% Text title : yoginiihRidayam.h % File name : yoginii.itx % Category : हृदय, देवी, otherforms, देवी, योगिनी, काश्मीरशैवदर्शनम्, yogini % Location : doc\_devii % Transliterated by : Michael Magee % Proofread by : Mike Magee % Description-comments : yoginiihRidayam % Latest update : October 7, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. YoginihRidayam ..}## \itxtitle{.. yoginIhR^idayam ..}##\endtitles ## \section{atha prathamaH paTalaH} श्रीदेव्युवाच \- देवदेव महादेव परिपूर्णप्रथामय । वामकेश्वरतन्त्रेऽस्मिन्नज्ञातर्थास्त्वनेकशः ॥ 1॥ तांस्तानर्थानशेषेण वक्तुमर्हसि भैरव । श्रीभैरव उवाच शृणु देवि महागुह्यं योगिनिहृदयं परम् ॥ 2॥ त्वत्प्रीत्या कथयाम्यद्य गोपनीयं विशेषतः । कर्णात्कर्णोर्पदेशेन सम्प्राप्तमवनीतलम् ॥ 3॥ न देयं परशिष्येभ्यो नास्तिकेभ्यो न चेश्वरि । न शुश्रूषालसानाञ्च नैवानर्थप्रदायिनाम् ॥ 4॥ परीक्षिताय दातव्यं वत्सरार्धोषिताय च । एतज्ज्ञात्वा वररोहे सद्यः खेचरतां व्रजेत् ॥ 5॥ चक्रसङ्केतको मन्त्रपूजासङ्केतकौ तथा । त्रिविधस्त्रिपुरादेव्याः सङ्केतः परमेश्वरि ॥ 6॥ यावदेतन्न जानाति सङ्केतत्रयमुत्तमम् । न तावत्रिपुराचक्रे परमाज्ञाधरो भवेत् ॥ 7॥ तच्छक्तिपञ्चकं सृष्ट्या लयेनाग्निचतुष्टयम् । पञ्चशक्तिचतुर्वह्निसंयोगाच्चक्रसम्भवः ॥ 8॥ एतच्चक्रावतारन्तु कथयामि तवानघे । यदा सा परमा शक्तिः स्वेच्छया विश्वरूपिणी ॥ 9॥ स्फुरत्तामात्मनः पश्येत्तदा चक्रस्य सम्भवः । शून्याकाराद्विसर्गान्ताद् बिन्दोः प्रस्पन्दसंविदः ॥ 10॥ प्रकाशपरमार्थत्वात् स्फुरत्तालहरीयुतात् । प्रसृतं विश्वलहरीस्थानं मातृत्रयात्मकम् ॥ 11॥ बैन्दवं चक्रमेतस्य त्रिरूपत्वं पुनर्भवेत् । धर्माधर्मौ तथात्मानो मातृमेयौ तथा प्रमा ॥ 12॥ नवयोन्यात्मकं चक्रं चिदानन्दघनं महत् । चक्रं नवात्मकमिदं नवधा भिन्नमन्त्रकम् ॥ 13॥ बैन्दवासनसंरूढसंवर्तानलचित्कलम् । अम्बिकारूपमेवेदमष्टारस्थं स्वरावृतम् ॥ 14॥ नवत्रिकोणस्फुरितप्रभारूपदशारकम् । शक्त्यादिनवपर्यन्तदशार्णस्फूर्तिकारकम् ॥ 15॥ भूततन्मात्रदशकप्रकाशालम्बनत्वतः । द्विदशारस्फुरद्रूपं क्रोधीशादिदशारकम् ॥ 16॥ चतुश्चक्रप्रभारूपसंयुक्तपरिणामतः । चतुर्दशाररूपेण संवित्तिकरणात्मना ॥ 17॥ खेचर्यादिजयान्तार्णपरमार्थप्रथामयम् । एवं शक्त्यनलाकारस्फुरद्रौद्रीप्रभामयम् ॥ 18॥ ज्येष्टारूपचतुष्कोणं वामारूपभ्रमित्रयम् । चिदंशान्तस्त्रिकोणं च शान्त्यतिताष्टकोणकम् ॥ 19॥ शान्त्यंशद्विदशारञ्च तथैव भुवनारकम् । विद्याकलाप्रमारूपदलाष्टकसमावृतम् ॥ 20॥ प्रतिष्टावपुषा सृष्टस्फुरद्द्व्यष्टदलाम्बुजम् । निवृत्त्याकारविलसच्चतुस्ष्कोणविराजितम् ॥ 21॥ त्रैलोक्यमोहनाद्ये तु नवचक्रे सुरेश्वरि । नादो बिन्दुः कला ज्येष्टा रौद्रीई वामा तथा पुनः ॥ 22॥ विषघ्नीई दूतरी चैव सर्वानन्दा क्रमात् स्थिताः । निरंशौ नादबिन्दू च कला चेच्छास्वरूपकम् ॥ 23॥ ज्येष्टा ज्ञानं क्रिया शेषमित्येवं त्रितयात्मकम् । चक्रं कामकलारूपं प्रसारपर,मार्थतः ॥ 24॥ अकुले विषुसंज्ञे च शक्ते वह्नौ तथा पुनः । नाभावनाहते शुद्धे लम्बिकाग्रे भ्रुवोऽन्तरे ॥ 25॥ बिन्दौ तदर्धे रोधिन्यां नादे नादान्त एव च । शक्तौ पुनर्व्यापिकायां समनोन्मनि गोचरे ॥ 26॥ महाबिन्दौ पुनश्चैव त्रिधा चक्रं तु भावयेत् । आज्ञान्तं सकलं प्रोक्तं ततः सकलनिष्कलम् ॥ 27॥ उन्मन्यन्तं परे स्थाने निष्कलञ्च त्रिधा स्थितम् । दीपाकारोऽर्धमात्रश्च ललाटे वृत्त् इष्यते ॥ 28॥ अर्धचन्द्रस्तथाकारः पादमात्रस्तदूर्ध्वके । ज्योत्स्नाकारा तदष्टांशा रोधिनी त्र्यस्रविग्रहा ॥ 29॥ बिन्दुद्वयान्तरे दण्डः शेवरूपो मणिप्रभः । कलांशो द्विगुणांशश्च नादान्तो विद्युदुज्ज्वलः ॥ 30॥ हलाकारस्तु सव्यस्थबिन्दुयुक्तो विराजते । शक्तिर्वामस्थबिन्दुद्यत्स्थिराकारा तथा पुनः ॥ 31॥ व्यापिका बिन्दुविलसत्त्रिकोणाकारतां गता । बिन्दुद्वयान्तरालस्था ऋजुरेखामयी पुनः ॥ 32॥ समना बिन्दुविलसदृजुरेखा तथोन्मना । शक्त्यादीनां वपुः स्फूर्जद्द्वादशादित्यसन्निभम् ॥ 33॥ चतुःषष्टिस्तदूर्ध्वं तु द्विगुणं दिगुणं ततः । शक्त्यादीनां तु मात्रांशो मनोन्मन्यास्तथोन्मनी ॥ 34॥ दैशकालानवच्छिन्नं तदूर्ध्वे परमं महत् । निसर्गसुन्दरं तत्तु परानन्दविघूर्णितम् ॥ 35॥ आत्मनः स्फुरणं पश्येद्यदा सा परमा कला । अम्बिकारूपमापन्न परा वाक् ससुदीरिता ॥ 36॥ बीजभावस्थितं विश्वं स्फुटीकर्तुं यदोन्मुखी॥ वामा विश्वस्य वमनादङ्कुशाकारतां गता ॥ 37॥ इच्छाशक्तिस्तदा सेयं पश्यन्ती वपुषा स्थिता । ज्ञानशक्तिस्तथा ज्येष्टा मध्यमा वागुदीरिता ॥ 38॥ ऋजुरेखामयी विश्वस्थितौइ प्रथितविग्रहा । तत्संहृतिदशायां तु बैन्दवं रूपमास्थिता ॥ 39॥ प्रत्यावृत्तिक्रमेणैवं शृङ्गटवपुरुज्ज्वला । क्रियाशक्तिस्तु रौद्रीयं वैखरी विश्वविग्रहा ॥ 40॥ भासनाद्विश्वरूपस्य स्वरूपे बाह्यतोऽपि च । एताश्चतस्त्रः शक्त्यस्तु का पू जा ओ इति क्रमात् ॥ 41॥ पीठाः कन्दे पदे रूपे रूपातीते क्रमात् स्थिताः । चतुरस्त्रं तथ बिन्दुषट्कयुक्तं च वृत्तकम् ॥ 42॥ अर्धचन्द्रं त्रिकोणं च रूपाण्येषां क्रमेण तु । पीतो धूम्रस्तथा श्वेतो रक्तो रूपं च कीर्तितम् ॥ 43॥ स्वयम्भुर्बाणलिङ्गं च इतरं च परं पुनः । पीठेष्वेतानि लिङ्गानि संस्थितानि वरानने ॥ 44॥ हेमबन्धृककुसुमशरच्चन्द्रनिभानि तु । स्वावृतं त्रिकूटं च महालिङ्गं स्वयम्भुवम् ॥ 45॥ कादितान्ता क्षरोपेतं बाणलिङ्गं त्रिकोणकम् । कदम्बगोलकाकारं थादिसान्ताक्षरावृतम् ॥ 46॥ सूक्ष्मरूपं समस्तार्णवृतं परमलिङ्गकम् । बिन्दुरूपं परानन्दकन्दं नित्यपओदितम् ॥ 47 बीअत्रितययुक्तास्य सकस्य मनोः पुनः । एतानि वाच्यरूपाणि कुलकौलमयानि तु ॥ 48॥ जाग्रत्स्वप्नसुषुप्त्याख्यतुर्यरूपाण्यमूनि तु । अतितं तु परं तेजः स्वसंविदुदयात्मकम् ॥ 49॥ स्वेच्छाविश्वमयोल्लेखखचितं विश्वरूपकम् । चैतन्यमात्मनो रूपं निसर्गानन्दसुन्दरम् ॥ 50॥ मेयमातृप्रमामानप्रसरैः संकुचत्प्रभम् । शृङ्गाटरूपमापन्नमिच्छाज्ञानक्रियात्मकम् ॥ 51॥ विश्वाकारप्रथाधारनिजरूपशिवाश्रयम् । कामेश्वराङ्कपर्यङ्कनिविष्टमतिसुन्दरम् ॥ 52॥ इच्छाशक्तिमयं पाशमङ्कुशं ज्ञनरूपिणम् । क्रियाशक्तिमये बाणधनुषी दधदुज्ज्वलम् ॥ 53॥ आश्रयाश्रयिभेदेन अष्टधा भिन्नहेतिमत् । अष्टारचक्रसंरूढं नवचक्रासनस्थितम् ॥ 54॥ एवंरूपं परं तेजः श्रीचक्रवपुषा स्थितम् । तदीयशक्तिनिकरस्फुरदूर्मिसमावृतम् ॥ 55॥ चिदात्मभित्तौ विश्वस्य प्रकाशामर्शने यदा । करोति स्वेच्छया पूर्णविचिकीर्षासमन्विता ॥ 56॥ क्रियाशक्तिस्तु विश्वस्य मोदनाद् द्रावणात्तथा । मुद्राख्या सा यदा संविदम्बिका त्रिकलामयी ॥ 57॥ त्रिखण्डारूपमापन्ना सदा सन्निधिकारिणी । सर्वस्य चक्रराजस्य व्यापिका परिकीर्तित ॥ 58॥ योनिप्राचुर्यतः सैषा सर्वसंक्षोभिका पुनः । वामाशक्तिप्रधानेयं द्वारचक्रे स्थिता भवेत् ॥ 59॥ क्षुब्धाविश्वस्थिततिर्करी ज्येष्टाप्राचुर्यमाश्रिता । स्थूलनादकलारूपा सर्वानुग्रहकारिणी ॥ 60॥ सर्वाशपूरणाख्ये तु सैषा स्फुरितविग्रहा । ज्येष्टावामासमन्त्वेन सृष्टेः प्राधान्यमाश्रिता ॥ 61॥ आकर्षिणी तु मुद्रेयं सर्वसंक्षोभिणी स्मृता । व्योमद्वयान्तरालस्थबिन्दुरूपा महेश्वरि ॥ 62॥ शिवशक्त्यात्मसंश्लेषाद्दिव्याकेशकरी स्मृता । चतुर्दशारचक्रस्था संविदानन्दविग्रहा ॥ 63॥ बिन्द्वन्तरालविलसत्सूक्ष्म रेखाशिखामयी । ज्येष्टाशक्तिप्रधाना तु सर्वोन्मादनकारिणी ॥ 64॥ दशारचक्रमास्थाय संस्थिता वीरवन्दिते । वामाशक्तिप्रधाना तु महाङ्कुशमयी पुनः ॥ 65॥ तद्वद्विश्वं वमन्ती सा दिव्तीये तु दशारके । संस्थिता मोदनपरा मुद्रारूपत्वमास्थिता ॥ 66॥ धर्माधर्मस्य संघट्टादुत्थिता वित्तीरूपिणी । विकल्पोत्थक्रियालोपरूपदोषविधातिनी ॥ 67॥ विकल्परूपरोगाणां हारिणी खेचरी परा । सर्वरोगहराख्ये तु चक्रे संविन्मयी स्थिता ॥ 68॥ शिवशक्तिसमाश्लेषस्फुरद्व्योमान्तरे पुनः । प्रकाशयति विश्वं सा सूक्ष्मरूपस्थित सदा ॥ 69॥ बीजरूपा महामुद्रा सर्वसिद्धिमये स्थिता । सम्पूर्णस्य प्रकाशस्य लाभभूमिरियं पुनः ॥ 70॥ योनिमुद्रा कलारूपा सर्वानन्दमये स्थिता । क्रिया चैतन्यरूपत्वादेवं चक्रमयं स्थितम् ॥ 71॥ इच्छारूपं परं तेजाः सर्वदा भावयेद् बुधः । त्रिधा च नवधा चैव चक्रसङ्केतकः पुनः ॥ 72॥ वह्निनैकेन शक्तिभ्यां द्वाभ्यां चैकोऽप्रः पुनः । तैश्च वह्नित्रयेणापि शक्तीनां त्रितयेन च ॥ 73॥ पद्मद्वयेन चान्यः स्याद् भूगृहत्रितयेन च । पञ्चशक्ति चतुर्वह्निपद्मद्वयमहीत्रयम् ॥ 74॥ परिपूर्णं महचक्रं तत्प्रकारः प्रदर्श्यते । तत्राद्यं नवयोनि स्यात् तेन द्विदशासंयुतम् ॥ 75॥ मनुयोनि परं विद्यात् तृतीयं तदनन्तरम् । अष्टद्व्यष्टदलोपेतं चतुरस्रत्रयान्वितम् ॥ 76॥ चक्रस्य त्रिप्रकारत्वं कथितं परमेश्वरि । सृष्टिःस्यान्नवयोन्यादिपृथ्व्यन्तं संहृति पुनः ॥ 77॥ पृथ्व्यादिनवयोन्यन्तमिति शास्त्रस्य निर्णयः । एतत्समष्टिरूपं तु त्रिपुराचक्रमुच्यते ॥ 78॥ यस्य विज्ञानमात्रेण त्रिपुराज्ञानवान् भवेत् । चक्रस्य नवधात्वं च कथयामि तव प्रिये ॥ 79॥ आदिमं भूत्रयेण स्याद् द्वितीयं षोडशारकम् । अन्यदष्टदलं प्रोक्तं मनुकोणमनन्तरम् ॥ 80॥ पञ्चमं दशकोणं स्यात् षष्टं चापि दशारकम् । सप्तमं वसुकोणं स्यान्मध्यत्र्यस्रमथाष्टमम् ॥ 81॥ नवमं त्र्यस्रमध्यं स्यात् तेषां नामान्यतः शृणु । त्रैलोक्यमोहनं चक्रं सर्वाशापरिपूरकम् ॥ 82॥ सर्वसंक्षोभणं गौरि सर्वासौभाग्यदायकम् । सर्वार्थसाधकं चक्रं सर्वरक्षाकरं परम् ॥ 83॥ सर्वरोगहरं देवि सर्वसिद्धिमयं तथा । सर्वानन्दमयं चापि नवमं शृणु सुन्दरि ॥ 84॥ अत्र पुज्या महादेवी महात्रिपुरसुन्दरी । परिपूर्णं महाचक्रमजरामरकारकम् ॥ 85॥ एतमेव महाचक्रसङ्केतः परमेश्वरि । कथितस्त्रिपुरादेव्या जीवन्मुक्तिप्रवर्तकः ॥ 86॥ इति प्रथमः पटलः समाप्तः । \section{atha dvitIyaH paTalaH} मन्त्रसङ्केतं दिव्यमधुना कथ्यामि ते । यद्वेत्ता त्रिपुराकारो विरचक्रेश्वरो भवेत् ॥ 1॥ करशुद्धिकरो त्वाद्या द्वितीया चात्मरक्षिका । आत्मासनगता देवी तृतीया तदनन्तरम् ॥ 2॥ चक्रासनगता पश्चात् सर्वमन्त्रासनस्थिता । साध्यसिद्धासना ष्ष्टा मायालक्ष्मीमयी परा ॥ 3॥ मूर्तिविद्या च सा देवी सप्तमो परिकीर्तिता । अष्टम्यावाहिनी विद्या नवमा भैरवी परा ॥ 4॥ मूलविद्या तथा ख्याता त्रैलोक्यवशकारिणी । एवं नवप्रकारास्तु पूजाकाले प्रयत्नतः ॥ 5॥ एताः क्रमेण न्यस्तव्याः साधकेन कुलेश्वरि । पादाग्रजङ्घाजानूरुगुदलिङ्गाग्रकेषु च ॥ 6॥ आधरे विन्यसन्मूर्ति तस्यामावाहिनीं न्यसेत् । मूलेन व्यापकन्यासः कर्तव्यः परेम्श्वरि ॥ 7॥ अकुलादिषु पूर्बोक्तस्थानेषु परिचिन्तयेत् । चक्रेश्वरिसमायुक्तं नवचक्रं पुरोदितम् ॥ 