यमुनास्तवम्

यमुनास्तवम्

गर्गसंहितान्तर्गतम् मान्धातोवाच - यमुनायाः स्तवं दिव्यं सर्वसिद्धिकरं परम् । सौभरे मुनिशार्दूल वद मां कृपया त्वरम् ॥ १॥ श्रीसौभरिरुवाच - मार्तण्डकन्यकायास्तु स्तवं श‍ृणु महामते । सर्वसिद्धिकरं भूमौ चातुर्वर्ग्यफलप्रदम् ॥ २॥ कृष्णवामांसभूतायै कृष्णायै सततं नमः । नमः श्रीकृष्णरूपिण्यै कृष्णे तुभ्यं नमो नमः ॥ ३॥ यः पापपङ्काम्बुकलङ्ककुत्सितः कामी कुधीः सत्सु कलिं करोति हि । वृन्दावनं धाम ददाति तस्मै नदन्मिलिन्दादि कलिन्दनन्दिनी ॥ ४॥ कृष्णे साक्षात्कृष्णरूपा त्वमेव वेगावर्ते वर्तसे मत्स्यरूपी । ऊर्मावूर्मौ कूर्मरूपी सदा ते बिन्दौ बिन्दौ भाति गोविन्ददेवः ॥ ५॥ वन्दे लीलावतीं त्वां सघनघननिभां कृष्णवामांसभूतां वेगं वै वैरजाख्यं सकलजलचयं खण्डयन्तीं बलात्स्वात् । छित्वा ब्रह्माण्डमारात्सुरनगरनगान् गण्डशैलादिदुर्गान् भित्वा भूखण्डमध्ये तटनिधृतवतीमूर्मिमालां प्रयान्तीम् ॥ ६॥ दिव्यं कौ नामधेयं श्रुतमथ यमुने दण्डयत्यद्रितुल्यं पापव्यूहं त्वखण्डं वसतु मम गिरां मण्डले तु क्षणं तत् । दण्ड्यांश्चाकार्यदण्ड्या सकृदपि वचसा खण्डितं यद्गृहीतं भ्रातुर्मार्तण्डसूनोरटति पुरि दृढस्ते प्रचण्डोऽतिदण्डः ॥ ७॥ रज्जुर्वा विषयान्धकूपतरणे पापाखुदर्वीकरी । वेण्युष्णिक् च विराजमूर्तिशिरसो मालास्ति वा सुन्दरी । धन्यं भाग्यमतः परं भुवि नृणां यत्रादिकृद्वल्लभा । गोलोकेऽप्यतिदुर्लभातिशुभगा भात्यद्वितीया नदी ॥ ८॥ गोपीगोकुलगोपकेलिकलिते कालिन्दि कृष्णप्रभे त्वत्कूले जललोलगोलविचलत्कल्लोलकोलाहलः । त्वत्कान्तारकुतूहलालिकुलकृज्झङ्कारकेकाकुलः कूजत्कोकिलसङ्कुलो व्रजलतालङ्कारभृत्पातु माम् ॥ ९॥ भवन्ति जिह्वास्तनुरोमतुल्या गिरो यदा भूसिकता इवाशु । तदप्यलं यान्ति न ते गुणान्तं सन्तो महान्तः किल शेषतुल्याः ॥ १०॥ कलिन्दगिरिनन्दिनीस्तव उषस्ययं वापरः श्रुतश्च यदि पाठितो भुवि तनोति सन्मङ्गलम् । जनोऽपि यदि धारयेत्किल पठेच्च यो नित्यशः स याति परमं पदं निजनिकुञ्जलीलावृतम् ॥ ११॥ इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे श्रीसौभरिमान्धातृसंवादे श्रीयमुनास्तवो नाम सप्तदशोऽध्यायः ॥ १७॥ Garga Samhita, Madhuryakhanda, Adhaya 17 Encoded by Vishwas Bhide vrbhide at rediffmail.com http://satsangdhara.net/ Proofread by PSA Easwaran
% Text title            : yamunAstavam from Gargasamhita
% File name             : yamunAstavamgargasamhitA.itx
% itxtitle              : yamunAstavam (gargasaMhitAntargatam)
% engtitle              : yamunAstavam from Gargasamhita
% Category              : devii, nadI, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide vrbhide at rediffmail.com
% Proofread by          : Vishwas Bhide, PSA Easwaran
% Description-comments  : gargasamhitA
% Indexextra            : (satsangdhArA, Scan)
% Acknowledge-Permission: Vishwas Bhide http://satsangdhara.net/
% Latest update         : February 3, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org