% Text title : Yamunanjalih % File name : yamunAnjaliH.itx % Category : devii, nadI, devI % Location : doc\_devii % Author : S. Sundaraja, IAS Nayapalli, Bhuvaneshvaram % Transliterated by : Hiranmay % Proofread by : Hiranmay % Description/comments : Bharatodaya 95th Edition Vol 3 Edited By Hari Gopal Shastry % Latest update : December 11, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Yamunanjalih ..}## \itxtitle{.. yamunA~njaliH ..}##\endtitles ## हिमधवलहिमाद्रेर्यद्यपि त्वं प्रसूता प्रथयसि यमुने त्वं कालिमानं जलौघैः । कथमिदमिति वेत्तुं न क्षमं तेन गत्वा त्वदुदययमुनोत्रिर्देवि नासेवि येन ॥ 1॥ उपलविषममार्गेणोत्प्लुतैस्स्यन्दितं ते विहितहसितमुच्चैरुर्मिभिर्मर्मरैश्च । तटपथमधि पान्थीभूय पश्यन् जलौघं त्वदुदययमुनोत्रिं गन्तुमेकस्समर्थः ॥ 2॥ तटभुवि महिषाणां तत्र तत्रासितानां ततिरपि तव दृश्या भ्रातृवाहान्वयानाम् । त्वयि बहुमतिभाजां स्वामिनो नस्स्वसेति तव च बहुमतानां भ्रातृवाहप्रजेति ॥ 3॥ असितमहिषवृन्दैराश्रितानूपदेशैः अनुदिनमवगाढैर्गाढमालोड्यमानः । यमभगिनि तृषार्तैरेष पीतावशेषो भजति सलिलपूरस्ते ध्रुवं कालिमानम् ॥ 4॥ त्वदुपरि पतितानां पर्वतेभ्यश्शिलानां तव शुभनवतोयैः धावितक्षालितानाम् । वपुषि धवलिमानं सूर्यजे लम्भितानां मलमुपहरतीव त्वज्जले कालिमानम् ॥ 5॥ हरिरपि तव कृष्णं वीक्ष्य तोयं त्वदद्भिः असितिमपरिपुष्टिं कृष्णवेषेऽभिलष्यन् । शिशुरपि मथुरायां गोकुलेऽभूत् कुमारः तटमधि तव वृन्दारण्य आसीत् किशोरः ॥ 6॥ श्रितजनमलजालक्षालनैकव्रता त्वं यमभगिनि मदीयं क्षालयित्वा मलौघम् । त्वयि निहितमतेम गोपवेषस्य विष्णोः चरणकमलसेवां शाश्वतीं प्रापयेथाः ॥ 7॥ अधिकरतिमवेक्ष्य त्वय्यतो नन्दसूनोः तमधिजिगमिषूणां त्वज्जले मज्जितानाम् । नयनयुगविमृष्टैः कज्जलैर्वल्लवीनां नियतमधिकमासीर्नीलनीरा पुरा त्वम् ॥ 8॥ उपजिगमिषवस्तं पर्वतं सर्वसेव्यं कथमपि यमुनोत्रेः केचनातीव धन्याः । प्रथमपदि हनूमच्छट्टिमागत्य दिग्भ्यः खरनरहयरूढा वा स्वपद्भ्यां प्रयान्ति ॥ 9॥ खरकिरणसुतायाः स्थानमुत्पत्तिपूतं खरवरमधिरूढाः प्रातरुत्थाय यान्ति । खररिपुपददासच्छट्टितः प्रस्थितास्ते खरकरकुलकेतुप्रेयसीच्छद्यतीताः ॥ 10॥ खरखुरततिघातः कर्कशेनाध्वनाऽदेः खरवरमधिरूढाः ये स्वसुस्तं यमस्य । खरजलयमुनोत्रं यान्ति ते नैव यान्ति खरवरमधिरूढास्तां दिशं भ्रातुरस्याः ॥ 11॥ प्रथममनिलसूनोश्छरिग्रे सुरर्षैः तदनु सरिति सेतुर्यत्र फूलच्छहिरिन्धे । अथ भृशरमणीयो जानकीच्छट्टिरेव विलसति यमुनोत्रेरध्वनिच्छट्टिपङ्क्तिः ॥ 12॥ प्रभवति यमुनोत्रिं प्राप्तुमेको मनुष्यः इतरनरधृतस्सन् पादयात्रास्वशक्तः । नरमृतनिजकायस्स्पष्टकौबेरभोगः स भवति यमुनायाः दर्शनात् पूर्वमेव ॥ 