8॥ तासां नामानि वक्ष्यामि यथानुक्रमयोगतः । तत्राद्या त्रिपुरा देवी द्वितीया त्रिपुरेश्वरी ॥ 9॥ तृतीया च तथा प्रोक्ता देवी त्रिपुरसुन्दरी । चतुर्थी च महादेवी देवी त्रिपुरवासिनी ॥ 10॥ पञ्चमी त्रिपुरा श्रीः स्यात् षष्टी त्रिपुरमालिनी । सप्तमी त्रिपुरा सिद्धिरष्टमी त्रिपुराम्बिका ॥ 11॥ नवमी तु माहदेवी महात्रिपुरसुन्दरी । पूजयेच्च क्रमादेता नवचक्रे पुरोदिते ॥ 12॥ एवं नवप्रकाराद्या पुजाकले तु पार्वति । एकाकारा ह्याद्यशक्तिरजरामरकारिणी ॥ 13॥ मन्त्रसङ्केतकस्तस्या नानाकारो व्यवस्थितः । नानामन्त्रकर्मेणैव पारम्पर्येण लभ्यते ॥ 14॥ षडविधस्तं तु देवेशि कथयामि तवानधे । भावार्थः सम्प्रदायार्थो निगमार्थश्च कौलिकः ॥ 15॥ तथा सर्वरहस्यार्थो महातत्त्वार्थ एव च । अक्षरार्थो हि भावार्थः केवलः परमेश्वरि ॥ 16॥ योगिनीभिस्तथा विरैर्वीरेन्द्राइः सर्वदा प्रिये । shivashaktisamAyogA~jjanito मन्त्रराजकः ॥ 17॥ तन्मयीं परमानन्दनन्दितां स्पन्दरूपिणीम् । निसर्गसुन्दरीं देवीं ज्ञात्वा स्वैरमुपासते ॥ 18॥ शिवशक्त्यात्मसंघट्टरूपे ब्रह्माणि शाश्वते । तत्प्रथाप्रसराश्लेषभुवि त्वैन्द्रोपलक्षिते ॥ 19॥ ज्ञातृज्ञानमयाकारसननान्मन्त्ररूपिणी । तेषां समष्टिरूपेण पराशक्तिस्तु मातृका ॥ 20॥ मध्यबिन्दुविसर्गान्तः समास्थानमये परे । कुटिलारूपके तस्याः प्रतिरूपे वियत्कले ॥ 21॥ मध्यप्राणप्रथारूपपस्पन्दव्योम्नि स्थित पुनः । मध्यमे मन्त्रपिण्डे तु तृतीये पिण्डके पुनः ॥ 22॥ राहुकूटाद्वयस्फूर्जच्चलत्तासंस्थितस्य तु । धर्माधर्मस्य वाच्यस्य विषामृतमयस्य च ॥ 23॥ वाचक्राक्षरसंयोगात् कथिता विश्वरूपिणी । तेषां समष्टिरूपेण पराशक्तिं तु मातृकाम् ॥ 24॥ कूटत्रयात्मिकां देवीं समष्टिव्यष्टिरूपिणिम् । आद्यां शक्तिं भावयन्तो भावार्थमिति मन्वते ॥ 25॥ सम्प्रदायो महाबोधरूपो गुरुमुखे स्थितः । विश्वाकारप्रथायास्तु महत्त्वञ्च यदाश्रयम् ॥ 26॥ शिवशक्त्याद्यया मूलविद्यया परमेश्वरि । जगत्कृत्स्नं तया व्याप्तं शृणुष्वावहिता प्रिये ॥ 27॥ पञ्चभूतमयं विश्वं तन्मयी सा सदानघे । तन्मयी मूलविद्या च तदद्य कथयाम्मि ते ॥ 28॥ हकाराद् व्योम सम्भूतं ककारात्तु प्रभञ्जनः । रेफादग्निः सकाराच्च जलतत्त्वस्य सम्भवः ॥ 29॥ लकारात्,h पृथिवी जाता तस्माद् विश्वमयी च सा । गुणाःपञ्चदश प्रोक्ता भूतानं तन्मयी शिवा ॥ 30॥ यस्य यस्य पदार्थस्य सा या शक्तिरुदीरिता । सा सा सर्वेश्वरी देवी स स सर्वो महेश्वरः ॥ 31॥ व्याप्ता पञ्चदशार्णः सा विद्या भूतगुणात्मिकाः । पञ्चभिश्च तथा षड् भिश्चतुर्भिरपि चाक्षरः ॥ 32॥ स्वरव्यञ्जनभेदेन सप्तत्रिंशत्प्रभेदेनी । सप्तत्रिंशत्प्रभेदेन षट् त्रिंशतत्त्वरूपिणी ॥ 33॥ तत्त्वातीतस्वभावा च विद्यैषं भाव्यते सदा । पृथिव्यादिषु भूतेषु व्यापकं चोत्तरोत्तरम् ॥ 34॥ भूतं त्वधस्तनं व्याप्यं तद् गुणा व्यापकाश्रयाः । व्याप्येष्ववस्थिता देवि स्थूलसूक्ष्मविभेदतः ॥ 35॥ तस्माद्व्योमगुणः शब्दो वाय्वादीन् व्याप्य संस्थितः । व्योमबिहैस्तु विद्यास्थैर्लक्षयेच्छब्दपञ्चकम् ॥ 36॥ तेषां कारुणरूपेण स्थित ध्वनिमयं परम् । भवेद् गुणवतां बीजं गुणानामपि वाचकम् ॥ 37॥ कार्यकारणभावेन तयोरैक्य विवक्षया । महामायात्रयेणापि कारणेन च बिन्दुना ॥ 38॥ वाय्वाग्निजलभूमीनां स्पर्शानां च चतुष्टयम् । उत्पन्नं भावयेद् देवि स्थूलसूक्ष्मविभेदतः ॥ 39॥ रूपाणां त्रितयं तद्वत् त्रिभी रेफैर्विभावितम् । प्रधानं तेजसो रूपं तद् बीजेन हि जन्यते ॥ 40॥ विद्यास्थैश्चन्द्रबीजैस्तु स्थूलसूक्ष्मो रसः स्मृतः । सम्बन्धो विदितो लोके रसस्याप्यमृतस्य च ॥ 41॥ वसु धाया गुणो गन्धस्तल्लिपिर्गन्धवाचिका । भुवनत्रयसम्भन्धात् त्रिधात्वं तु महेश्वरि ॥ 42॥ अशुद्धशुद्धमिश्राणां प्रमातॄणां परं वपुः । क्रोधीशत्रितये नाथ विद्यास्थेन प्रकाश्यते ॥ 43॥ श्रीकण्ठदशकं तद्वद व्यक्तस्यापि वाचकः । प्राणरूपस्थितो देवि तद्वदेकादशः परः ॥ 44॥ एकः सन्नेव पुरुषो बहुधा कायते हि सः । रुद्रेश्वरसदेशाख्या देवता मितविग्रहाः ॥ 45॥ बिन्दुत्रयेण कथिता अमितामितविग्रहाः । शान्तिः शक्तिश्च शम्भुश्च नादत्रितयबोधनाः ॥ 46॥ वागुरामूलवलये सूत्राद्याः कवलीकृताः । तथा मन्त्राः समस्ताश्च विद्यायामत्र संस्थिताः ॥ 47॥ गुरुक्रमेण सम्प्राप्तः सम्प्रदायार्थ ईरितः । निगर्भार्थो महदेवि शिवगुर्वात्मगोचरः ॥ 48॥ शिवगुर्वात्मनामैक्यानुसंधानात्तदात्मकम् ॥ 49॥ निष्कलत्वं शिवे बुध्वा तद्रूपत्वं गुरोरपि । तन्निरीक्षणसामर्थ्यादात्मनश्च शिवात्मताम् ॥ 50॥ भावयेदभक्तिनम्रः सङ्कोचोन्मेषाकलङ्कितः । कौलिकं कथयिष्यामि चक्रदेवतयोरपि ॥ 51॥ विद्यागुर्वात्मनामैक्यं तत्प्रकारः प्रदर्श्यते । लकारैश्चतुरस्राणि वृत्तत्रितयसंयुतम् ॥ 52॥ सरोरुहद्वयं शक्तैरग्नीषोमात्मकं प्रिये । हृल्लेखात्रयसंभूतैरक्षरैर्नवसङ्ख्यकैः ॥ 53॥ बिन्दुत्रययुतैर्जातं नवयोन्यात्मकं प्रिये । मण्डलत्रययुक्तं तु चक्रं शक्त्यनलात्मकम् ॥ 54॥ व्योमबीजत्रयेणैव प्रमातृत्रित्यान्वितम् । इच्छाज्ञानक्रियारूपमादनत्रयसंयुतम् ॥ 55॥ सदाशिवासनं देवि महाबिन्दुमयं परम् । इत्थं मन्त्रात्मकं चक्रं देवतायाः परं वपुः ॥ 56॥ एकादशाधिकशतदेवतात्मतया पुनः । गणेशत्वं महादेव्याः ससोमरविपावकैः ॥ 57॥ इच्छाज्ञानक्रियाभिश्च गुणत्रययुतैः पुनः । ग्रहरूपा च सा देवी ज्ञानकर्मेन्द्रियैरपि ॥ 