वृन्दावनद्वादशीव्रतम्

वृन्दावनद्वादशीव्रतम्

(व्रतचूडामणौ ) तुलसी विष्णुविवाहविधिः देशकालौ ततः स्मृत्वा गणेशं तत्र पूजयेत् । पुण्याहं वाचयित्वाऽथ नान्दीश्राद्धं समाचरेत् ॥ १॥ वेदवाद्यादिनिर्घोषैः विष्णुमूर्तिं समानयेत् । तुलस्या निकटे सा तु स्थाप्या चान्तर्हिता घटैः ॥ २॥ आगच्छ भगवन् देव अर्हयिष्यामि केशव । तुभ्यं ददामि तुलसीं सर्वकामप्रदो भव ॥ ३॥ दद्याद् द्विवारमर्घ्यं च पाद्यं विष्टरमेव च । ततश्चाचमनीयं च त्रिरुक्त्वा च प्रदापयेत् ॥ ४॥ पयो दधि घृतं क्षौद्रं कांस्यपात्रपुटे घृतम् । मधुपर्कं गृहाण त्वं वासुदव नमोऽस्तु ते ॥ ५॥ ततो ये स्वकुलाचाराः कर्तव्या विष्णुतुष्टये । हरिद्रालेपनाभ्यङ्गः कार्यः सर्वं विधाय च ॥ ६॥ गोधूलि समये पूज्यौ तुलसीकेशवौ पुनः । पृथक्पृथक्ततः कार्यौ सम्मुखं मङ्गलं पठेत् ॥ ७॥ इष्टदेशे भास्वरे तु सङ्कल्पं तु समर्पयेत् । स्वगोत्रप्रवरानुक्त्चा तथा त्रिपुरुषादिकम् ॥ ८॥ अनादिमध्यनिधन त्रैलोक्यप्रतिपालक । इमां गृहाण तुलसीं विवाहविधिनेश्वर ॥ ९॥ पार्वती बीजसम्भूतां वृन्दाभस्मनि संस्थिताम् । अनादिमध्यनिधनां वल्लभां ते ददाम्यहम् ॥ १०॥ पयोघृतैश्च सेवाभिः कन्यावद्वर्धितां मया । त्वत्प्रियां तुलसीं तुभ्यं दास्यामि त्वं गृहाण भोः ॥ ११॥ एवं दत्वा तु तुलसीं पश्चात्तौ पूजयेत्ततः । रात्रौ जागरणं कुर्यात् विवाहोत्सवपूर्वकम् ॥ १२॥ प्रतिवर्षमिदं कुर्यात् कार्तिकव्रतसिद्धये । ततः प्रभातसमये तुलसीं विष्णुमर्चयेत् ॥ १३॥ वह्नि संस्थापनं कृत्वा द्वादशाक्षरविद्यया । पायसाज्य क्षौद्रतिलैः हुनेदष्टोत्तरं शतम् ॥ १४॥ ततः स्विष्टकृतं हुत्वा दद्यात्पूर्णाहुतिं ततः । आचार्यं च समभ्यर्च्य होमशेषं समापयेत् ॥ १५॥ चतुरो वार्षिकान्मासान् नियमं यस्य यत्कृतम् । कथयित्वा द्विजेभ्यस्तत् तथाऽन्यत्परिपूजयेत् ॥ १६॥ इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो । नूनं सम्पूर्णतां यातु त्वत्प्रसादात् जनार्दन ॥ १७॥ रेवतीतुर्यचरणे द्वादशीसंयुते नरः । न कुर्यात्पारणां कुर्वन् व्रतं निष्फलतां व्रजेत् ॥ १८॥ ततो येषां पदार्थानां वर्जनं तु कृतं भवेत् । चातुर्मास्येऽथवा तूर्जे ब्राह्मणेभ्यः समर्पयेत् ॥ १९॥ ततः सर्वं समश्नीयात् यद्यदुक्तं व्रते स्थितः । दम्पतिभ्यां सहैवात्र भोक्तव्यं वा द्विजैः सह ॥ २०॥ ततो भुक्तोत्तरं यानि गलितानि दलानि च । तुलस्यास्तानि भुक्त्वा तु सर्वपापैः प्रमुच्यते ॥ २१॥ भोजनानन्तरं विष्णोरर्पितं तुलसीदलम् । भक्षणात्पापनिर्मुक्तिः चान्द्रायण शताधिकम् ॥ २२॥ इक्षुखण्डं तथा धात्रीफलं पूगीफलं तथा । । भुक्त्वा तु भोजनस्यान्ते तस्योच्छिष्टं विनश्यति ॥ २३॥ एषु त्रिषु न भुक्तं चेदैककमपि येन तु । ज्ञेयं उच्छिष्ट आवर्षं नरोऽसौ नात्र संशयः ॥ २४॥ ततः सायं पुनः पूज्यौ इक्षुवंशैश्च मण्डितौ । तुलसीवासुदेवौ च कृतकृत्यो भवेत्ततः ॥ २५॥ ततो विसर्जनं कुर्यात् दत्वा देयादिकं हरेः । वैकुण्ठं गच्छ भगवन् तुलस्या सहितः प्रभो ॥ २६॥ मत्कृतं पूजनं गृह्य सन्तुष्टो भव सर्वदा । गच्छ गच्छ सुरश्रेष्ठ स्वस्थानं परमेश्वर ॥ २७॥ यत्र ब्रह्मादयो देवाः तत्र गच्छ जनार्दन । एवं विसृज्य देवेशं आचार्याय प्रदापयेत् ॥ २८॥ मूर्त्यादिकं सर्वमेव कृतकृत्यो भवेन्नरः । प्रतिवर्षं करोत्येवं तुलस्युद्वाहनं शुभम् ॥ २९॥ इह लोके परत्रापि विपुलं सद्यशो भवेत् । प्रतिवर्षं तु यः कुर्यात् तुलसीकरपीडनम् । भक्तिमान् धनधान्यैश्च युक्तो भवति निश्चितम् ॥ ३०॥ इति सनत्कुमारसंहितान्तर्गतम् वृन्दावनद्वादशीव्रतं सम्पूर्णम् । Encoded and proofread by Shree Devi Kumar
% Text title            : vRRindAvanadvAdashIvratam
% File name             : vRRindAvanadvAdashIvratam.itx
% itxtitle              : vRindAvanadvAdashIvratam athavA tulasI viShNuvivAhavidhi (sanatkumArasaMhitAntargatam)
% engtitle              : vRRindAvanadvAdashIvratam
% Category              : devii, tulasI, devI, dvAdasha
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : tulasI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shree Devi Kumar
% Proofread by          : Shree Devi Kumar
% Description-comments  : tulasI viShNu vivAhavidhi, sanatkumArasaMhitA
% Indexextra            : (TulasiPuja scanned)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : June 12, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org