13॥ क्वचिदुपलपथेन प्रसवन्निर्झरीभिः क्वचन हिमवृताः क्वापि शैलैर्वनाढ्यैः । हरितहरिदुपान्तः प्रान्त एष प्रशान्तः हरति झटिति कान्तस्स्वान्तमागन्तुकानाम् ॥ 14॥ विलसति यमुनोत्री मन्दिरं प्रत्नमेकं जयति पवनपुत्रः पूज्यमानो यदन्तः । निजगुरुतनयायाः क्षेत्र उत्पत्तिपूते निजगुरुवरकुण्डं रक्षति प्रेक्षमाणः ॥ 15॥ अथ हिमगिरिकूटैरावृते शान्तकान्ते हिमचयधवलाग्रस्याद्रिशृङ्गस्य पादे । शिशिरसलिलपूर्णः कुण्ड एको विशालः जगति विदितनामा भाति सप्तर्षिकुण्डः ॥ 16॥ हिमशिशिरिततोयोत्पत्य सप्तर्षिकुण्डात् प्रवहति यमुनोत्रेः पार्श्वतश्शीतधारा । क्वथितसलिलतप्यत्सूर्यकुण्डोपकण्ठे मिलति यमुनया सा तप्तकुण्डखविण्या ॥ 17॥ जयति यमभगिन्याः नेत्रमुत्क्षिप्ततप्त\- पय इह यमुनोत्री पश्यदंहोऽविनाशि । दिनमणितनया साप्यालये पार्श्ववर्ति\- न्यनुदिनमुपयातैर्वन्द्यते यात्रिवृन्दैः ॥ 18॥ अपि यदि निजनाम्ना वर्णतश्चापि कृष्णा त्वमिव बहुमताऽऽसीत् सा न कृष्णस्य पूर्वम् । अमजदभिमृतत्वं द्रौपदी साऽथ तप्त्वा तप इह यमुनोत्री द्रौपदीकुण्डपार्श्वे ॥ 19॥ प्रवहसि यमुनोत्रेस्सूर्यजे स्वच्छतोया जनपदमखिलं नः पावयन्ती तथान्ते । मिलसि सुरतटिन्या मेलनाद्यत्र जातः सुरनरमुनिसेव्यस्तीर्थराज प्रयागः ॥ 20॥ तटमधि मथुराग्रादेहलीति प्रसिद्धं वहसि नगरवृन्दं वारिणा त्वं पुनाना । हरिविहरणपूतं गोकुलं तच्च वृन्दा\- वनमपि परिरभ्य त्वं स्वयं पूयमाना ॥ 21॥ अधिककृषिकृते ते बन्धनं कारयित्वा निखिलमपि च बन्धे त्वज्जलं पूरयित्वा । अपि तटगमधस्तादव्चलं वञ्चयित्वा चरति कथमधर्म त्वां जनश्शोषयित्वा ? ॥ 22॥ यमभगिनि तथाऽपि त्वं दयामय्यमीषु शिशुषु करुणयार्द्रा काऽपि माता यथा वा । कृषिफलमपि भूयः पेयतोयं तथोज वितरसि सकलं यत् जीवनं स्वं विसृज्य ॥ 23॥ मलसलिलममेध्यं त्वय्यहो पातयित्वा विदधति हि महान्तं भारतीयाः अधर्मम् । तदपि विषमाणा पूतिदुर्गन्धजातं वहसि करुणया नः पापिनः पावयन्ती ॥ 24॥ मिहिरदुहितृभूता सा कलिन्दात्मजाता हिमगिरिसमुदेता पोष्यपुत्री हिमाद्रेः । पितृपतिभगिनी श्रीकृष्णकेलीसखी हा ! त्यजति पतिमलवा देहमाश्रित्य गङ्गाम् ॥ 25॥ उपशमयितुकामैरुग्रसंसार\-तापं उचितमुपनताभिः प्रोक्षणं यामुनाद्धिः । उतरवितनयायाः उक्तनुत्या अमुष्याः उरुफलमुपकार्याः प्रेक्षणं तैस्सकृद् वा ॥ 26॥ इति तरणिसुतायाः बालकृष्णप्रियायाः भवदहनशमन्याः भक्तिमुक्तिप्रदायाः । कविमणिरिह नाम्ना सुन्दरश्चैव राजा व्यतनुत यमुनायास्सुन्दरं स्तोत्रमेतत् ॥ 27॥ इति श्री एस्\. सुन्दराजः विरचिता यमुनाञ्जलिः समाप्ता । ## Composed by Shri S. Sundaraja IAS, Nayapalli, Bhuvaneshwar Encoded and proofread by Hiranmay \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}