\ \ 925## \medskip\hrule\medskip %##c10-q2/Bhavani.Mallajosyula/uma\_c10\_q2\_1-25\.txt medskip## अष्टत्रिंशः स्तबकः दशमहाविद्याः ##(##पादाकुलकवृत्तम्##)## दूरीकुरुताद् दुःखं निखिलं दुर्गायास्तद्दरहसितं नः । रचितास्याम्भोमृद्भ्यां यदभुल्लेपनममलं ब्रह्माण्डस्य ॥ 38\.1॥ जन्तौ जन्तौ भुवि खेलन्ति भूते भूते नभसि लसन्ती । देवे देवे दिवि दीप्यन्ती पृथगिव पूर्णा संविज्जयति ॥ 38\.2॥ दहरसरोजाद् द्विदलसरोजं द्विदलसरोजाद्दशशतपत्रम् दशशतपत्राद्देहं देहात् सकलं विषयं संविद् व्रजति ॥ 38\.3॥ वह्निज्वाला समिधमिवैषा सकलं देहं संवित्प्राप्ता । पृथगिव भूता व्यपगतवीर्या भवति सधूमा संसाराय ॥ 38\.4॥ अत्रानुभवस्सुखदुःखानामत्राहङ्कृतिरनृता भवति । अत्रैवेदं सकलं भिन्नं प्रतिभासेत प्रज्ञास्खलने ॥ 38\.5॥ दशशतपत्राद् द्विदलसरोजं द्विदलसरोजाद्दहरसरोजम् । अवतरतीशा येषामेषा तेषामन्तर्नित्या निष्ठा ॥ 38\.6॥ अथवा देहादावृत्तस्सन्नन्यतमस्यामासु स्थल्याम् । आधारस्थे कुलकुण्डे वा स्थितधीर्नित्यां निष्ठां लभते ॥ 38\.7॥ दशशतपत्रे शक्तिर्ललिता वज्रवती सा द्विदलसरोजे । दहाराम्बुरुहे भद्रा काली मूलाधारे भैरव्याख्या ॥ 38\.8॥ खेलति ललिता द्रवति स्थाने छिन्नग्रन्थिनि राजत्यैन्द्री । बद्धकवाटे भद्रा काली तपसा ज्वलिते भैरव्याख्या ॥ 38\.9॥ यद्यपि कालीवज्रेश्वर्यौ स्यातां भिन्ने इव पिण्डेषु । ओजस्तत्त्वस्यैक्यादण्डे न द्वौ शक्तेर्भेदौ भवतः ॥ 38\.10॥ एवमभेदो यद्यपि कर्मद्वैधात् द्वैधं तत्रापि स्यात् । सैव पचन्ती भुवनं काली सैव दहन्ती शत्रूनैन्द्री ॥ 38\.11॥ पिण्डे चाण्डे जङ्गमसारः शुद्धा प्रज्ञा सुन्दर्युक्ता । विषयदशायां देशीभूता सेयं भुवनेश्वर्याख्याता ॥ 38\.12॥ शून्यप्रख्या या चिल्लीना प्रलये ब्रह्मणि जन्मिषु सुप्तौ कबलितसकलब्रह्माण्डां तां कवयः श्रेष्ठां ज्येष्ठामाहुः ॥ 38\.13॥ निद्राविस्मृतिमोहालस्यप्रविभेदैस्सा भवमग्नेषु । एषैव स्याद्युञ्जानेषु ध्वस्तविकल्पः कोऽपि समाधिः ॥ 38\.14॥ ऐन्द्री शक्तिर्व्यक्तबला चेद् भिन्ने स्यातां शीर्षकपाले । तस्मादेतां चतुरवचस्काः परिभाषन्ते छिन्नशिरस्काम् ॥ 38\.15॥ भवति परा वाग्भैरव्याख्या पश्यन्ती सा कथिता तारा । रसनिधिमाप्ता जिह्वारङ्गं मातङ्गीति प्रथिता सेयम् ॥ 38\.16॥ पिण्डे चाण्डे स्तम्भनशक्तिर्बगला मात्रस्तव महिमैकः । सर्वे व्यक्ताः किरणाः कमला बाह्यो महिमा भुवनाम्ब तव ॥ 38\.17॥ बोधे बोधे बोद्धुश्शक्तिं सङ्कल्पानां पश्चाद्भान्तीम् । अविमुञ्चन्यो मनुते धीरो यत्किञ्चिद्वा ललिताऽवति तम् ॥ 38\.18॥ दृष्टौ दृष्टौ द्रष्टुश्शक्तिं लोचनमण्डलमध्ये भान्तीम् । अविमुञ्चन्यः पश्यति धीरो यत्किञ्चिद्वा तमवत्यैन्द्री ॥ 38\.19॥ प्राणसमीरं विदधानमिमं नित्यां यात्रामत्र शरीरे । चरणे चरणे परिशीलयति स्थिरदृष्टिर्यस्तमवति काली ॥ 38\.20॥ स्थूलविकारान् परिमुञ्चन्त्या निर्मलनभसि स्थितया दृष्ट्या । मज्जन्त्या वा दहराकाशे लोकेश्वर्याः करुणां लभते ॥ 38\.21॥ सर्वविकल्पान् परिभूयान्तर्विमलं मौनं महदवलम्ब्य । केवलमेकस्तिष्ठति योऽन्तस्तं सा ज्येष्ठा कुरुते मुक्तम् ॥ 38\.22॥ मूले स्थित्या भैरव्याख्यां तारां देवीमुद्गीथेन । सेवेतार्यो विदितरहस्यो मातङ्गीं तां गुणगानेन ॥ 38\.23॥ आसनबन्धादचलो भूत्वा रुद्धप्राणो बगलां भजते । अभितो व्याप्तं व्यक्तं तेजः कलयन् कमलाकरुणां लभते ॥ 38\.24॥ एकविधादौ बहुभेदाऽथो शक्तिरनन्ता परमेशस्य । सभजनमार्गं गणपतिमुनिना पादाकुलकैरेवं विवृता ॥ 38\.25॥ ##\ \ 950## \medskip\hrule\medskip %##c10-q3/Sarada.Susarla/उम-c10-q3-itrans.txt मेद्स्किप्## एकोनचत्वारिंशः स्तबकः प्रायो व्योमशरीरा ##(##इन्द्रवज्रावृत्तम्##)## व्याप्येदमिन्दोर्भुवनं य येव प्रायेण तस्यामलचन्द्रिकाऽभूत् । मन्दस्तवार्तिं स धुनोतु हासो निःशेषलोकेश्वरवल्लभायाः ॥ 39\.1॥ पूर्णे वियत्येकतटिज्ज्वलन्ती लोकानशेषाननिशं पचन्ती । मेघे कदाचिन्महसा स्फुरन्ती चण्डी प्रचण्डा हरतादघं नः ॥ 39\.2॥ गोलानि कान्यप्यधुनोद्भवन्ति जीर्यन्ति कान्यप्यखिलेशकान्ते यान्त्यम्बिके कान्यपि वृद्धिमत्र पाके भवत्याः परितः प्रवृत्ते ॥ 39\.3॥ भासां विनेत्रा महता ग्रहैश्च भूरिप्रमाणैर्युतमीशकान्ते । एकैकमण्डं तव लोमवच्चेत् कस्ते महद्भाग्यमिह ब्रवीतु ॥ 39\.4॥ नाथस्य ते रूपमणोरणीयो मातस्त्वदीयं महतो महीयः । जनाति यो देवि रहस्यमेतद् व्याख्यातुमेष प्रभवत्यशेषम् ॥ 39\.5॥ यद् गर्जितं वारिदघर्षणेषु शब्दस्तवायं सुगभीरघोषः । यल्लोकराज्ञि स्फुरितं तदेत\- दुज्जृम्भितं किञ्चन कान्तिवीचेः ॥ 39\.6॥ इन्द्रस्य वज्रं ज्वलितं कृशानोर्\- ज्योतिस्सहस्रच्छदबान्धवस्य । पीयूषभानोर्हसितं विसारि जीवस्य चक्षुर्मम तात दैवम् ॥ 39\.7॥ यस्यैव तेजः प्रविभक्तमर्क\- विद्युच्छशाङ्कानललोचनेषु । गूढं तदाकाशगृहे समन्ता\- दन्तानभिज्ञं प्रणमामि दैवम् ॥ 39\.8॥ जाग्रत्सु बुद्धिर्निमिषत्सु निद्रा शुष्केषु पक्तिस्तरुणेषु वृद्धिः । धीरेषु निष्ठा चपलेषु चेष्टा देवी ममापत्तिमपाकरोतु ॥ 39\.9॥ विद्यावतो वादविधानशक्तिर्\- वीरस्य सङ्ग्रामविधानशक्तिः । नारीमणेर्मोहविधानशक्तिर्\- लेशत्रयं किञ्चिदापारशक्तेः ॥ 39\.10॥ उत्साहयन्ती तपतां मनांसि सञ्चोदयन्ती च महाक्रियासु । सङ्क्षोभयन्ती हृदयं खलानां सम्मोहयन्ती च पराऽवतान्नः ॥ 39\.11॥ सञ्चालयन्ती सकलस्य देहं व्यानस्य शक्त्या परितो लसन्त्या । जेतुः प्रतापेऽस्ति पलायनेऽस्ति भीतस्य चेयं निखिलेशशक्तिः ॥ 39\.12॥ एकं स्वरूपं बहुचित्रयोगात् सन्दर्शयन्ती विविधं जनेभ्यः । सम्यग्दृशे स्वं विभुमर्पयन्ती सर्वादिमायैव महेशजाया ॥ 39\.13॥ यस्संश्रयेताखिलसङ्गतिस्त्वां ध्यानेन मन्त्रेण गुणस्तवैर्वा । त्रैलोक्यसाम्राज्यधुरन्धरस्य शुद्धान्तकान्ते स कृती मनुष्यः ॥ 39\.14॥ मूलाग्निमुद्दीप्य शिरश्शशाङ्कं सन्द्राव्य यस्तर्पयते कृती त्वाम् । तस्मिन्नगाधीश्वरकन्यके त्वं प्रादुर्भवन्ती न किमादधासि ॥ 39\.15॥ यस्त्वां सहस्रारसरोजमध्ये सोमस्वरूपां भजतेऽम्ब योगी । तस्यान्तरः शान्तिमुपैति तापो बाह्यस्य का नाम कथाऽल्पकस्य ॥ 39\.16॥ दण्डेन योऽन्तर्दहरेऽवतीर्णः प्राणेन वाचा महसा धिया वा । प्राप्नोति सोऽयं पुरमद्वितीयं यत्र त्वमीशा सह चित्रलीला ॥ 39\.17॥ तन्त्रोदितं विश्वविनेत्रि मन्त्रं यस्ते नरः संयमवानुपास्ते । रुद्राणि सान्द्राम्बुदकेशपाशे पाशैर्विमुक्तः स जयत्यशेषम् ॥ 39\.18॥ पद्मासनो द्वादशवर्णशान्ती दम्भोलिपाणिर्भुवनाधिनाथा । गीर्वाणमार्गो भृगुरब्जयोनिर्\- अन्ते तथाग्रे च हलां विराजी ॥ 39\.19॥ जम्भस्य हन्ताऽनलशान्तिचन्द्रैः संयुक्त ऊष्मा गलदेशजन्मा । दन्तस्थलीसम्भव ऊष्मवर्णो वाणीपतिर्वज्रधरश्च लज्जा ॥ 39\.20॥ विद्या त्वियं पञ्चदशाक्षराढ्या साक्षान्महामौनगुरूपदिष्टा । गोप्यासु गोप्या सुकृतैरवाप्या श्रेष्ठा विनुत्या परमेष्ठिनाऽपि ॥ 39\.21॥ देहेष्वियं कुण्डलिनी न्यगादि भूतेषु विद्युद् भुवनेषु चाभ्रम् । देवाङ्गनामस्तकलालिताङ्घ्रिर्\- देवी भवानी खलु देवतासु ॥ 39\.22॥ चक्षुर्विधायाचलमन्तरेण प्राणं प्रपश्यन् मनुवर्णरूपम् । संसेवते चेत्सकलस्य धात्रीं सर्वेष्टलाभो विदुषः करस्थः ॥ 39\.23॥ एकाक्षरीः पञ्चदशाक्षरीं वा विद्याः प्रकृष्टाः सकलेशशक्तेः । यो भक्तियुक्तः प्रजपेदमुष्य प्राणो वशे निस्तुलसिद्धियोनिः ॥ 39\.24॥ एताः कवीनां पदकिङ्करस्य पूताः प्रमोदं परमावहन्तु । गीतास्सभक्तिद्रवमिन्द्रवज्राः श्वेताचलाधीश्वरवल्लभायाः ॥ 39\.25॥ ##\ \ 975## \medskip\hrule\medskip %##c10-q4/Sai.Susarla/c10-q4\.txt medskip## चत्वारिंशः स्तबकः दैवगीतम् ##(##पादाकुलकवृत्तम्##)## शमयतु पापं दमयतु दुःखं हरतु विमोहं स्फुटयतु बोधम् । प्रथयतु शक्तिं मन्दं हसितं मनसिजशासनकुलसुदृशो नः ॥ 40\.1॥ आर्द्रा दयया पूर्णा शक्त्या दृष्टिवशंवदविष्टपराजा । अखिलपुरन्ध्रीपूज्या नारी मम निश्शेषां विपदं हरतु ॥ 40\.2॥ शुद्धब्रह्मणि मोदो दैवं तत्र सिसृक्षति कामो दैवम् । सृजति पदार्थान् दृष्टिर्दैवं तान् बिभ्राणे महिमा दैवम् ॥ 40\.3॥ विकृतौ विकृतौ प्रकृतिर्दैवं विषये विषये सत्ता दैवम् । दृष्टौ दृष्टौ प्रमितिर्दैवं ध्याने ध्याने निष्ठा दैवम् ॥ 40\.4॥ स्फूर्तौ स्फूर्तौ माया दैवं चलने चलने शक्तिर्दैवम् । तेजसि तेजसि लक्ष्मीर्दैवं शब्दे शब्दे वाणी दैवम् ॥ 40\.5॥ हृदये हृदये जीवद्दैवं शीर्षे शीर्षे ध्यायद्दैवम् । चक्षुषि चक्षुषि राजद्दैवं मूले मूले प्रतपद्दैवम् ॥ 40\.6॥ अभितो गगने प्रसरद्दैवं पृथिवीलोके रोहद्दैवम् । दिनकरबिम्बे दीप्यद्दैवं सितकरबिम्बे सिञ्चद्दैवम् ॥ 40\.7॥ श्रावं श्रावं वेद्यं दैवं नामं नामं राध्यं दैवम् । स्मारं स्मारं धार्यं दैवं वारं वारं स्तुत्यं दैवम् ॥ 40\.8॥ श्रुतिषु वटूनां ग्राह्यं दैवं गृहिणामग्नौ तर्प्यं दैवम् । तपतां शीर्षे पुष्टं दैवं यतिनां हृदये शिष्टं दैवम् ॥ 40\.9॥ नमता पुष्पैः पूज्यं दैवं कविना पद्याराध्यं दैवम् । मुनिना मनसा ध्येयं दैवं यतिना स्वात्मनि शोध्यं दैवम् ॥ 