% Text title : Dhumramahimavarnana Stotram % File name : dhUmramahimAvarNanastotram.itx % Category : ganesha, mudgalapurANa, stotra % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं अष्टमः खण्डः । अध्यायः 9 | 8.9 1-34॥ % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dhumramahimavarnana Stotram ..}## \itxtitle{.. dhUmramahimAvarNanastotram ..}##\endtitles ## || श्रीगणेशाय नमः ॥ सनकाद्या ऊचुः । कुरुक्षेत्रं महादेव धूम्रवर्णस्य सर्वदम् । माहात्म्यं क्षेत्रमुख्यस्य वद सन्तोषदायकम् ॥ 1॥ श्रीशिव उवाच । ऐशान्ये हिमवत्प्रान्ते धूम्रवर्णस्य क्षेत्रकम् । विख्यातं तस्य माहात्म्यं वर्णितुं कः क्षमो भवेत् ॥ 2॥ सङ्क्षेपेण वदिष्यामि प्रणम्य गणनायकम् । माहात्म्यं क्षेत्रमुख्यस्य शृणुध्वं त्वेकचेतसः ॥ 3॥ देवर्षिभिः प्रहर्षेण स्थापितो धूम्रवर्णकः । शुण्डादण्डमुखः श्रीमांश्चतुर्बाहुप्रधारकः ॥ 4॥ त्रिनेत्र एकदन्तश्च परश्वादिसमन्वितः । अहङ्कारो गणेशानं भजते तत्र नित्यशः ॥ 5॥ वामे सिद्धिर्दक्षिणाङ्गे बुद्धिः सर्वप्रियङ्करी । पुरतो मूषकस्तस्य धूम्रवर्णस्य शोभनः ॥ 6॥ दशयोजनविस्तारः क्षेत्रस्य गणपस्य च । चतुरस्त्रं च तत् क्षेत्रं सर्वसिद्धिप्रदायकम् ॥ 7॥ पुरतो धूम्रवर्णस्य भक्ता मुद्गलमुख्यकाः । शुकाद्यास्तं भजन्ते ते स्तुवन्ति स्म महर्षयः ॥ 8॥ पृष्ठतः पार्षदास्तस्य प्रमोदामोदकादयः । आत्तशस्त्रा महाभागाः सेवन्ते धूम्रवर्णकम् ॥ 9॥ वामाङ्गे तीर्थमुख्यानि प्रयागादीनि मानदाः । क्षेत्राणि काशीमुख्यानि भजन्ते धूम्रवर्णकम् ॥ 10॥ दक्षिणाङ्गेऽमरेशानाः शम्भुविष्णुमुखाः सदा । सगणाः सपरीवारा भजन्ते गणनायकम् ॥ 11॥ शेषाद्या नागराजाश्च पर्वता हैममुख्यकाः । गन्धर्वाश्चारणाः सिद्धा वसवो मनवस्तथा ॥ 12॥ आदित्या रुद्रकाद्याश्च विद्याधराप्सरादयः । वसन्ति तत्र क्षेत्रे ते भजन्ते द्विरदाननम् ॥ 13॥ यद्यच्छ्रेष्ठतमं लोके तत्तत्तत्रैव संस्थितम् । सेवार्थं धूम्रवर्णस्य भक्तिभावसमन्वितम् ॥ 14॥ तेषां स्थानादिकं विप्राः कथितुं नैव शक्यते । अपारत्वात्ततः सङ्क्षेपतः प्रोक्तं मया परम् ॥ 15॥ तत्र तीर्थं महासिद्धिदायकं वर्तते परम् । धूम्रवर्णस्य तत्रैव स्नानं करोति विघ्नपः ॥ 16॥ तत्र स्नानेन सद्यश्च वाञ्छितं लभते नरः । अन्ते मोक्षं न सन्देहो यत्र कुत्र मृतोऽपि चेत् ॥ 17॥ तत्र विष्णुमुखा देवाः कश्यपाद्या महर्षयः । नित्यं स्नानं प्रकुर्वन्ति प्रहृष्टेनान्तरात्मना ॥ 18॥ अन्यक्षेत्रस्थनागाद्यास्तत्र स्नानं प्रकुर्वते । जनाः क्षेत्रनिवासार्थं स्थितास्तेऽपि मुदान्विताः ॥ 19॥ शिवविष्णुमुखानां च तत्र तीर्थानि मानदाः । स्थितानि स्नानमात्रेण तेषां पदप्रदानि च ॥ 20॥ तत्र दर्शनमात्रेण धूम्रवर्णस्य वै सकृत् । ईप्सितं लभते सद्यो मानवो पुण्यवान् भवेत् ॥ 21॥ यात्रामात्रेण तत्रैव धर्मार्थकाममोक्षकम् । लभते एकवारेण यत्र कुत्र गतोऽपि चेत् ॥ 22॥ भाद्रशुक्लचतुर्थ्यां स स्थापितो धूम्रवर्णकः । देवर्षिभिश्च मध्याह्ने सा तिथिः परमा मता ॥ 23॥ वार्षिकः सुमहोत्साहस्तत्रैव क्रियते जनैः । भाद्रशुक्लचतुर्थ्यां तु यात्रां कुर्वन्ति मानवाः ॥ 24॥ परस्परं प्रहृष्टास्ते बोधयन्ति गजाननम् । सरोमाञ्चा भवन्त्येव शङ्कराद्या महर्षयः ॥ 25॥ गाणेशा भावसंयुक्ता यात्रार्थं हर्षसंयुताः । तत्र गच्छन्ति चान्ये ये वैष्णवाद्याः प्रहर्षिताः ॥ 26॥ कृत्वा यात्रां पुनः सर्वे स्वस्वस्थानगता मुदा । स्मरन्ति धूम्रवर्णं तं भक्तिभावसमन्विताः ॥ 27॥ अन्ते स्वानन्दगाः सर्वे भवन्ते नात्र संशयः । शैवाद्याः क्रममार्गेण स्वानन्दस्था भवन्ति तु ॥ 28॥ क्षेत्रे मरणतो विप्राः स्वानन्दो लभ्यते जनैः । यत्र कुत्र स्थिताश्चैव गाणपा ब्रह्मरूपकाः ॥ 29॥ धूम्रवर्णस्य क्षेत्रस्य माहात्म्यं लेशतो मया । कथितुं विस्तरेणैवार्हति को नैव वर्णितुम् ॥ 30॥ गाणेशानि च क्षेत्राणि ब्रह्मभूतमयानि तु । यावन्ति ब्रह्मगोलेऽस्मिंस्तावन्ति मुनिसत्तमाः ॥ 31॥ धर्मार्थकाममोक्षाणां क्षेत्राणि विविधानि च । चतुःपदमयान्येव ज्ञातव्यानि न संशयः ॥ 32॥ पञ्चमं यत् पदं प्रोक्तं ब्रह्माकारं महर्षिभिः । क्षेत्रं गणपतेर्विप्रा यत्र तत्र स्थितं किल ॥ 33॥ इदं क्षेत्रस्य माहात्म्यं शृणुयाद्यो नरोत्तमः । श्रावयेत् प्रपठेद्वाऽपि स सर्वार्थमवाप्नुयात् ॥ 34॥ इति धूम्रमहिमावर्णनस्तोत्रं सम्पूर्णम् ॥ \- ॥ मुद्गलपुराणं अष्टमः खण्डः । अध्यायः 9 | 8\.9 1\-34॥ ## - .. मुद्गलपुराणं अष्टमः खण्डः . अध्यायः 9 . 8.9 1-34.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}