% Text title : vRRindAvanadvAdashIvratam % File name : vRRindAvanadvAdashIvratam.itx % Category : devii, tulasI, devI, dvAdasha % Location : doc\_devii % Transliterated by : Shree Devi Kumar % Proofread by : Shree Devi Kumar % Description-comments : तुलसी विष्णु विवाहविधि, सनत्कुमारसंहिता % Acknowledge-Permission: Mahaperiaval Trust % Latest update : June 12, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vrindavanadvadashivratam ..}## \itxtitle{.. vR^indAvanadvAdashIvratam ..}##\endtitles ## (व्रतचूडामणौ ) तुलसी विष्णुविवाहविधिः देशकालौ ततः स्मृत्वा गणेशं तत्र पूजयेत् । पुण्याहं वाचयित्वाऽथ नान्दीश्राद्धं समाचरेत् ॥ 1॥ वेदवाद्यादिनिर्घोषैः विष्णुमूर्तिं समानयेत् । तुलस्या निकटे सा तु स्थाप्या चान्तर्हिता घटैः ॥ 2॥ आगच्छ भगवन् देव अर्हयिष्यामि केशव । तुभ्यं ददामि तुलसीं सर्वकामप्रदो भव ॥ 3॥ दद्याद् द्विवारमर्घ्यं च पाद्यं विष्टरमेव च । ततश्चाचमनीयं च त्रिरुक्त्वा च प्रदापयेत् ॥ 4॥ पयो दधि घृतं क्षौद्रं कांस्यपात्रपुटे घृतम् । मधुपर्कं गृहाण त्वं वासुदव नमोऽस्तु ते ॥ 5॥ ततो ये स्वकुलाचाराः कर्तव्या विष्णुतुष्टये । हरिद्रालेपनाभ्यङ्गः कार्यः सर्वं विधाय च ॥ 6॥ गोधूलि समये पूज्यौ तुलसीकेशवौ पुनः । पृथक्पृथक्ततः कार्यौ सम्मुखं मङ्गलं पठेत् ॥ 7॥ इष्टदेशे भास्वरे तु सङ्कल्पं तु समर्पयेत् । स्वगोत्रप्रवरानुक्त्चा तथा त्रिपुरुषादिकम् ॥ 8॥ अनादिमध्यनिधन त्रैलोक्यप्रतिपालक । इमां गृहाण तुलसीं विवाहविधिनेश्वर ॥ 9॥ पार्वती बीजसम्भूतां वृन्दाभस्मनि संस्थिताम् । अनादिमध्यनिधनां वल्लभां ते ददाम्यहम् ॥ 10॥ पयोघृतैश्च सेवाभिः कन्यावद्वर्धितां मया । त्वत्प्रियां तुलसीं तुभ्यं दास्यामि त्वं गृहाण भोः ॥ 11॥ एवं दत्वा तु तुलसीं पश्चात्तौ पूजयेत्ततः । रात्रौ जागरणं कुर्यात् विवाहोत्सवपूर्वकम् ॥ 12॥ प्रतिवर्षमिदं कुर्यात् कार्तिकव्रतसिद्धये । ततः प्रभातसमये तुलसीं विष्णुमर्चयेत् ॥ 13॥ वह्नि संस्थापनं कृत्वा द्वादशाक्षरविद्यया । पायसाज्य क्षौद्रतिलैः हुनेदष्टोत्तरं शतम् ॥ 14॥ ततः स्विष्टकृतं हुत्वा दद्यात्पूर्णाहुतिं ततः । आचार्यं च समभ्यर्च्य होमशेषं समापयेत् ॥ 15॥ चतुरो वार्षिकान्मासान् नियमं यस्य यत्कृतम् । कथयित्वा द्विजेभ्यस्तत् तथाऽन्यत्परिपूजयेत् ॥ 16॥ इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो । नूनं सम्पूर्णतां यातु त्वत्प्रसादात् जनार्दन ॥ 17॥ रेवतीतुर्यचरणे द्वादशीसंयुते नरः । न कुर्यात्पारणां कुर्वन् व्रतं निष्फलतां व्रजेत् ॥ 18॥ ततो येषां पदार्थानां वर्जनं तु कृतं भवेत् । चातुर्मास्येऽथवा तूर्जे ब्राह्मणेभ्यः समर्पयेत् ॥ 19॥ ततः सर्वं समश्नीयात् यद्यदुक्तं व्रते स्थितः । दम्पतिभ्यां सहैवात्र भोक्तव्यं वा द्विजैः सह ॥ 20॥ ततो भुक्तोत्तरं यानि गलितानि दलानि च । तुलस्यास्तानि भुक्त्वा तु सर्वपापैः प्रमुच्यते ॥ 21॥ भोजनानन्तरं विष्णोरर्पितं तुलसीदलम् । भक्षणात्पापनिर्मुक्तिः चान्द्रायण शताधिकम् ॥ 22॥ इक्षुखण्डं तथा धात्रीफलं पूगीफलं तथा । | भुक्त्वा तु भोजनस्यान्ते तस्योच्छिष्टं विनश्यति ॥ 23॥ एषु त्रिषु न भुक्तं चेदैककमपि येन तु । ज्ञेयं उच्छिष्ट आवर्षं नरोऽसौ नात्र संशयः ॥ 24॥ ततः सायं पुनः पूज्यौ इक्षुवंशैश्च मण्डितौ । तुलसीवासुदेवौ च कृतकृत्यो भवेत्ततः ॥ 25॥ ततो विसर्जनं कुर्यात् दत्वा देयादिकं हरेः । वैकुण्ठं गच्छ भगवन् तुलस्या सहितः प्रभो ॥ 26॥ मत्कृतं पूजनं गृह्य सन्तुष्टो भव सर्वदा । गच्छ गच्छ सुरश्रेष्ठ स्वस्थानं परमेश्वर ॥ 27॥ यत्र ब्रह्मादयो देवाः तत्र गच्छ जनार्दन । एवं विसृज्य देवेशं आचार्याय प्रदापयेत् ॥ 28॥ मूर्त्यादिकं सर्वमेव कृतकृत्यो भवेन्नरः । प्रतिवर्षं करोत्येवं तुलस्युद्वाहनं शुभम् ॥ 29॥ इह लोके परत्रापि विपुलं सद्यशो भवेत् । प्रतिवर्षं तु यः कुर्यात् तुलसीकरपीडनम् । भक्तिमान् धनधान्यैश्च युक्तो भवति निश्चितम् ॥ 30॥ इति सनत्कुमारसंहितान्तर्गतम् वृन्दावनद्वादशीव्रतं सम्पूर्णम् । ## Encoded and proofread by Shree Devi Kumar \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}