40\.10॥ स्तुवतां वाचो विदधद्दैवं स्मरतां चेतः स्फुटयद्दैवम् । जपतां शक्तिं प्रथयद्दैवं नमतां दुरितं दमयद्दैवम् ॥ 40\.11॥ वाचो विनयद्वह्नौ दैवं प्राणान् विनयद्विद्युति दैवम् । कामान् विनयच्चन्द्रे दैवं बुद्धीर्विनयत्सूर्ये दैवम् ॥ 40\.12॥ हृदये निवसद् गृह्णद्दैवं वस्तौ निवसद्विसृजद्दैवम् । कण्ठे निवसत्प्रवदद्दैवं कुक्षौ निवसत्प्रपचद्दैवम् ॥ 40\.13॥ देहे निवसद्विलचद्दैवं पञ्चप्राणाकारं दैवम् । भागि समस्तस्यान्ने दैवं स्वाहाकारे तृप्यद्दैवम् ॥ 40\.14॥ बिभ्रन्नारीवेषं दैवं शुभ्रदरस्मितविभ्राड् दैवम् । अभ्रमदापहचिकुरं दैवं विभ्रमवासस्थानं दैवम् ॥ 40\.15॥ शीतज्योतिर्वदनं दैवं रुचिबिन्दूपमरदनं दैवम् । लावण्यामृतसदनं दैवं स्मररिपुलोचनमदनं दैवम् ॥ 40\.16॥ लक्ष्मीवीचिमदलिकं दैवं प्रज्ञावीचिमदीक्षं दैवम् । तेजोवीचिमदधरं दैवं सम्मदवीचिमदास्यं दैवम् ॥ 40\.17॥ करुणोल्लोलितनेत्रं दैवं श्रीकाराभश्रोत्रं दैवम् । कुसुमसुकोमलगात्रं दैवं कविवाग्वैभवपात्रं दैवम् ॥ 40\.18॥ हिमवति शैले व्यक्तं दैवं सितगिरिशिखरे क्रीडद्दैवम् । तुम्बुरुनारदगीतं दैवं सुरमुनिसिद्धध्यातं दैवम् ॥ 40\.19॥ क्वचिदपि रतिशतललितं दैवं क्वचिदपि सुतरां चण्डं दैवम् । भक्तमनोनुगवेषं दैवं योगिमनोनुगविभवं दैवम् ॥ 40\.20॥ चरिते मधुरं स्तुवतां दैवं चरणे मधुरं नमतां दैवम् । अधरे मधुरं शम्भोर्दैवं मम तु स्तन्ये मधुरं दैवम् ॥ 40\.21॥ भुजभृतविष्टपभारं दैवं पदधृतसम्पत्सारं दैवम् । लालितनिर्जरवीरं दैवं रक्षितसात्त्विकधीरं दैवम् ॥ 40\.22॥ चिच्छक्त्यात्मकमधितनु दैवं तटिदाकृत्यधिभूतं दैवम् । श्रुतिषु शिवेति प्रथितं दैवं जयति जगत्त्रयविनुतं दैवम् ॥ 40\.23॥ रमणमहर्षेरन्तेवासी मध्यमपुत्रो नरसिंहस्य । वासिष्ठोऽयं मरुतां मातुर्गणपतिरङ्घ्रिं शरणमुपैति ॥ 40\.24॥ त्रिभुवनभर्तुः परमा शक्तिस्सकलसवित्री गौरी जयति । तन्नुतिरेषा गणपतिरचिता पादाकुलकप्रान्ता जयति ॥ 40\.25॥ ##\ \ 1000## || समाप्तं च दशमं शतकम् ॥ ॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोः ॥ गणपतेः कृतिः उमासहस्रं समाप्तम् ॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}