श्रीवागीश्वर्यष्टोत्तरशतनामावलिः अथवा वाग्वादिन्यष्टोत्तरशतनामावलिः

श्रीवागीश्वर्यष्टोत्तरशतनामावलिः अथवा वाग्वादिन्यष्टोत्तरशतनामावलिः

ॐ अस्यश्री वागीश्वरी महामन्त्रस्य कण्व ऋषिः विराट् छन्दः श्री वागीश्वरी देवता ॥ ॐ वद - वद - वाक् - वादिनि - स्वाहा एवं पञ्चाङ्गन्यासमेव समाचरेत् ॥ ध्यानम् अमलकमलसंस्था लेखनीपुस्तकोद्यत्- करयुगलसरोजा कुन्दमन्दारगौरा । धृतशशधरखण्डोल्लासिकोटीरचूडा भवतु भवभयानां भङ्गिनी भारती नः ॥ मन्त्रः - ॐ वद वद वाग्वादिनि स्वाहा ॥ । अथ वाग्वादिन्याः नामावलिः । ॐ वागीश्वर्यै नमः । ॐ सर्वमन्त्रमयायै नमः । ॐ विद्यायै नमः । ॐ सर्वमन्त्राक्षरमयायै नमः । ॐ वरायै नमः । ॐ मधुस्रवायै नमः । ॐ श्रवणायै नमः । ॐ भ्रामर्यै नमः । ॐ भ्रमरालयायै नमः । ॐ मातृमण्डलमध्यस्थायै नमः । १० ॐ मातृमण्डलवासिन्यै नमः । ॐ कुमारजनन्यै नमः । ॐ क्रूरायै नमः । ॐ सुमुख्यै नमः । ॐ ज्वरनाशिन्यै नमः । ॐ अतीतायै नमः । ॐ विद्यमानायै नमः । ॐ भाविन्यै नमः । ॐ प्रीतिमन्दिरायै नमः । ॐ सर्वसौख्यदात्र्यै नमः । २० ॐ अतिशक्तायै नमः । ॐ आहारपरिणामिन्यै नमः । ॐ निदानायै नमः । ॐ पञ्चभूतस्वरूपायै नमः । ॐ भवसागरतारिण्यै नमः । ॐ अर्भकायै नमः । ॐ कालभवायै नमः । ॐ कालवर्तिन्यै नमः । ॐ कलङ्करहितायै नमः । ॐ हरिस्वरूपायै नमः । ३० ॐ चतुःषष्ट्यभ्युदयदायिन्यै नमः । ॐ जीर्णायै नमः । ॐ जीर्णवस्त्रायै नमः । ॐ कृतकेतनायै नमः । ॐ हरिवल्लभायै नमः । ॐ अक्षरस्वरूपायै नमः । ॐ रतिप्रीत्यै नमः । ॐ रतिरागविवर्धिन्यै नमः । ॐ पञ्चपातकहरायै नमः । ॐ भिन्नायै नमः । ४० ॐ पञ्चश्रेष्ठायै नमः । ॐ आशाधारायै नमः । ॐ पञ्चवित्तवातायै नमः । ॐ पङ्क्तिस्वरूपिण्यै नमः । ॐ पञ्चस्थानविभाविन्यै नमः । ॐ उदक्यायै नमः । ॐ वृषभाङ्कायै नमः । ॐ त्रिमूर्त्यै नमः । ॐ धूम्रकृत्यै नमः । ॐ प्रस्रवणायै नमः । ५० ॐ बहिःस्थितायै नमः । ॐ रजसे नमः । ॐ शुक्लायै नमः । ॐ धराशक्त्यै नमः । ॐ जरायुषायै नमः । ॐ गर्भधारिण्यै नमः । ॐ त्रिकालज्ञायै नमः । ॐ त्रिलिङ्गायै नमः । ॐ त्रिमूर्त्यै नमः । ॐ पुरवासिन्यै नमः । ६० ॐ अरागायै नमः । ॐ परकामतत्त्वायै नमः । ॐ रागिण्यै नमः । ॐ प्राच्यावाच्यायै नमः । ॐ प्रतीच्यायै नमः । ॐ उदीच्यायै नमः । ॐ उदग्दिशायै नमः । ॐ अहङ्कारात्मिकायै नमः । ॐ अहङ्कारायै नमः । ॐ बालवामायै नमः । ७० ॐ प्रियायै नमः । ॐ स्रुक्स्रवायै नमः । ॐ समिध्यै नमः । ॐ सुश्रद्धायै नमः । ॐ श्राद्धदेवतायै नमः । ॐ मात्रे नमः । ॐ मातामह्यै नमः । ॐ तृप्तिरूपायै नमः । ॐ पितृमात्रे नमः । ॐ पितामह्यै नमः । ८० ॐ स्नुषादायै नमः । ॐ दौहित्रदायै नमः । ॐ नादिन्यै नमः । ॐ पुत्र्यै नमः । ॐ स्वसायै प्रियायै नमः । ॐ स्तनदायै नमः । ॐ स्तनधरायै नमः । ॐ विश्वयोन्यै नमः । ॐ स्तनप्रदायै नमः । ॐ शिशुरूपायै नमः । ९० ॐ सङ्गरूपायै नमः । ॐ लोकपालिन्यै नमः । ॐ नन्दिन्यै नमः । ॐ खट्वाङ्गधारिण्यै नमः । ॐ सखड्गायै नमः । ॐ सबाणायै नमः । ॐ भानुवर्तिन्यै नमः । ॐ विरुद्धाक्ष्यै नमः । ॐ महिषासृक्प्रियायै नमः । ॐ कौशिक्यै नमः । १०० ॐ उमायै नमः । ॐ शाकम्भर्यै नमः । ॐ श्वेतायै नमः । ॐ कृष्णायै नमः । ॐ कैटभनाशिन्यै नमः । ॐ हिरण्याक्ष्यै नमः । ॐ शुभलक्षणायै नमः । ॐ वाग्वादिन्यैः नमः । १०८ ॥ॐ॥ Encoded by R. Harshananda Proofread by R. Harshananda, PSA Easwaran psaeaswaran at gmail.com
% Text title            : vAgIshvaryaShTottarashatanAmAvalI
% File name             : vAgIshvaryaShTottarashatanAmAvalI.itx
% itxtitle              : vAgIshvaryaShTottarashatanAmAvalI
% engtitle              : vAgIshvaryaShTottarashatanAmAvalI
% Category              : aShTottarashatanAmAvalI, devii, durgA, nAmAvalI, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : R. Harshananda
% Proofread by          : R. Harshananda, PSA Easwaran psaeaswran at gmail.com
% Indexextra            : (navadurgApUjA)
% Latest update         : February 20, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org