श्रीस्वधर्माबोधे श्रीयुगलतिलक मन्त्रःसङ्क्षेपतः

श्रीस्वधर्माबोधे श्रीयुगलतिलक मन्त्रःसङ्क्षेपतः

ॐ कं केशवाय कीर्त्यै नमो नमः । अङ्गुलचत्वारि ललाटे ॥ १॥ ॐ नान्नारायणाय कीर्त्यै नमो नमः । अङ्गुलदश नाभौ ॥ २॥ ॐ मां माधवाय तुष्ट्यै नमो नमः । अङ्गुलाष्ट हृदये ॥ ३॥ ॐ गो गोविन्दाय तुष्ट्यै नमो नमः । अङ्गुलचतुष्टयं कण्ठे ॥ ४॥ ॐ विं विष्णवे धृत्यै नमो नमः । अङ्गुलदश दक्षिणकुक्षौ ॥ ५॥ ॐ मं मधुसूदनाय शान्त्यै नमो नमः । अङ्गुल अष्टदक्षिणे बाहौ ॥ ६॥ ॐ त्रिं त्रिविक्रमाय क्रियायै नमो नमः । अङ्गुलचतुष्टयं दक्षिणकन्धरे ॥ ७॥ ॐ वां वामनाय हृदयाय नमो नमः । अङ्गुलदश वामकुक्षौ ॥ ८॥ ॐ श्रीं श्रीधराय मेधायै नमो नमः । अङ्गुल अष्ट वामबाहौ ॥ ९॥ ॐ हृं हृषीकेशाय मायाविने नमो नमः । अङ्गुलचतुष्टयं वामकन्धरे ॥ १०॥ ॐ पद्मनाभाय श्रद्धायै नमो नमः । अङ्गुलचतुष्टयं पृष्ठे ॥ ११॥ ॐ दां दामोदराय लज्जायै नमो नमः । अङ्गुलचतुष्टयं कट्याम् ॥ १२॥ तत्प्रज्ञानतोयेन ॥ ॐ वासुदेवाय श्रियै नमो नमः मूर्ध्नि ॥ ॐ क्लीं रासरसविलासिनौ श्रीराधाकृष्णौ स्वाहा ॥ इति मन्त्रेण द्वादशतिलकमध्ये समासूक्ष्मं मुक्ताकारं धारयेत् ॥ इति श्रीनिम्बादित्यप्रकाशितस्वधर्मोद्बोधोयुग्म तिलकमन्त्रः सम्पूर्तिमगात् ॥ श्रीकृष्णार्पणमस्तु ॥ This is tied to श्रीऊर्ध्वपुण्ड्राणां नारायणादि नामद्वादशस्थानानि Proofread by Pallasena Narayanaswami ppnswami at gmail.com From shrI sarasa stotrasangrahaH (Lucknow, 1909) - Page 17.
% Text title            : yugalatilakamantraH
% File name             : yugalatilakamantraH.itx
% itxtitle              : yugalatilakamantraH
% engtitle              : yugalatilakamantraH
% Category              : devii, radha, krishna, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : sarasa stotrasangrahaH (Lucknow, 1909)
% Indexextra            : (Scanned)
% Latest update         : November 4, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org