58॥ तदर्थैरेव देवेशि करणैरान्तरैः पुनः । प्रकृत्या च गुणेनापि पुंस्त्वबन्धेन चात्मना ॥ 59॥ नक्षत्रविग्रहा जाता योगिनीत्वमथोच्यते । त्वगादिधातुनाथाभिर्डाकिन्यादिभिरप्यसौ ॥ 60॥ वर्गाष्टकनिविष्टाभिर्योगिनीभिश्च संयुता । योगिनीरूपमास्थाय राजते विश्वविग्रा ॥ 61॥ प्राणापानौ समानश्चोदनव्यानौ तथा पुनः । नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥ 62॥ जीवात्मा पर्मात्मा चैत्येतै राशिस्वरूपिणी । अकथादित्रिपङ्क्त्यात्मा तार्तियादिक्रमेण सा ॥ 63॥ गणेशोऽभून्महाविद्या परावागादिवाङ्मयी । बीजबिन्दुध्वनीनां च त्रिकूटेषु ग्रहात्मिका ॥ 64॥ हृल्लेखात्रयसंभूतैस्तिथिसंख्यैस्तथाक्षरैः । अन्यैर्द्वादशभिर्वर्णैरेषा नक्षत्ररूपिणी ॥ 65॥ विद्यानन्तर्भूतशक्त्याद्यैः शाक्तैः षड् भिस्तथाक्षरैः । योगिनीत्वं च विद्याय राशित्वं चान्त्यवर्जितैः ॥ 66॥ एवं विश्वप्रकारा च चक्र रूपा महेश्वरी । देव्या देहे यथा प्रोक्तो गुरुदेहे तथैव हि ॥ 67॥ तत्प्रसादाच्च शिष्योऽपि तद्रूपः सम्प्रजायते । इत्येवं कौलिकार्थस्तु कथितो विरवन्दिते ॥ 68॥ तथा सर्वरह्स्यार्थं कथयामि तवानघे । मूलाधारे तडिद्रूपे वाग्भवाकारतां गते ॥ 69॥ अष्टात्रिंशत्कलायुक्तपञ्चाशद्वर्णविग्रहा । विद्या कुण्डलिनीरूपा मण्दलत्रयभेदिनी ॥ 70॥ तडित्कोटिनिभप्रख्या बिसतन्तुनिभाकृतिः । व्योमेन्दुमण्डलासक्ता सुधास्त्रोतःस्वरूपिणी ॥ 71॥ सदा व्याप्तजगत् कृत्स्ना सदानन्दस्वरूपिणी । एषा स्वात्मेति बुद्धिस्तु रहस्यार्थो महेश्वरि ॥ 72॥ महातत्त्वार्थं इति यत्तच देवि वदामि ते । निष्कले प्रमे सूक्ष्मे निर्लक्ष्ये भाववर्जिते ॥ 73॥ व्योमातीते परे तत्त्वे प्रकाशानन्दविग्रहे । विश्वोत्तिर्णे विश्वमये तत्त्वे स्वात्मनियोजनम् ॥ 74॥ तदा प्रकाशमानत्वं तेजसां तमसामपि । अविनाभावरूपत्वं तस्माद्विश्वस्य सर्वतः ॥ 75॥ प्रकाशते महातत्त्वं दिव्यक्रीडारसोज्ज्वले । निरस्तसर्वसंकल्पविकल्पस्थितिपूर्वकः ॥ 76॥ रहस्यार्थो मया गुप्तः सद्यः प्रत्ययकारकः । महाज्ञानार्णवे दृष्टः शङ्का तत्र न पार्वति ॥ 77॥ विद्यापीठनिबद्धेषु संस्थितो दिव्यसिद्धिदः । कौलाचारपरैर्देवि पादुकाभावनापरैः ॥ 78॥ योगिनीमेलनोद्युक्तैः प्राप्तविद्याभिषेचनैः । शङ्काकलङ्कविगतैः सदा मुदितमानसैः ॥ 79॥ पारम्पर्येण विज्ञातरहस्यार्थविशारदैः । लभ्यते नान्यथ देवि त्वां शपेकुलसुन्दरि ॥ 80॥ पारम्पर्यविहीना ये ज्ञानमात्रेण गर्विताः । तेषां समयलोपेन विकुर्वन्ति मरीचयः ॥ 81॥ यस्तु दिव्यरसास्वादमोदमानविमर्शनः । देअतातिथिनक्षत्रे वारेऽपि च विवस्वतः ॥ 82॥ मरीचीन् प्रीणयत्येव मदिरानन्दघूर्णितः । सर्वदा च विशेषण लभते पूर्णबोधताम् ॥ 83॥ एवंव्हावस्तु देवेशि देशिकेन्द्रप्रसादतः । महाज्ञानमयो देवि सद्यः सम्प्राप्यते नरैः ॥ 84॥ एवमेतत्प्रदं ज्ञानं विद्यार्णागमगोचरम् । देवि गुह्यप्रियेणैव व्याख्यातं दुर्गि षड् विधम् । सद्यो यस्य प्रबोधेन वीरचक्रेश्वरो भवेत् ॥ 85॥ इति द्वितीयः पटलः समाप्तः । \section{atha tR^itAyaH paTalaH} पूजासङ्केतमधुना कथयामि तवानघे । यस्य प्रबोधमात्रेण जिवन्मुक्तः प्रमोदते ॥ 1॥ तव नित्योदिता पूजा त्रिभिर्भेदैर्व्यवस्थिता । परा चाप्यपर गौरि तृतीया च परापरा ॥ 2॥ प्रथमाद्वैतभावस्था सर्वप्रसरगोचरा । द्वितीया चक्रपूजा च सदा निष्पाद्यते मया ॥ 3॥ एवं ज्ञानमये देवि तृतीया तु परापरा । उत्तमा सा परा ज्ञेया विधानं शृणु साम्प्रतम् ॥ 4॥ महापद्मवनान्तस्थे वाग्भवे गुरुपादुकाम् । आप्यायितजगद्रूपां पर्मामृतवर्षिणीम् ॥ 5॥ सञ्चिन्त्य परमाद्वैतभावनामृतघूर्णितः । दहरान्तरसंसर्पन्नादालोकनतत्परः ॥ 6॥ विकल्परूपसंजल्पविमुखोऽन्तर्मुखः सदा । चित्कलोल्लासदलितसंकोचस्त्वतिसुन्दरः । इन्द्रियप्रीणनद्रव्यैविं हितस्वात्मपूजनः ॥ 7॥ न्यासं निर्वर्तयेदेहे षोढान्यासपुरःसरम् । गणेशैः प्रथमो न्यासो द्वितीतस्तु ग्रहैर्मतः ॥ 8॥ नक्षत्रैश्च तृतीयः स्याद्योगिनीभिश्चतुर्थकः । राशिभिः पञ्चमो न्यासः षष्ठः पीठैर्निगद्यते ॥ 9॥ षोढान्यासस्त्वयं प्रोक्तः सर्वत्रैवापराजितः । एवं यो न्यस्तगात्रस्तु स पूज्यः सर्वयोगिभिः ॥ 10॥ नास्त्यस्य पूज्यो लोकेषु पितृमातृमुखो जनः । स एव पूज्यः सर्वेषां स स्वयं परमेश्वरः ॥ 11॥ षोढान्यासविहीनं यं प्रणमेदेष पार्वति । सोऽचिरान्मृत्युमाप्नोति नरकं च प्रपद्यते ॥ 12॥ षोढान्यासप्रकारं च कथयामि तवानघे । विघ्नेशो विघ्नराजश्च विनायकशिवोत्तमौ ॥ 13॥ विघ्नकृद्विघ्नहर्ता च गणराट् गणनायकः । एकदन्तो द्विदन्तश्च गजवक्त्रो निरञ्जनः ॥ 14॥ कपर्दवान् दीर्घमुखः शङ्कुकर्णो वृषध्वजः । गणनाथो गजेन्द्रश्च शुर्पकर्णस्त्रिलोचनः ॥ 15॥ लम्बोदरो महानादश्चतुर्मूर्तिः सदाशिवः । आमोदो दुर्मुखश्चैव सुमुखश्च प्रमोदकः ॥ 16॥ एकपादो द्विजिह्वश्च शूरो वीरश्च षण्मुखः । वरदो वामदेवश्च वक्रतुण्डो द्विरण्डकः ॥ 17॥ सेनानीर्ग्रामणीर्मत्तो विमत्तो मत्तवाहनः । जटी मुण्डी तथा खड्गी वरेण्यो वृषकेतनः ॥ 18॥ भक्ष्यप्रियो गणेशश्च मेघनादो गणेश्वरः । तरुणारुणसङ्काशान् गजवक्त्रान् त्रिलोचनान् ॥ 19॥ पाशाङ्कुशवराभीतिहस्तान् शक्तिसमन्वितान् । एतांस्तु विन्यसेदेहे मातृकान्यासवत्प्रिये ॥ 20॥ स्वरैस्तु सहितं सूर्यं हृदयाथः प्रविन्यसेत् । बिन्दुस्थाने सुधासूतिं यादिवर्णचतुष्टयैः ॥ 21॥ भूपुत्रं लोचनद्वन्द्व कवर्गाधिपतिं प्रिये । हृदये विन्यसेच्छुक्रं चवर्गाधिपतिं पुनः ॥ 22॥ हृदयोपरि विन्यसेट्टवर्गाधिपतिं बुधम् । बृहस्पतिं कण्ठदेशे तवर्गाधिपतिं प्रिये ॥ 23॥ नाभौ शनैश्चरं देवि पवर्गेशं सुरेश्वरि । वक्त्रेशादिचतुर्वर्णैः सहितं राहुमेव च ॥ 24॥ क्षकारसहितं केतुं पायो देवेशि विन्यसेत् । ##[## रक्तं श्वेतं तथा रक्तं श्यामं पीतं च पाण्डुरम् । कृष्णं धूम्रं धूम्रधूम्रं भावयेद्रविपुर्वकान्॥ कामरूपधरान् देवि दिव्याम्बरविभूषणान् । वामोरुन्यस्तहस्तांश्च दक्षहस्तवरप्रदान् ॥##]## ललाटे दक्षनेत्रे च वामे कर्णद्वये पुनः ॥ 25॥ पुटयोनिर्नासिकायाश्च कण्ठे स्कन्धद्वये पुनः । पश्चात्कूर्परयुग्मे च मणिबन्धद्वये पुनः ॥ 26॥ स्तनयोर्नाभिदेशे च कटिबन्धे ततः परम् । ऊरुयुग्मे तथा जान्वोर्जङ्घयोश्च पदद्वये ॥ 27॥ ##[## आद्ययुग्मन्तथा चैकं तस्त्रीणि चतुष्टयम् । एकमेकं द्वयञ्चेति स्वराः प्रोक्ताश्चतुर्दश ॥ 28॥ व्यञ्जनेष्वेकमुभयं द्वयं न्यस्येदतः परम् । एकं युग्मं द्वयन्द्वन्द्वमेकं युग्मं द्वयन्ततः ॥ 29॥ एकं त्रयं तथा चैकं एकमेकं द्वयन्तथा । एकं द्वयं त्रयं पश्चाल्लक्षं अं मश्चतुष्टयम् ॥ 30॥ अशिव्न्यादेः पुरो भगे दत्वा चक्रमतो न्यसेत् ##]## ज्वलत्कालानलप्रख्या वरदाभयपाणयः ॥ 31॥ नतिपाण्योऽश्विनीपूर्वाः सर्वाभरणभूषिताः । एतास्तु विन्यसेद्देवि स्थानेष्वेषु सुरार्चिते ॥ 32॥ विशुद्धौ हृदये नाभौ स्वाधिष्टाने च मूलके । आज्ञायां धातुनाथाश्च न्यस्तव्या डादिदेवताः ॥ 33॥ अमृतादियुताः सम्यङ्न्यस्तव्याश्च सुरेश्वरि । पादे लिङ्गे च कुक्षौ च हृदये बाहुमूलयोः ॥ 34॥ दक्षिणं पादमारभ्य वामपादावसानकम् । मेषादिराशयो वर्णैर्न्यस्तव्याः सह पार्वति ॥ 35॥ ##[## चतुष्कं त्रितयं त्रीणि द्वितयं द्वितयं द्वयम् । पञ्चकं पञ्चकं पञ्च पञ्चक्तं पञ्चकं ततः॥ चत्वारि मेरुर्मिने स्युः कन्यायां पञ्च शादयः । ##]## पिठानि विन्यसेद्देवि मातृकास्थानके पुनः । तेषां नामानि वक्ष्यन्ते शृणुष्वावहिता प्रिये ॥ 36॥ कामरूपं वाराणसी नेपालं पौण्ड्रवर्धनम् । चरस्थिरं कान्यकुब्जं पूर्णशैलं तथार्बुदम् ॥ 37॥ आम्रातकेश्वरैकाम्रं त्रिस्रोतः कामकोटकम् । कैलासं भृगुनगरं केदारपूर्णचन्द्रके ॥ 38॥ श्रीपीठमोङ्कारपीठं जालन्ध्रं मालवोत्कले । कुलान्तं देविकोटं च गोकर्णं मारुतेश्वरम् ॥ 39॥ अट्टहासं च विरजं राजगेहं महापथम् । कोलापुर मेलापुरं ओङ्कारन्तु जयन्तिका ॥ 40॥ उज्जयिन्यापि चित्रा च क्षीरकं हस्तिनापुरम् । ओड्डीशं च प्रयागाख्यं षष्ठं मायापुरं तथा ॥ 41॥ जलेशं मलयं शैलं मेरुं गिरिवरं तथा । महेन्द्रं वामनं चैव हिरण्यपुरमेव चा ॥ 42॥ महालक्ष्मीपुरोड्याणं छायाछत्रमतः परम् । एते पीठाः समुद्दिष्टा मातृकारूपकाः स्थिताः ॥ 43॥ एवं षोढा पुरः कृत्वा श्रीचक्रन्यासमाचरेत् । श्रीमत्त्रिपुरसुन्दर्याश्चक्रन्यासं शृणु प्रिये ॥ 44॥ यन्न कस्यचिदाख्यातं तनुशुद्धिकरं परम् । चतुरस्त्राद्यरेखायै नम इत्यादितो न्यसेत् ॥ 45॥ दक्षांसपृष्ठपाण्यग्रस्फिक्कपादाङ्गुलीष्वथ । वामाङ्घ्र्यङ्गुलिषुस्फिक्के पाण्यग्रे चांसपृष्ठके ॥ 46॥ सचूलीमूलपृष्ठेषु व्यापकत्वेन सुन्दरि । अत्रैव स्थानदशके अणिमाद्यास्तु विन्यसेत् ॥ 47॥ सिद्धिस्तदन्तश्च तनुव्यापकत्वेन सुन्दरि । ##[ ## चतुरस्रमध्यरेखायै नम इत्यपि वल्लभे. ##]## तस्याः स्थानेषु विन्यस्य ब्रह्माण्याद्यास्तदाष्टसु ॥ 48॥ पादाङ्गुष्ठद्वये पार्श्वे दक्षे मूर्धन्यपार्श्वके । वामदक्षिणजान्वोश्च बहिरंसद्वये तथा ॥ 49॥ न्यस्तव्याश्चतुरस्रान्त्यरेखायै नम इत्यपि । विन्यसेद् व्यापकत्वेन पूर्वोक्तान्तश्च विग्रहे ॥ 50॥ तस्याः स्थानेषु दशसु मुद्राणां दशकं न्यसेत् । ब्रह्माण्याद्यष्टस्थानान्तस्तासामष्टौ न्यसेत्ततः ॥ 51॥ शिष्टे द्वे द्वादशान्ते च पादाङ्गुष्ठे च विन्यसेत् । तदान्तः षोडशदलपद्माय नम इत्यपि ॥ 52॥ विन्यस्य तद्दले कामाकर्षिण्याद्याश्च विन्यसेत् । दलानि दक्षिनश्रोत्रपृष्ठमंसं च कूर्परम् ॥ 53॥ करपृष्ठं चोरुजानुगुल्फपादतलं तथा । वामपादतलाद्येवमेतदेवाष्टकं मतम् ॥ 54॥ तदन्तरे चाष्टदलपद्माय नम इत्यपि । विन्यस्य तद्दलेष्वेषु दक्षशङ्खे च जत्रुके ॥ 55॥ ऊर्वन्तर्गुल्फगुल्फोरुजत्रुशङ्खे च वमतः । अनङ्गकुसुमाद्याश्च शक्तीरष्टौ च विन्यसेत् ॥ 56 तदनतश्चतुर्दशारचक्राय नम इत्यपि । विन्यस्य तस्य कोणेषु न्यसेच्छक्तीश्चतुर्दश ॥ 57॥ सर्वसङ्क्षोभिण्याद्यास्तु तस्य कोणानि वच्म्यहम् । ललाटं दक्षभागं च दक्षगण्डांसमध्यतः ॥ 58॥ पार्श्वान्तरूरुकङ्घान्तर्वामजङ्घादि पार्वति । वामोर्वन्तं वामपार्श्वं वामांसं वामगण्डकम् ॥ 59॥ ललाटवाममध्ये च तथा वै पृष्ठमित्यपि । ततो दशारचक्राय नम इत्यपि पार्वति ॥ 60॥ तस्य कोणानि दक्षाक्षिनासामूलाऽऽस्यनेत्रके । कुक्षीशवायुकोणेषु जानुद्वयगुदेषु च ॥ 61॥ कुक्षिनै ॠर्तिवह्न्याख्यकोणेष्वेषु न्यसेत् पुनः । सर्वासिद्धिप्रदादीनां शक्तीनां दशकं तथा ॥ 62॥ तदन्तस्च दशारादिचक्राय नम इत्यपि । विन्यस्य तस्य कोणेषु सर्वज्ञाद्याः प्रविन्यसेत् ॥ 63॥ दक्षनासा सृक्किणी चा स्तनं वृषणमेव च । सीविनी वाममुष्कं च स्तनं सृक्किणि नासिके ॥ 64॥ नासाग्रं चैव विज्ञेयं कोणानां दशकं तथा । तदन्तरष्टकोणादिचक्राय नम इत्यपि ॥ 65॥ विन्यस्य तस्य कोणेषु वषिन्याद्यष्टकं न्यसेत् । चिबुकं कण्ठहृदयनाभीनां चैव दक्षिणम् ॥ 