% Text title : Yamuna Lahari % File name : yamunAlaharI.itx % Category : devii, devI, laharI, nadI % Location : doc\_devii % Author : Durgadatta % Transliterated by : Mandar Mali aryavrutta at gmail.com % Proofread by : Mandar Mali aryavrutta at gmail.com % Latest update : March 8, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Yamuna Lahari ..}## \itxtitle{.. shrIyamunAlaharI ..}##\endtitles ## वरौवर्तिश्यामा तरणितनया दीनशरणा पदाप्तानामन्दौ हरणविधिवैदग्धहृदया । प्रवृत्ता गोलोकाद्यदमृतसुधारामलहरा पुनन्ती त्रैलोक्यं पुनरपि निजे धाम्नि विशति ॥ 1॥ यदेकः सिद्धिनां किल जननि ! गोलोकसरणिः प्रवृत्तं सन्तापं प्रशमयितुमारोग्यजनकम् । हृदञ्चिप्रोन्नत्यै मदुलहिमसिदाञ्जनमिदं त्वदीयं कीलालं मम दुरितजालं जरयतु ॥ 2॥ तमो दूरीकुर्वन् मद कलहमोहादिकगणं तिरः कुर्वन् कामं अमुदितकुगर्वं हृदयतः । सकृदृष्टिं यातस्तरणितनयेऽयं तव शुभः प्रवाहो नीराणां मयि विमलतत्वं वितरतु ॥ 3॥ अयि श्रीकृष्णाङ्गप्रचुरतरगन्धाक्तसलिले रजस्तेऽसत्कर्माङ्कितहृदयसमार्जनकरम् । मदीयेऽस्मिंश्चित्ते विविधविषयावासमलिने चिदानन्दामोदं निगमतिबोधं प्रदिशतु ॥ 4॥ विचित्रं त्वत्तेजो भुवि किमु समर्थाः प्रकटितुं कवीन्द्रा योगीन्द्रादिविगतमुनीन्द्राः शुभधियः । महित्वं तेऽनन्तं तपयति मखादीनपि यत\- स्त्वया स्पृष्टो वायुर्नरक पदहारीनरकदः ॥ 5॥ पलायन्ते यस्या झटिति शुभनामग्रहयतो भयार्ताः पापानां विविधनिकराः कम्पनयुताः । विनिन्दन्तो मर्त्यान् स्वकृतमलनाशाश्रितविधी na.ataH को वा दक्षस्तवचरण सेवां न हि चरेत् ॥ 6॥ जनः को वा दीनस्त्यजति तव पीताऽम्बरपदै\- र्विचित्रैः कलोल्लैर्निगमसरितस्वौरमसितम् । यतः सत्कामानां भवति विमला सिद्धि रनिशं निशम्यैतां कीर्तिं ह्यहमपि तवोपस्थितिमितः ॥ 7॥ सदा दीनोद्धारे जयति तव तेजोऽमरनुतं प्रसिद्धं त्रैलोक्ये कविवरगिरा श्लाघितमहो । इदानीं दौर्भाग्यं मम तु तदपि न्यूनयति वै यतस्वं निःस्नेहा भवसि मयि दीने पदमिते ॥ 8॥ अयि श्रीगोविन्दालयकलनि ! मार्त्तण्डतनये ! त्वयाऽहो वैषम्यं वद जननि ! लब्धं कुत इदम् । प्रसूधर्मं यत्त्वं त्यजसि निजबालेषु विषमा\- वरेष्विष्टा मूर्खेष्वितरनयनेति tva.aghaTate ॥ 9|| इदं त्वद्द्वैषम्यं समुचितपदं नैति कठिनं यदीच्छा चेत्कर्तुं भवति तवचित्ते हठयुते । तदा कार्य्यं चैतत्सततमपरेणैव विधिना क्वचित्तत्प्रख्यातं तवसहजजातं रविसुते ॥ 