% Text title : vyAsakRRitaMkAverIstotram 3 % File name : vyAsakRRitaMkAverIstotram3.itx % Category : devii, nadI, devI % Location : doc\_devii % Proofread by : Prabha Maruvada % Description-comments : Kaveri Stuti Series No. 532 Thanjavur Sarasvati Mahal Series % Latest update : July 7, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vyasakritam Kaveri Stotram ..}## \itxtitle{.. vyAsakR^itaM kAverIstotram ..}##\endtitles ## श्रीगणेशाय नमः । मातस्सह्यसमुद्भवे भवभयप्रध्वंसिनि त्वत्तटे\- नित्यं संवसतां सतां करगता कैवल्यलक्ष्मीरिति । वादः कैमुतिकस्तवैष सकृदप्यावातिवीचीमरु\- न्नीचैर्यत्र भवन्ति तत्र वसतां सर्वे पुमथार्यतः ॥ 1॥ भुग्नः पापभरेणमज्जतिजडो यः कश्चन त्वज्जले संसाराम्बुनिधेर्नकेवलमसावुन्मज्जतिद्राग्स्त्वयम् । किन्तु स्वानवरान् परांश्चपुरुषानुत्तारयन्सह्यजे\- धन्यः किं बहना पुनाति सकलान् दृग्गोचरानप्यहो ॥ 2॥ स्वल्पावग्रहशुष्कसस्य निचया ग्रीष्मोष्मसंशोषिता शेषारामसरस्तटाकनिकराः के वा नदी मातृकाः । क्लिश्यन्ते बत ! नेतरे जनपदाश्चोलस्तु सन्तर्पितो नित्यं सहयसुते त्वयाशतभवग्राहांस्तृणं मन्यते ॥ 3॥ मासं तापि कदापि चोलविषयः श्रीरङ्गनाथस्फुर\- ??तल्पानल्पमुखानिलेन गरलज्ज्वालावली सोष्मणा । इत्थं देवि दयावतीव भवती ग्रीष्मेऽपि संवर्धते\- पूरैर्ढूरमितस्ततो विसृमरैराप्यायन्ती भुवम् ॥ 4॥ सप्रागात्मभुवः कमण्डलरथ त्रैविक्रमं तत्पदं\- ताह्ग्व्योमतटः सधूर्जटिजटाजूटः सगौरीगुरुः । स श्रीब्रह्मगिरिः ससह्यशिखरे धात्रीमयः श्रीहरिः स्थानानीतिजयन्ति दक्षिणसुरस्रोतस्विनि त्वज्जने ॥ 5॥ सह्ये लोके दिवोन्ते तुहिनशिखरिणीत्यादिमध्यावसाने ष्वासीत्स्वर्गापगा सा विधिहरिहरसंसर्गमासाद्यधन्या । पादे सह्यस्य धाता तदनुहरिहरावादरावासमुद्रा\- दम्ब!त्वामाश्रयन्तौ प्रतिपदमखिलानुग्रहं तन्वते ते ॥ 6॥ सह्यक्षोणीधरवरसुते सर्वतीर्थावतारं\- पारावारं सकिल भगवानेकदेशेऽधिशेते । आविष्कुर्वस्त्वयि तु परमं प्रेमशेषे शयानो\- रङ्गेशानो भगवति बहुत्रान्तरङ्गे तवास्ते ॥ 7॥ भवस्य त्वं देवि त्रिदशसरितोऽपि प्रियतरा\- विलोभ्येनां व्याजात्क्वचिदपिजडाजूटकुहरे । यतश्चोलोद्वे(लेदे)शे प्रतिपदमुपश्लिष्य सततं गिरीशः प्रेम्णानुव्रजति भवतीमेव सरसाम् ॥ 8॥ वसाम त्वत्तीरे जननि विधिवत्सन्ततमुप\- स्पृशाम त्वन्नीरे चिरमनुसराम श्रुतिपथम् । भजाम श्री साम्बं सकलकरणैः सह्यतनये\- सदानन्दाद्वैतामृतसरसि मज्जाम च वयम् ॥ 9॥ तीर्थान्तरे सह्यसुते वसन्तः\- कथञ्चिदेनः क्षपयन्तु सन्तः । वृषासना वा गरुडासना वा\- वयं भवेम त्वयि संवसन्तः ॥ 10॥ बुधो दुण्डिर्नाम्ना जगति विदितो लक्ष्मणसुधी\- मणेः श्रीमद्व्यासान्वयजलधिचन्द्रादजनि यः । प्रणीतं तेनेदं पठतु सुजनः सह्यदुहितु\- र्महानद्याः स्तोत्रं शुभदमखिलाघौघशमनम् ॥ 11॥ इति श्री ढुण्डिराजव्यासविरचितं कावेरीस्तोत्रं सम्पूर्णम् । श्रीरस्तु पठता । ## Proofread by Prabha Maruvada \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}