66॥ ज्ञेयं पार्श्वचतुष्कं च मणिपूरादि वामकम् । चतुष्ठयं च पार्श्वानामेतत् कोणाष्टकं मतम् ॥ 67॥ हृदयस्थत्रिकोणस्य चतुर्दिक्षु बहिर्न्यसेत् । शरचापौ पाशसृणी त्रिकोणाय नमस्तथा ॥ 68॥ विन्यस्य तस्य कोणेषु अग्रदक्षोत्तरेषु च । कामेश्वर्यादिदेवीनां मध्ये देवीं च विन्यसेत् ॥ 69॥ एवं मयोदितो देवि ##!## न्यासो गुह्यतमक्रमः । एतद् गुह्यतमं कार्यं त्वया वै वीरवन्दिते ॥ 70॥ समयस्थाय दातव्यं na.ashiShyAya कदाचन । गुप्ताद् गुप्ततरं चैतत्तवाऽद्य प्रकटीकृतम् ॥ 71॥ मूलदेव्यादिकं न्यासमणिमान्तं पुनर्न्यसेत् । ##[## त्रिकोणस्थे महाबिन्दौ महात्रिपुरसुन्दरीम् ##]## | शिरस्त्रिकोणपूर्वादि कामेश्वर्यादिकं न्यसेत् ॥ 72॥ बाणान्नेत्रे भ्रुवोश्चापौ कर्णे पाशद्वयं न्यसेत् । सृणिद्वयं च नासाग्रे दक्षिणाग्रं तु विन्यसेत् ॥ 73॥ मुण्डमूलक्रमेणैव न्यसेद्वाग्देवताष्टकम् । बैन्दवादीनि चक्राणि न्यस्तव्यानि वरानने ॥ 74॥ नेत्रमूले त्वपाङ्गे च कर्णपूर्वोत्तरे पुनः । चूडादिकण्ठनिम्नेऽर्धं शेषार्धं कर्णपृष्टके ॥ 75॥ कर्णे पूर्वे त्वपाङ्गे च तस्य मूले च विन्यसेत् । हृदये मनुकोणस्थ शक्तयोऽपि च पूर्ववत् ॥ 76॥ सर्वसिद्ध्यादिकं कण्ठे प्रादक्षिण्येन विन्यसेत् । नाभावष्टदलं तत्तु वंशे वामे च पार्श्वके ॥ 77॥ उदरे सव्यपार्श्वे च न्यसेदादिचतुष्टयम् । वंशवामान्तरालादि न्यसेदन्य चतुष्टयम् ॥ 78॥ स्वाधिष्ठाने न्यसेत् स्वस्य पूर्वाद्दक्षावसानकम् । चतस्रस्तु चतस्रस्तु चतुर्दिक्षु क्रमान्न्यसेत् ॥ 79॥ मूलाधारे न्यसेन्मुद्रादशकं साधकोत्तमः । पुनर्वंशे च सव्ये च वामे चैवान्तरालके ॥ 80॥ ऊर्धोधो दशमुद्राश्च ऊर्ध्वाधोवर्जितं पुनः । ब्रह्माण्याद्याष्टकं दक्षजन्घायां तास्तु पूर्ववत् ॥ 81॥ वामजङ्घां समारभ्य वामादिक्रमतोऽपि च । सिद्ध्यष्टकं न्यसेत्तेषु द्वयं पादतले न्यसेत् ॥ 82॥ कारणात्प्रसृतं न्यासं दीपाद्दीपमिवोदितम् । एवं विन्यस्य देवेशीं स्वाभेदेन विचिन्तयेत् ॥ 83॥ ततश्च करशुद्ध्यादिन्यासं कुर्यात् समाहितः । अहं ते कथयाम्यद्य विद्यान्यासं शृनु प्रिये ॥ 84॥ मूर्ध्नि गुह्ये च हृदये नेत्रेषु त्रितयेषु च । श्रोत्रयोर्युगले चैव मुखे च भुजयोस्तथा ॥ 85॥ पृष्टे जान्वोश्च नाभौ च विद्यान्यासं विधाय च । करशुद्धिं पुनश्चैव आसनादिषडङ्गकम् ॥ 86॥ श्रीकण्ठादीनि वाग्देवीराधारे हृदये पुनः । शिखायां बैन्दवस्थाने त्वग्निचक्रादिका न्यसेत् ॥ 87॥ तत्त्वत्रयं समस्तं च विद्याबिजत्रयान्वितम् । पादादिनाभिपर्यन्तमागलं शिरस्तथा ॥ 88॥ व्यापकं चैव विन्यस्य स्वात्मीकृत्य परं पुनः । सन्तर्पयेत् पुनर्देवीं सौम्याग्नेयामृतद्रवैः ॥ 89॥ एवं चतुर्विधो न्यासः कर्वव्यो वीरवन्दिते । षोढान्यासोऽणिमाद्यश्च मूलदेव्यादिकः प्रिये ॥ 90॥ करशुद्ध्यादिकस्चैव साधकेन सुसिद्धये । प्रातः काले तथा पूजासमये होमकर्मणि ॥ 91॥ जपकाले तथा तेषां विनियोगः पृथक् पृथक् । पूजाकाले समस्तं वा कृत्वा साधकपुङ्गवः ॥ 92॥ षट्त्रिंशतत्त्वपर्यन्तमासनं परिकल्प्य च । गुप्तादियोगिनीनां च मन्त्रेणाऽथ बलिं ददेत् ॥ 93॥ piN~DarUpapadagranthibhedanAd विघ्नभेदकम् । गुह्यहृन्मुखमूर्धसु विद्यान्यासनेअ सुन्दरि ॥ 94॥ यागमन्दिरगांश्चैव विघ्नानुत्सार्य मन्त्रवित् । ##[## अपसर्पन्तु ते भूता ये भुता भूमिसंस्थिताः॥ ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ##]## पार्ष्णिघातेन भौमांश्च तालेन च नभोगतान् ॥ 95॥ अस्त्रमन्त्रेण विद्यांश्च दृष्ट्या विघानपोहयेत् । दिक्ष्वधोर्ध्वं महावह्निप्राकारं परिभावयेत् ॥ 96॥ सामान्यार्ध्येण देवेशि##!## mArtaN~DaM परिपूजयेत् । प्रकाशशक्तिसहितमरुणाकल्पमुज्ज्वलम् ॥ 97॥ ग्रहादिपरिवारञ्च विश्वतेजोऽवभासनम् । सौम्याग्नेययुतैर्देवि रोचनागुरुकुङ्कुमैः ॥ 98॥ मूलमुच्चारयन् सम्यग्भावयेच्चक्रराजकम् । योगिनी मूलमन्त्रेण क्षिपेत् पुष्पाञ्जलिं ततः ॥ 99॥ मणिमुक्ताप्रवालैर्वा विलोमं मूलविद्यया । अशून्यं सर्वदा कुर्याच्छून्ये विघ्नास्त्वनेकशः ॥ 100॥ श्रीचक्रस्यात्मनश्चैव मध्ये त्वर्घ्यं प्रतिक्षिपेत् । चतुरस्रान्तरालस्थकाणषट्के सुरेश्वरि ॥ 101॥ षडासनानि सम्पुज्य त्रिकोणस्यान्तरे पुनः । पीठानि चतुरो देवि कापूजा ओ इति क्रमात् ॥ 102॥ अर्चयित्वाऽर्घ्यपादे तु वह्नेर्दश कला यजेत् । अर्घ्यपात्रं प्रतिष्ठाप्य तत्र सूर्यकला यजेत् ॥ 103॥ पात्रे सूर्यकलाश्चैव कभादिद्वादशार्चयेत् । विधृते तु पुनर्द्रव्ये षोडशेन्दुकला यजेत् ॥ 104॥ अमृतेशीं च तन्मध्ये भावयेच्च नवात्मना । नवात्मना ततो देवि तर्पेय्द्धातुदेवताः ॥ 105॥ आनन्दभैरवं वौषडन्तेनैव च तर्पयेत् । तदाज्ञाप्रेरितं तच्च गुरुषङ्क्तौ निवेदयेत् ॥ 106॥ तथैवार्घ्यं विशेषेण साधयेत् साधकोत्तमः । गुरुपादालिमापूज्य भैरवाय ददेत् पुनः ॥ 107॥ तदीयं शेषमादाय कामाग्नौ विश्व ## ॥.## स्थुषि । पादुकां मूलविद्यां च जपन् होमं समाचरेत् ॥ 108॥ महाप्रकाशे विश्वस्य संहारवमनोद्यते । मरीचिवृत्तीर्जुहुयान्मनसा कुण्डलीमुखे ॥ 109॥ अहन्तेदन्तयोरैक्यमुन्मन्यां स्रुचि कल्पितम् । मथनोद्रेकसम्भूतं वस्तुरूपं महाहविः ॥ 110॥ हुत्वा हुत्वा स्वयं चैवं महजानन्दविग्रहः । स्वप्रधाप्रसराकारं श्रीचक्रं पूजयेत् सुधीः ॥ 111॥ गणेशं दूतरीं चैव क्षेत्रेशं दूतिकां तथा । बाह्यद्वरे यजेद् देवि देवीश्च स्वस्तिकादिकाः ॥ 