10॥ तदेतद्वैषम्यं प्रधयितुमहं नैव विभवे विशुद्धा लोकन्ते किमु मम लघोः सूचनभरैः । यतस्त्वं पुण्यानामतिशय समृद्धिं प्रकुरुषे\- .अन्यथात्वं पापानामिति जननि ! जागर्तिजगति ॥ 11॥ अबोधे विद्रोहं तमसि च विमोहं वितनुषे कलेः सैन्ये शोकं विषयिनि विमोकं रविसुते । मखादीनां वृद्धिं जगति च समृद्धिं पदगते तवाहो वैषम्यं कथितुमिह कः स्वाद्विभुरिदम् ॥ 12॥ कृतान्तप्रेष्याणां पधिगमनदुःखं प्रहरसि विमानानां तत् त्वं वितरसि कलिन्दाचलभवे । मलाढ्यानां यज्ञोद्भवफलमुताहो विदधतौ सुरेन्द्राणां चित्ते गृहरणशङ्का वितनुते ॥ 13॥ इदं त्वद्वैषम्यं क्वनुगतमहो कृष्णरमिते स्वभावादुत्पन्नं मयि जननि संयाचनपरे । यतो मत्पापानां प्रबलतरसम्बदनिचये क्वतोपेक्षासि त्वं चरितमिदमत्यद्भुतपदम् ॥ 14॥ स्वसारो वर्तन्ते जगति सरलाः स्नेहसहिता निजानां भ्रातृणां सुखसदनसम्पद्वृतधियः । चरित्रं चैतत्ते त्वमसि विषमा भ्रातरि निजे यतस्तस्यावासं गहनमिव शून्यं प्रकुरुषे ॥ 15॥ अतस्वातो भीतिर्विषमपदतः कर्तुमुचिता भवानन्दाकाङ्क्षैस्दपि तवदास्यं त्वभिलषे । यतो मे त्वङ्गात्रा सह virodho.asya.aghalipe र्निदानादार्य्येऽतस्तव ! जननि पक्षेऽस्मि विबलः ॥ 16॥ अतो द्वेषान्मातर्मयि तवपदालम्बनतया न जाने विद्वेषं कतिविधमुताहो जनयिता । कृतान्तस्त्वङ्माता भयमिति मनो नैव कुरुते यतस्त्वं किन्तस्मान्मानिजामनुगतं पातुमबला ॥ 17॥ स्वभावाद्वाऽमर्शाद्यमसदनलुण्ठाकतिलके ममेयं वै मातस्तवपदयुगे प्रार्थनपदी । इदानीमारब्धे पितृपतिगृहालुण्ठन\- विधौ मदेनो लेखानां कुरु रचितपत्राऽपहरणम् ॥ 18॥ जनं धर्मात्मानं त्वमसि यदि सन्तारयितुमु\- दयुता संसाराब्धेरहह तव कोऽवास्ति महिमा । यदा पापात्मानं विगततरणोपायमबलं मुनीयासस्तर्हीह त्वयि किल महत्वं स्थितिमियात् ॥ 19॥ शिशूनां बाल्यत्वात्कृतमनुचितं बालचरितं विलोक्याऽऽमोदन्ते तदपहृतिमाकल्प पितरः । अतो मे यत्किञ्चित्कुचरितमपीड्ये तदधुना स्वकीयाद्वात्सल्यादपहर तथा पालय शिशुम् ॥ 20॥ अथ त्वं मत्पापप्रचयमिह नेवान्तकपदं नयिष्यस्याऽऽर्य्ये चेद्भवति च तदाऽनर्थपदवी । गमिष्यन्त्यौन्नत्यं vibhayapamenAMsya.api नृणां चरिष्यन्ती लायां स्वरुचि शुभनाशाय यमुने ॥ 21॥ अहं वै नो शक्ता tavaduritasandAra.aNavidhau वदेच्चेदित्येवं कथमपि न कालिन्दि घटते । यदेनो merora.apya.asi बलयुता मर्दनविधौ त्वदग्रे का वार्ता मदघतृणराशेरिति शपे ॥ 