% Text title : Shri Bhanuvinayaka Stuti Arunakrita % File name : bhAnuvinAyakastutiHaruNakRRitA.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : mudgalapurANaM ShaShTaH khaNDaH | adhyAyaH 43 | 6.43 33-45|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Bhanuvinayaka Stuti Arunakrita ..}## \itxtitle{.. aruNakR^itA shrIbhAnuvinAyakastutiH ..}##\endtitles ## || shrIgaNeshAya namaH || aruNa uvAcha | namaste gaNanAthAya tejasAM pataye namaH | anAmayAya devesha Atmane te namo namaH || 33|| brahmaNAM pataye tubhyaM jIvAnAM pataye namaH | AkhuvAhanagAyaiva saptAshvAya namo namaH || 34|| svAnandavAsine tubhyaM sauralokanivAsine | chaturbhujadharAyaiva sahasrakiraNAya cha || 35|| siddhibuddhipate tubhyaM sa.nj~nAnAthAya te namaH | vighnahantre tamohantre herambAya namo namaH || 36|| anantavibhavAyaiva nAmarUpapradhAriNe | mAyAchAlaka sarvesha sarvapUjyAya te namaH || 37|| graharAjAya dIptInAM dIptidAya yashasvine | gaNeshAya pareshAya vighneshAya namo namaH || 38|| vivasvate bhAnave te ravaye jyotiShAM pate | lambodaraikadantAya mahotkaTAya te namaH || 39|| yaH sUryo vikaTaH so.api na bhedo dR^ishyate kadA | bhaktiM dehi gajAsya tvaM tvadIyAM me namo namaH || 40|| kiM staumi tvAM gaNAdhIsha yogAkArasvarUpiNam | chaturdhA bhajya svAtmAnaM khelasi tvaM na saMshayaH || 41|| evaM svasya stutiM shrutvA vikaTo rUpamAdadhe | vAmA~Nge sa.nj~nayA yuktaM gajavaktrAdichihnitam || 42|| (phalashrutiH) taM dR^iShTvA praNanAmAthAnUrurharShasamanvitaH | taM jagAda gaNAdhIsho varaM vR^iNu hR^idIpsitam || 43|| tvayA kR^itamidaM stotraM sarvasiddhipradAyakam | bhaviShyati na sandehashchintitaM sa labhet param || 44|| shR^iNuyAdvA japedvA.api tasya ki~nchinna durlabham | bhaviShyati mahApakShin mama santoShakArakam || 45|| iti aruNakR^itA shrIbhAnuvinAyakastutiH sampUrNA || \- || mudgalapurANaM ShaShTaH khaNDaH | adhyAyaH 43 | 6\.43 33\-45|| ## - .. mudgalapurANaM ShaShTaH khaNDaH . adhyAyaH 43 . 6.43 33-45.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}