112॥ tataschAntastrikoNa.api गुरुपङ्क्तिं त्रिधा स्थिताम् । तदन्तश्च महादेवीं तामावाह्य यजेत् पुनः ॥ 113॥ महापद्मवनान्तस्थां कारणानन्दविग्रहाम् । मदङ्कोपाश्रितां देवीमिच्छाकामफलप्रदाम् ॥ 114॥ भवतीं त्वन्मयैरेव नैवेद्यादिभिरर्चयेत् । त्रिकोणे तत्स्फुरत्तायाः प्रतिबिम्बाकृतीः पुनः ॥ 115॥ तत्तत्तिथिमयीर्नित्याः काम्यकर्मानुसारिणीः । तत्र प्रकटयोगिन्यश्चक्रे त्रैलोक्यमोहने ॥ 116॥ मातृकास्थूलरूपत्वात्त्वगादिव्यापकत्वतः । योगिन्यः प्रकटा ज्ञेयाः स्थूलविश्वप्रधात्मनि ॥ 117॥ अणिमाद्या महादेवि सिद्धयोऽष्टौ व्यवस्थिताः । तासु रक्ततरा बणैर्वराभयकरास्तथा ॥ 118॥ धृतचिन्तामहारत्ना मनीषितफलप्रदाः । ब्राह्म्याद्या अपि तत्रैव यष्टव्याः क्रमतः प्रिये ॥ 119॥ ब्रह्माणी पीतवर्णा च चतुर्भिः शोभिता मुखैः । वरदाऽभयहस्ता च कुण्डिका क्षलसत्करा ॥ 120॥ माहेश्वरी श्वेतवर्णा त्रिनेत्रा शूलधारिणी । कपालमेणं परशुं दधाना पाणिभिः प्रिये ॥ 121॥ ##[## ऐन्द्री तु श्यामवर्णा च व्रजोत्पललसत्करा ##]## कौमारी पीतवर्णा च शक्तितोमरधरिणी ॥ 122॥ वरदाभयहस्ता च ध्यातव्या परमेश्वरी । वैष्णवी श्यामवर्णा च शङ्खचक्रवराभयान् ॥ 123॥ हस्तपद्मैस्तु विभ्राणा भूषिता दिव्यभूषणैः । वाराही श्यामलच्छाया पोत्रि वक्त्रसमुज्ज्वला ॥ 124॥ हलं च मुसलं खड्गं खेटकं दधाती भुजैः । ##[## ऐन्द्री श्यामलवर्णा च वज्रद्वयलसत्करा ##]## ॥ 125॥ चामुण्डा कृष्णवर्णा च शूलं डमरुकं तथा । खड्गं वेतालकं चैव दधाना दक्षिणैः करैः ॥ 126॥ नागखेटकघण्टा ख्यान् दधानान्यैः कपालकम् । महालक्ष्मीस्तु पीताभा पद्मदर्पणमेव च ॥ 127॥ मात लुङ्गफलं चैव दधान परमेश्वरी । एवं ध्यात्वा यजेदेताश्चक्रेशीं त्रिपुरां ततः ॥ 128॥ कर्मेन्द्रियाणां वैमल्यात् करशुद्धिकरी स्मृता । कायशुद्धिभवा सिद्धिरणिमा चात्र संस्थिता ॥ 129॥ षोडशस्पन्दसन्दोहे चमत्कृतिमयोः कलाः । प्राणादिषोडशानां तु वयुना प्राणनात्मिकाः ॥ 130॥ बीज भूताः स्वरात्मत्वात् कलनाद् बीजरूपकाः । अन्तरङ्गतया गुप्ता योगिन्यः संव्यवस्थिताः ॥ 131॥ कामाकर्षणरूपाद्याः सृष्टेः प्राधान्यतः प्रिये । सर्वाशापूरणाख्ये तु चक्रे वामेन पूजयेत् ॥ 132॥ पाशाङ्कुशधरा ह्येता रक्ता रक्ताम्बरा वृताः । प्राणशुद्धिमयी सिद्धिर्लघिमा भोक्तुरात्मनः ॥ 133॥ त्रिपुरेशी च चक्रेशी पूज्या सर्वोपचारकैः । ##[## कौलिकानुभवाविष्टभोगपुर्यष्टकाश्रिताः ॥ 134॥ वाग्भवाष्टकसम्बन्धसूक्ष्मा वर्गस्वरूपतः । तास्तु गुप्ततराः सर्वाः सर्वसंक्षोभणात्मके ॥ 135॥ अनङ्गकुसुमाद्यास्तु रक्तकञ्चुकशोभिताः ##]## ##[## वेणीकृत लसत्केशाश्चापबाणधराः शुभाः ##] ## ॥ 136॥ तत्तदाजारबुद्ध्यात्मबोग्यभोक्तुर्महेशितुः । पिण्डादिपदविश्रान्तिसौन्दर्यगुणसंयुता ॥ 137॥ चक्रेश्वरी बुद्धिशुद्धिरूपा च परमेश्वरी । महिमासिद्धिरूपा तु पूज्या सर्वोपचारकैः ॥ 138॥ द्वादशग्रन्थिभेदेन समुल्लसितसंविदः । विसर्गान्तदशवेशाच्छाक्तानुभवपूर्वकम् ॥ 139॥ उन्मेषषक्तिप्रसरईरिच्छाशक्तिप्रधानकैः । तदेवाऽकुलसङ्घट्टरूपैर्वर्णचतुष्टयैः ॥ 140॥ वेद्योष्मरूपसावर्णैर्मिश्रेच्छाभावितैरपि । कुलशक्तिसमावेशरूपवर्णद्वयान्वितैः ॥ 141॥ शक्तेः सारमयत्वेन प्रसृतत्वान्महेश्वरि । स,प्रदायक्रमायाताश्चक्रे सौभाग्यदायके ॥ 142॥ निरन्तरओरधा रूपसौभाग्यं कलयोगतः । अन्तर्थसंज्ञिके देवि अणिमासदृशा: शुभाः ॥ 143॥ सर्वसङ्क्षोभिणीपूर्वा देहाक्षादिविशुद्धिदाः । ईशित्वसिद्धिरपि च प्रोतरूपे पुरत्रये ॥ 144॥ योगादिक्लेशभेदेन सिद्धा त्रिपुरवासिनीइ । एताः सम्पूजयेद् देवि सर्वाः सर्वोपचारकैः ॥ 145॥ सदातनाना नादानां नवरन्ध्रस्थितात्मनाम् । महासामान्यरूपेण व्यावृत्तध्वनिरूपिणीइ ॥ 146॥ अस्थिरस्थिरवेद्यानां छायारूपैर्दशार्णकैः । कुलकौलिकयोगिन्यः सर्व्सिद्धिप्रदायिकाः ॥ 147॥ श्वेताम्ब्रधराः श्वेताः श्वेताभरणभूषिताः । मन्त्राणां स्वप्रधारूपयोगादन्वर्थसंज्ञ्के ॥ 148॥ सर्वसिद्धिप्रदाद्यास्तु चक्रे सर्वर्थसाधके । लोकत्रयसमृद्धीनां हेतुत्वाच्चक्रनायिका ॥ 149॥ त्रिपुरा श्रीर्महेशानि मन्त्रशुद्धिभवा पुनः । वशित्वसिद्धिराख्याता एताः sarvAK समर्चयेत् ॥ 150॥ ऊर्ध्वाधोमुखया देवि कुण्डलिन्या प्रकाशिताः । कुलेच्छया बहिर्भावात् कादिवर्णप्रथामयी ॥ 151॥ निगर्भयोगिनीवाच्याः स्वरूपावेशरूपके । सर्वावेशकर चक्रे सर्वरक्षाकरे पराः ॥ 152॥ सर्वज्ञाद्याः स्थिता एताः सह पुस्ताक्षमालिकाः । मातृमानप्रमेयाणां पुराणां परिपोषिणी ॥ 153॥ त्रिपुरामालिनी ख्याता चक्रेशी त्रिपुरमोहिनी । निरूद्धवायुसङ्घट्टस्फटितग्रन्थिमूलतः ॥ 154॥ हृदयान्तरसंवित्तिशून्यपर्यष्टकात्मना । बीजरूपस्वरकलास्पृष्टवर्गानुसारतः ॥ 155॥ रह्स्ययोगिनीर्देवीः संसारदलनोज्ज्वले । सर्वरोगहरे चक्रे संस्थिता वीरवन्दिते ॥ 156॥ वशिन्याद्या रक्तवर्णा वरदाभयमुद्रिताः । पुस्तकं जपमालां च दधानाः सिद्धयोगिनीः ॥ 157॥ शुद्धिविद्याविशुद्धिं च भुक्तिसिद्धिं महेश्वरि । ईश्वरीं त्रिपुरां सिद्धां पूजयेद् बिन्दुतर्पणैः ॥ 158॥ शक्तित्रयात्मिका देवि चिद्धामप्रसराः पुनाः । संवर्ताग्निकलारूपाः परमातिरहस्यकाः ॥ 159॥ पूर्णापुर्णस्वरूपायाः सिद्धेर्हेतुः सुरेश्वरि । सर्वासिद्धिमयाख्ये तु चक्रे त्वायुधभूषिताः ॥ 160॥ स्थिताः कामेश्वरीपूर्वाश्चतस्त्रः पीठदेवताः । आयुधास्त्वतिरक्ताभाः स्वायुधोज्ज्वलमस्तकाः ॥ 