22॥ यदा pApA.a.atmAnastavarajakaNasparshama.api वा\- .a.apya ते मालोके सन्दधति harirUpatvama.asitAH | अयं कृष्णः किम्बा त्विति बहुपरामर्शमनसो भ्रमन्ति श्रीकष्णानुगसखिगणा द्वापरपराः ॥ 23॥ सशङ्कं लोकन्ते तवमहिमवैचितत्र्यकुतुकं सुलेखा लेखानां विधिभिरपि लेखा न लिखितुम् । समर्था जायन्ते कथमिह तदा लेखविषये विभुः को वा भूयात्तदवरगुणाविष्टधिषणः ॥ 24॥ भवेन्नास्मिंश्चित्तं किमपि गणनाऽतर्क्यविषये महिम्नि त्वत्यादाम्बुजमहस आत्मेश्वरि ! यतः । भवाब्धिं सन्तीर्णास्तवजलनिकादिभिरहो महाघा यावन्तो न हि नभसि तारास्तरणिजे ॥ 25॥ भवत्या एतादृक् चरणमहिमा वै समुचितः पुनन्त्या प्राचीनाऽघगृहहृदयानुत्पथगतान् । यतो ब्रह्माण्डानामधिपतिरनन्तोऽपि विवश\-. स्तवप्रेम्णा मातर्दधत ग्रह केलिं तवतटे ॥ 26॥ अथाऽपि श्रीकृष्णालय\-विविध\-सत्केलिकुतुके कवीन्द्रास्वत्पादाम्बुजयुगलमेवाविधिधियः । गुणन्ति त्वत् कीर्तिं विशदयितुमात्मीयरसनं ममाप्येवं भावो हृदय उदितो मुग्धमनसः ॥ 27॥ त्वदीये प्रत्यक्षे महिमनिहि विश्वाससहितो मली को वा न स्यात्तवचरणसेवाभिलषकः । यतस्वय्यावासात्कठिन उरगः कालिय इतः फणासु क्रीडन्तं निगमपदवीगम्यमजितम् ॥ 28॥ अतस्वं गोविन्दं नवहरिणकौशेय वसनं लसन्तं त्वत्तीरे वृषभदयिता पालनपरम् । विहारैः कौमारैः सखिभिरपि सङ्क्रीडनपरं विभुं मत्याणेशं कुरु झटिति मदृष्ठिविषये ॥ 29॥ क्वता येन क्रीडा लसति तवतीरे कलशिका जलादाने काले पशुपरमणीनां सुखकरा । विचित्रैर्माधुर्यैः सरसवचनैर्भावसहितै\- र्वृतं तं स्वीकर्त्तुं कलय किल मां तत्प्रियसखि ॥ 30॥ विहारि नियाख्ये तवपुलिन देशस्थल मिते सखीरूपेणाय्यें रसपतिनिकुञ्जोद्भवसुखम् । त्वया प्राप्तं सोऽपि त्वयि वसति साक्षाद्भरिरतः श्रमः कस्ते मह्यं प्रभुचरण पद्मेक्षणविधौ ॥ 31॥ त्वयि स्नानान्मातः पशुपतनयाभिः पतिरितो विर्भुब्रहमादीनां व्रजपदयिता जीवनधनम् । पुलिन्दीभिश्चापि प्रभुचरणपङ्केरुहरसो वने प्राप्तःसाक्षात्दिति तवपदस्नानमहिमा ॥ 32॥ विलीयन्ते कर्माण्ययि तवपदा वर्चति जने तदा तस्यार्चायै कलयति विधिं निर्ज्जरगणः । तवभ्रातुर्मन्त्रो निजलिपि विनाशं वितनुते तमानितुं कृष्णः परिषदिनियुङ्तेऽनुगगणान् ॥ 33॥ भवत्याः श्रीमातर्मधुचरणपङ्केरुहयशो जनः को वा शृण्वंस्त्रिदशपुरवद्यो न हि भवेत् । सवातः सुश्लोकं विषम हदयानामपि गति\- प्रदं को वा दत्तो भुवि न श्रुणुयाद्वा न हि पठेत् ॥ 