161॥ वरदाभयहस्ताश्च्च पूज्या व्रतफलप्रदा:H । त्वदीयाश्च मदीयाश्च पुंस्त्रिवश्यविधायिनः ॥ 162॥ त्वगसृङ्मांसमेदोस्थिशुक्लानां च महेश्वरि । द्वितीयस्वरसंयुक्ता एते बाणास्त्वदीयकाः ॥ 163॥ वामादीनां पुराणां तु जननी त्रिपुर्म्बिका । परस्वातन्त्र्यरूपत्वादिच्छासिद्धिर्महेश्वरि ॥ 164॥ एताः सर्वोपचारेण पूजयेत्तु वरानने । सर्वानन्दमये देवि परब्रह्मात्मके परे ॥ 165॥ चक्रे संवित्तिरूपा च महात्रिपुरसुन्दरी । स्वैराचारेण सम्पूज्या त्वहन्तेदन्तयोः सम ॥ 166॥ महाकामकलारूपा पीठविद्यादिसिद्धिदा । महामुद्रामयी देवि पूज्या पञ्चदशात्मिका ॥ 167॥ तत्तत्तिथिमयी नित्या नवमी भैरवी परा । प्रतिचक्रं समुद्रास्तु चक्रसङ्केतचोदिताः ॥ 168॥ नित्यक्लिन्न्नादिकाश्चैव काम्यकर्मानुसारतः । चतुरस्रान्तराले वा त्रिकोणे वा यजेत् सुधीः ॥ 169॥ अलिना पिशितैर्गन्धैर्धूपैराराध्य देवताः । चक्रपूजां विधाएत्थं कुलदीपं निवेदयेत् ॥ 170॥ अन्तर्बहिर्भासमानं स्वप्रकाशोज्ज्वलं प्रिये । पुष्पाञ्जलिं ततः कृत्वा जपं कुर्यात् समाहितः ॥ 171॥ कूटत्रये महादेवि कुण्डलीत्रितयेऽपि च । चक्राणां पूर्वपूर्वेषां नादरूपेण योजिताम् ॥ 172॥ तेषु प्राणाग्निमायार्णकलाबिन्द्वर्धचन्द्रिकाः । रोधिनीनादनादान्ताः शक्तिव्यापिकलान्विताः ॥ 173॥ समना चोन्मना चेति द्वादशन्ते स्थिताः प्रिये । मूलकुण्डलिनीरूपे मध्यमे च ततः पुनः ॥ 174॥ सृष्ट्युन्मुखे च विश्वस्य स्थितिरूपे महेश्वरि । केवलं नादरूपेण उत्तरोत्तरयोजितम् ॥ 175॥ शबलाकारके देवि तृतीये द्वादशी कला । शून्यषट्कं तथा देवि ह्यवस्थापञ्चकं पुनः ॥ 176॥ विषुवं सप्तरूपं च भावयन् मनसा जपेत् । अग्न्यादिद्वादशान्तेषु त्रींस्त्रीन् त्यक्त्वा वरानने ॥ 177॥ शून्यत्रयं विजानीयादेकैकान्तरतः प्रिये । ##[## शुन्यत्रयात् परे स्थाने महाशून्यं विभावयेत् ##]## प्रबोध करणस्याऽथ जागरत्वेन भावनम् ॥ 178॥ वह्नौ देवि महाजाग्रदवस्था त्विन्द्रियद्वयैः । आन्तरैः करणैरेव स्वप्नमायावबोधकः ॥ 179॥ गलदेशे सुषुप्तिस्तु लीनपूर्वस्य वेदनम् । antaHkaraNavR^iottInAM लयतो विषयस्य तु ॥ 180॥ पूर्वार्णानां विलोमेन भ्रूमध्ये बिन्दुसंस्थिता । तुर्यरूपं तथा चात्र वृत्तार्धादेस्तु सङ्ग्रहः ॥ 181॥ चैतन्यव्यक्तिहेतोस्तु नादरूपस्य वेदनम् । तुर्यातीतं सुखस्थानं नादान्तादिस्थितं प्रिये ॥ 182॥ अत्रैव जपकाले तु पञ्चावस्थाः स्मरेद् बुधः । योगः प्राणात्ममनसां विषुवं प्राणसंज्ञितम् ॥ 183॥ आधारित्थितनादे तु लीनं बुद्ध्यात्मरूपकम् । संयोगेन वियोगेन मन्त्रार्णानां महेश्वरि ॥ 184॥ अनहताद्याधारान्तं नादात्मत्वविचिन्तनम् । नादसंस्पर्शनात्तस्य नाडीविषुवमुच्यते ॥ 185॥ द्वादशग्रन्थिभेदेन वर्णानामन्तरे प्रिये । नादयोगः प्रशान्तं तु प्रशान्तेन्द्रियगोचरम् ॥ 186॥ वह्निं मायां कलां चैव चेतनामर्धचन्द्रकम् । रोधिनीनादनादान्तान् शक्तौ लीनान् विभावयेत् ॥ 187॥ विषुवं शक्तिसंज्ञ्ं तु तदुर्ध्वं नादचिन्तनम् । तदुर्ध्वं कालविषुवमुन्मनान्तं महेश्वरि ॥ 188॥ मुनिचन्द्राऽष्टदशभिस्त्रुटिभिर्नादवेदनम् । चैतन्यव्यक्तिहेतुश्च विषुवं तत्त्वसंज्ञितम् ॥ 189॥ परं स्थानं महादेवि निसर्गानन्दसुन्दरम् । एवं चितयमानस्य जपकालेषु पार्वति ॥ 190॥ सिद्धयः सकलास्तूर्णां सिद्ध्यन्ति त्वत्प्रसादतः । एवं कृत्वा जपं देव्या वामहस्ते निवेदयेत् ॥ 191॥ अनामाङ्गुष्ठयोगेन तर्पयेच्चक्रदेवताः । मद्यं मांसं तथा मत्स्यं देव्यास्तु विनिवेदयेत् ॥ 192॥ कौलाचारसमायुक्तैर्विरैर्स्तु सह पूजयेत् । पुष्यभेन तु वारे च सौरे च परमेश्वरि ॥ 193॥ गुरोर्दिने स्वनक्षत्रे चतुर्दश्यष्टमीषु च । चक्रपूजां विशेषेण योगिनीनां समाचरेत् ॥ 194॥ चतुःषष्टियुताः कोट्यो योगिनीनां महौजसाम् । चक्रमेतत् समाश्रित्य संस्थिता वीरवन्दिते ॥ 195॥ अष्टाष्टकं तु कर्तव्यं वित्तशाठ्यविवर्जितम् । त्वमेव तासां रूपेण क्रीडसे विश्वमोहिनी ॥ 196॥ अज्ञात्व तु कुलाचारमयष्ट्वा गुरुपादुकाम् । योऽस्मिन् शास्त्रे प्र्वर्तेत तं त्वं पीडयसि ध्रुवम् ॥ 197॥ एवं ज्ञात्वा वरारोहे कौलाचारपरः सदा । आवयोः शबलाकारं मद्यं तत्र निवेद्य च ॥ 198॥ त्वत्प्रधा प्रसराकारास्त्वामेव परिभावयेत् । वामिच्छाविग्रहां देवीं गुरुरूपां विभावयेत् ॥ 199॥ त्वन्मयस्य गुरोः शेषं निवेद्यात्मनि योजयेत् । योगिनीनां महादेवि बटुकायात्मरूपिणे ॥ 200॥ क्षेत्राणां पतये मद्यं बलिं कुर्वित हेतुना । नित्यं पिबन् वमन् खादन् स्वेच्छाचारपरः स्वयम् ॥ 201॥ अहन्तेदन्तयोरौक्यं भावयन् विहरेत् सुखम् । एतत्ते कथितं सर्वं सङ्केतत्रयमुत्तमम् ॥ 202॥ गोपनीयं प्रयत्नेन स्वगुह्यमिव सुव्रते । चुम्बके ज्ञानलुब्धे च न प्रकाश्यं त्वयानघे ॥ 203॥ अन्यायेन न दातव्यं नास्तिकानां महेश्वरि । एवं त्वयाऽहमाज्ञप्तो मदिच्छारूपया प्रभो ॥ 204॥ अज्ञानेन तु यो दद्यात् स परेतो भविष्यति । सङ्केतं यो विजानाति योगिनीनां भवेत्प्रियः ॥ 205॥ सर्वेप्सितफलावाप्तिः सर्वकामफलाश्रयः । यतोऽपि दृश्यते देवि कथं विद्वान्न चिन्तयेत् ॥ 206॥ इति तृतीयः पटलः समाप्तः । ॥ इति योगिनीहृदयं stotram ॥ ## Encoded and proofread by Mike Magee (ac70@cityscape.co.uk mike.magee@btinternet.com) | \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}