34॥ भवत्यास्तीरस्था द्रुममृगविहङ्गादय उश\- त्ययोमध्याविष्टाः कमठमकराद्या अपिवराः । यतो जीवन्तस्ते परमपुरुषानन्दजलाधौ निमग्नाः santa.ante झटिति लयमायान्ति परमे ॥ 35॥ कदाप्येको यज्ञः क्षिति विबुधशप्तः स्मरवशः सुरापी मांसाशी श्रुति\-सृतिविरोधी तवतटे । भमन् दष्टो दैवात्पथिगतभुजङ्गेन सहसा मृतो रेणुस्पर्शाद्धरिमित इति त्वत्पदमहः ॥ 36॥ मृतेऽरण्ये दुष्टे भसक उरुदुर्गन्धि\-क्वमिले त्वदप्सु, स्नात्वाऽन्यैः क्वतसमर उड्डीयपतितः । वटः कश्चिद्दैवात्तवजलरजःश्लिष्टपतन\- स्ततः स्पर्शामुक्तो भसक इति ते देविमहिमा ॥ 37॥ यदार्येते रोधद्वयलसितपादाशनलता विता नराच्छन्नं दिनमणिविभा\-तापरहितम् । घनश्यामाङ्गा भज्जित\-मरकताभं शिक्करं मदीय स्नानाय प्रतिदिनमिदं वारि भवतात् ॥ 38॥ मदीयेऽस्मिंश्चित्ते गगनमणि\-कन्ये रुचिरियं वसंस्त्वत्तीरे श्रीपरमपदगोवर्धनधरम् । स्मरेयं गोविन्दं सकलमपहायांशु विषयं त्वयेत्यार्ये पाल्या कुरु मयि कृपां दीन उचिताम् ॥ 39॥ ततो वृन्दारण्ये तवपुलिन सद् वृक्षकालिते निकुञ्जे कीडन्तं स्वपदरमणीभिः परिवृतम् । हरिं राधायुक्तं कनकमणिसिंहासनयुतं निरीक्षन्नर्चिष्ये तवचरण जाऽनुग्रहलवात् ॥ 40॥ कदाहं स्यां मातस्तवचरण पङ्केरुहक्वपा भराद्वर्ये नित्यं निगम शुभसारैयाशरणः । परानन्दाऽऽपुष्टः परिहृतमवानन्दनिकरः प्रसीद श्रीकृष्णे कुरु मयि दयां कृष्णदयिते ॥ 41॥ इदानीं सन्देहो भवति मयि कालिन्दिरविजे स्वभावादुत्पन्नं विविधजनतोद्धारक गुणम् । अथादयाहो मातर्गतमहह किं विस्मृतिपदं यदङ्घ्याव्यामोदं वितरसि न मे दीनगतिदे ॥ 42॥ त्वदङ्घ्यज्जालम्बाद्धिगतसुरभीतीरविसुते ह्ययं चिन्ताहीनो निजभवसमुद्धारविषये । इदानीं मत्त्यागो यदि बतविधेयो जननि ते तदा मे स्याङ्गानिस्तव तु यशसामन्त विषयः ॥ 43॥ पुनन्ती त्वं लोकांस्यजसि निजतोका निति शुभे चरित्रं को ब्रूयात् क्षम मयि सहस्त्रांशुतनये । कथं मे त्वं पुत्रो भवसि वद चेच्छङकस इति स्वयं प्राप्तोऽपि स्यात्सुत इति दृढाऽस्ति श्रुतिरिह ॥ 44॥ सुता नो जायन्ते जगति मलमूत्रादिरहिता\- स्तथा नो मातापि श्रुतिपथमिता ग्लानिसहिता । सदाचारश्चैकं जयति नु तिरस्कृत्य तमहो कथं मत्तो ग्लानिं कुरुष इह मातर्मलिनतः ॥ 45॥ अयि श्रीगोविन्दप्रियसखिसहस्रांशुतनये तमीनाशो न स्वाद्यदि तवपितुः कः करगुणः । तथा त्वत्पादानाऽऽश्रयिण इह मेऽन्तःकरणत\- स्तमोलोपो न स्यात् किमु तवयशस्तर्हि भविता ॥ 46॥ तवालम्बान्मातर्मदकलहमोहादिकखलान् कदर्थीकृत्येभं भवनिधिमहं तर्त्तुमबलः । समोहे हे कृष्णे मम पणमिमं पालय शिशो\- र्निरीक्षन् कीर्तिं स्वामपि जननि मा हासय रिपून् ॥ 47॥ नमस्ते कालिन्दि प्रभुचरणपङ्केरुहरज\- स्तुलस्यामोदान्भोविविधगमनाऽऽनन्दरसदे । तरङ्गैः प्रोत्तुङ्गैः कलिकलुषभङ्गैः शिवतमै\- र्मदन्गम्मार्जन्ती मम मन दूने प्रेरय निजे ॥ 48॥ क्वचिद्गोभिर्वत्सैः क्वचिदपि मयूरादिनिकरैः क्वचिद्वास्नातीनां पशुपरमणीनां नवगणैः । क्वचिद्वेदाभ्याऽऽगमजपपरैर्ब्राह्मणगणै\- र्व्रजे याति शोभा मम हृदयलोभाय भवतात् ॥ 49॥ कपालुत्वं ते वा इह जगति को वा निगदितुं समर्थः सम्भूयात्कविसदसि साहित्यचतुरः । सुनीतिर्वालो यत्तवतटनिवासेन झटिति प्रपेदे श्रीकृष्णं त्विति खलु न को वेत्ति यमुने ॥ 50॥ पयोदाभे मातस्तव शुभपयःपान विधिनाऽ\- म्बरीषो दुर्वासः कृतकठिनपाशादपि दृढः । भयं नैक प्राधिषदपि हरिचक्राऽविततनु\- र्ह्यतः को वा न स्यात्ततवसलिलपानाऽर्पितमनाः ॥ 51॥ कृतान्तस्त्वांङ्गाता तवदपकृतालम्बनजनान् समर्चन्नानन्दं भजति च पयःपाननिरतान् । कथं वा नो कुर्याद्यदुचितमिदं धर्मपथगः स्वसुपुन्नान् यस्माद्यजतिविभवैर्मातुलगणः ॥ 52॥ उषो मज्जन्तीनां व्रजपदयितानां तनुगतैः सुरागैरामोदैः शिवशिवकरैः पिञ्जचररुचि । त्वदीयं कीलालं त्रिदशनिकरैः प्रार्थमनिषं कथं न स्यान्मातर्बुधजनमनोहारि यमुने ॥ 53॥ मधोः पुर्य्याः प्राच्यां दिशि लसति भूयोजन मिते विचित्रे रायाख्ये नगर उरु कालात् स्वपितृभिः । कृतं वासं त्यक्त्वा तवजलनिधानैकविधिना स्वमुक्ते संसिध्ययाऽहमुशतिवृन्दावन इतः ॥ 54॥ खलो वा नीचो वा निगमविमुखो वा शठमति\- र्मन्दो वा क्रोधो वा कलिमलरतो वा विषयधीः । अहं याहक् तादृक् तवचरणपङ्केरुहरजः प्रपन्नोऽहं मातस्विह यदुचितं तत्कुरु हितम् ॥ 55॥ नमस्ते कृष्णायै दिनमणिसुतायै भवकृते नमः श्रीकालिन्द्यैः जनशरणदात्र्यै शुभभुवे । नमः संशुद्धायै यदुपतिगृहिण्यैः किल नमो नमस्ते shrIvR^indAvamapulinakelyAya.ayi नमः ॥ 56॥ स्वान्तः सुखाय यमुनालहरीकृतेयं श्लोकैसचिश्च्छिखरिणीत्यभिधानवृत्तैः । प्रेम्णाऽर्पिता रविसुतापदयोश्च दुर्गा दत्ताऽभिधेन कविनन्दकिशोरजेन ॥ 57॥ इति श्रीनन्दकिशोरात्मज\-दुर्गादत्तकृता श्रीयमुनालहरी समाप्ता । ## Encoded and proofread by Mandar Mali aryavrutta at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}